________________
(२४८३) अभिधानराजेन्द्रः ।
दसवालिय
इति सप्तमेऽध्ययने ऽर्थाधिकार इति । उक्तं च-" सावजऽणवज्जाणं, वयणाणं जो न याति विसेसं । बोपि तस्स न मं, किमंग ! पुण देखणं काउं ॥ १ ॥ " इत्यादि । तच्च निस्वयं वचः स्वाचारे प्रति भवतीत्यतस्तदधिकारवदेवाष्टममध्ययनमिति । श्राह च प्रणिधानमष्टमेऽध्ययनेअधिकतम प्रथिनं नाम विशिष्टतधर्म इति । उक्तं च" पणिहाणरहियस्सेह, निरवज्रं पि भासियं । सावज विषेयं, मज्जत्थेणेद संबुमं ॥१॥" इत्यादि । आचा रप्रणिहितश्च यथोचितविनयसंपन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति । आह च-नवमेऽध्ययने चिन योऽथधिकार इति । उक्तं च " आयारपणिहाणम्मि, से सम्म
तीमुढेही विणतेजेोगिनिय १ एतेष्वेव नयस्यध्ययनार्थेषु यो व्यवस्थितः स सम्यग्भिरित्यनेन संबन्धेन स भिवध्ययनमिति आद दशमेऽध्ययने समाप्ति नीतमिदं साधुकिया निधायक शा स्त्रम् । एतत्क्रियासमन्वित एव निक्षुर्भवति । अत श्राह एप निकुरिति गाथाचतुष्टार्थः ।
पिनिका कदाचित कर्मपाकर्म श्च बलवत्वात्सीदेत्, ततस्तस्य स्थिरीकरणं कर्तव्यमतस्तदश्रधिकारवदेव चूमाद्वयमित्याहदो ज्या चूलिय, विसीययंते थिरीकरण मेगं । विविवित्तवरिया, असीपणगुणागफला ॥ २४ ॥ द्वे अध्ययने । किम् ? | चूमा चूडेव चूमा, तत्र प्रमादवशाद्विसीदति सति साधी संजमे स्थिरीकरण प्रथमम् स्थिरीकरणफलमित्यर्थः । तथा च तत्रावधावप्रेक्षिणः साधोर्दुःजीवि नरकपालादयो दोषा वयन्ते इति तथा तीयेग्ध्ययने विधिकलता है, मसीनगुणातिरेकफला, तत्र विचिचान्तच इम्प क्षेत्रका सभाध्य संता उपलक्षणं चैषा नियतीनामिति प्रसादनगुणातिरेकः फलं यस्याः सा तथाविधेति गाथाऽर्थः ॥ २४ ॥ दसकालियस्स एसो, पिंमत्यो वनिओ समासेणं ।
एत्तो एक्केकं पुष्प, अज्जयां कित्तइस्सामि ॥ २५ ॥ दशकालिकस्य प्रानिरूपितशब्दार्थस्य एषोऽनन्तरोदितः पि राडार्थः सामान्यार्थः, वर्णितः प्रतिपादितः समासेन संके
, अत ऊर्द्ध पुनरेकैकमध्ययनं कीर्तयिष्यामि प्रतिपादयि यामीति पुनः शब्दस्य व्यवहित उपन्यासः । इति गाथाऽर्थः । २५। दश० १ अ० ।
"
अथ शास्त्रकर्तुः स्तवमाहसिभवं गहरे नियममादंसणेण परिबुद्धं । अविसका मिस्स निज्जुहर्ग बंदे ॥ १ ॥ शय्यंभवम्, अनुत्तरज्ञानाऽऽदिधमंगणं धारयतीति गणधरस्तं जनप्रतिननिमियात्वादित्यानमिद्राऽपगमेन सम्यक्त्वविकाशं प्राप्तं, निर्यूहकं पूर्वगतोद्धृतार्थविरचनाकर्तारं मनकपितरं दशवेकालिककृतं बन्दे स्तोमीति गाथाऽकरार्थः । भावार्थ कथानकानसेवाश्रीसुधर्मशिष्यो दि जम्बू, तस्य श्रीप्रभवः, तस्य शय्यम्भवः ॥ १ ॥
वेण निहिया दसज्जपथा । . बेसिआइ रवि, तम्हा दसकालिअं नाम ॥ २ ॥
Jain Education International
दसवेयालियबिज्जुत्ति
मनकं प्रतीत्य मनकाSSख्यमपत्यमाश्रित्य शय्यं भवेन नियूंदा नि पूर्वगतादुद्धृत्य विरचितानि दश अध्ययनानि द्रुमपुष्पिकाssदीनि सनिध्ययनानि विगतः कालो चिकाला वि फलनं वा विकालः, शकलः खएकश्चेति । तस्मिन् विकाले नि वृचं दशाध्ययननिर्माणं च इदं वैकालिकम् ॥ २ ॥
1
यं प्रतीत्य कृतं तद्गतवक्तव्यतामाह
मासेहिँ ग्रहीयं, अज्जयणमिणं तु अज्जमणगेण । उम्मासा परिश्रानो, अह कालगओ समाही ॥ ३ ॥
निर्मासैरधीतं पतिमध्ययनमिदं तु अधीयत इत्यध्ययनम् । इदमेव दशवेकालिकायं शास्त्रम् केनासा मणकेन भावाऽऽराधनयोगात् आरादू यातः सर्वदेयधर्मेभ्य इ त्यार्थः, आर्यश्चासौ मणकश्चेति विग्रहः । तेन, पणमालाः पर्याय छति । तस्याऽऽर्यमणकस्य परमासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्। श्रत एवाऽऽह अथ काल गतः समाधिनेति । यधोकशास्त्राध्ययनपर्यायानन्तरं कालगत आगमोक्तेन विधिना मृतः, समाधिना शुभवेश्याध्यानयोगेनेति गाथाऽर्थः ॥ ३ ॥ अन चैवं वादः यथा तेनेावतानामे मन्येऽप्येतदध्ययनानुष्ठानत आराधका भवत्विति ।
आणंद सुपायं, कासी सिज्जनवा तर्हि घेरा ।
जसजद्दस्स य पुच्छा, कहणा य विश्रह्मणा संघे ॥ ४ ॥ आनन्दाश्रुपातम् श्रदो श्राराधितमनेनेति हर्षाश्रमोकणमकार्षुः कृतवन्तः प्राख्यावर्णितस्वरूपाः, शयंभवाः तत्र तस्मिन् काले स्थविरा: पर्यायाः प्रवचनगुरव पूजार्थ बहुवचनमिति । यशोनस्य च शय्य भवप्रधान शिष्यस्य दर्शन कि स्थितस्यतः पूर्वमता है। कथना च भगवतः संसारस्नेह ईदृशः सुतो ममाऽयमित्येवरूपा शाप शोना दो! गुरावि गुरुपुषके वर्तितव्यमिति न कृतमानिरित्येवंभूततिबन्धदोषपरिहारार्थम् । न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च । विचारणा सध इति । शय्यं भवेनापानत्यमवेदशाखं निदं किमन युक्तमिति निवेदिते विचारणात् प्रभूतवानामिदमेवोपकारकत्वनेदित्येवंभूता बापना बेति गा थाऽर्थः । दश० २ ० । वीरमोका 'वासाऍ सहस्सेहि. रिसले गर्दा पोच्छेदो दसवेयालयसुतस दिसाहम्मि बोद्धव्व ॥१९॥ ति०। दसवेपालि दशवेकालिकनियुक्ति - श्री० दश कालिकस्य बाहुस्वामिरचितनिर्युक्तिग्रन्थे, दश० । "जयति विजितान्यतेजाः सुरासुराधीश सेवितः श्रीमान् । विमलासविरति-स्त्रिलोकचिन्तामणिवरः ॥ १ ॥ "
हार्थतोऽत्प्रणीतस्य सुलतो गणधरोपनिबरूपूर्वगतोद्धृतस्य शारीरमानसाऽऽदि कटुक दुःखसन्तानविनाशहे तो देशकालिकाभिधानस्य शास्त्रादिदार्थगोचरस्य व्याख्या प्रस्तूय ते तत्र प्रस्तुतानिकट देवतानमस्कारद्वारेणाशेषविघ्नविनायकापोह समय परममङ्गलायामिमां प्र तिगाथामा नियुकिका
।
सिद्धिगइ मुनगाणं, कम्पवितण सव्वसिद्धाणं ।
For Private & Personal Use Only
35
44
www.jainelibrary.org