________________
(२४८५) दसवेयालिय मन्निधानराजेन्डः।
दसवेयालिय पिकाऽऽदीयध्ययनानि यतः, तस्माइशकालिकं नाम । व्युत्प
वयणविभत्ती पुण स-त्तमम्मि पणिहाणमट्टमे भणिय । तिः पूर्ववत् । दशबैकालिकं वा चिकानेन निवृत्तम्, संकासा. ऽऽदिपागचातुरर्थिकष्ठक। "तद्धितेवचामादेः" ॥७।२।११७॥
णवमे विणो दसमे, समाणियं एस भिक्खत्ति ॥२२॥ इत्यादिवृद्धकालिकम। दशाध्ययननिर्माणं च तद्वैकाविकं च | प्रथमेऽध्ययने कोऽर्थाधिकारः?, इत्यत श्राद-धर्मप्रशंसा। दुर्गदशवैकासिकमिति गाथार्थः ।
तो प्रपतन्तमात्मानं धारयताति धर्मः, तस्य प्रशंसा स्तवः, सएवं येन वा यहा प्रतीत्येति व्याख्यातम् । इदानी कनपुरूषार्थीनामेव धर्मः प्रधानमित्येवंरूपा। तथाऽन्यैरप्युक्त___ यतो नियूढानीत्येतनाचिख्यासुराह
म्-"धनदोऽर्थाथिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म आयप्पवायपुवा, निज्जूढा होइ धम्मपन्नत्ती।
एवापवर्गस्य, पारम्पर्येण साधकः ॥ १॥ " इत्यादि । स कम्पप्पवायपुवा, मिस्स उ एसणा तिविहा ॥१६॥
चात्रैव जिनशासने धर्मो, नाऽन्यत्र, इहैव निरवद्यवृत्तिसद्भा
वात । पतधोतरत्र न्यकेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपि सच्चप्पवायपुत्रा, निज्जूढा होइ वक्कसुछी ।।
मा नूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतस्तानराकरणाअवसेसा निज्जूहा, नवमस्स उ तइयवत्यूओ॥ १७ ॥ र्थाधिकारवदेव द्वितीयाध्ययनम् । आह च-हितीयेऽध्ययने वीओ कि य आएसो, गणिपिमगाओ वालसंगाओ। अयमर्थाधिकारः। धृत्या हेतुनूतया शक्यते कर्तुम् । 'जे' शति एवं किर निज्जूई, मणगस्त अणुग्गहहाए।। १० ।
पूरणार्थों निपातः, एष जैनो धर्म इति । उक्तं च-" जस्स इहाऽऽत्मप्रवाद पूर्व यत्राऽऽत्मनः संसारिमुक्ताऽऽद्यनेकभेदभिन्नस्य धिई तस्स तवो, जस्स तवो तस्स सा गती सुलभा । जे श्र. प्रवदनमिति, तस्मानियूंढा नबति धर्मप्राप्तिः, षम्जीवनिके
धितिमंतपुरिसा, तवो वि खलु दुललो तेसिं ॥१॥" सा पुनधृतित्यर्थः। तथा-कर्मप्रवादपूर्वात । किम् ? पिएमस्य तु पपणा
राचारे कार्या, न स्वनाचारे, इत्यतस्तदर्थाधिकारवदेव तृती. त्रिविधा निर्मूदेति वर्तते । कर्मप्रवाहपूर्व नाम-यत्र ज्ञानाऽऽबर.
याध्ययनम् । प्राह च-तृतीयेऽध्ययने कोऽर्धाधिकारः?, इत्यत जीयाऽऽदिकर्मणो निदानाऽऽदिप्रवदनमिति। तस्मात किमपि- आह-माचारगोचरा कथा प्राचारकथा, सा चेहै वाणुविपमस्यैषणा त्रिविधा गवेषणा-ग्रहणैषणा-प्रासैषणाभेदनिन्ना। स्तर मेदात । यत आद-तुल्लिका लध्वी, सा च आत्मसंजमोनि!ढा सा पुनस्तत्राऽमुना संबन्धेन पतति । भाषाकर्मोपत्रोक्ता
पायः। संयमनं संयमः, आत्मनः संयम आत्मसंयमस्तपायः। कानाऽऽवरणीयाऽऽदिकर्मप्रकृतीबंधनानि । उक्तंच-"आहाकम्म
उक्तंच-"तस्पाऽऽत्मा संयमे यो हि, सदाचारे रतः सदा। नुजमाणे समणे अट्ट कम्मपगडीश्रो बंधा"इत्यादि । शुद्धपि
स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः॥१॥" इति । स एमोपभोक्ता चाशुभान बनातीत्यरं प्रसङ्गेन । प्रकृतं प्रस्तुमः। सत्य
चाऽचारः षम्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम् । प्रवादपूर्वाद् नियूंढा जवति वाक्य शुमिस्तु । तत्र सत्यप्रवादं
अथवाऽऽत्मसंयमस्तदन्यजीवपारपालनमेव तश्वतः,श्त्यतस्तनाम-यत्र जनपदसत्याऽऽदेः प्रवदनमिति । वाक्यशुद्धिर्नाम
दाधिकारवदेव चतुर्थमध्ययनम् । प्राह च--तथा जीवसंजमो. सप्तममध्ययनम् । अवशेषाणि प्रथमद्वितीयाऽऽदीनि नियंदानि
ऽपि भवति चतुर्थेऽध्ययनेाधिकार इति । अपिशब्दादात्मनवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति। द्वितीयोऽपि
संयमोऽपि तद्भाव्येव वर्तते । उक्तं च-"ग्सु जीवनिकापसुं, जे चाऽऽदेशः। आदेशो विध्यन्तरम्, गणिपिटकादाचार्यसर्वस्वाद
बुहे संजए सदा । से चेव होति विष्मये, परमत्येण संजए ॥१॥" द्वादशाहादाचाराऽऽदिलकणात, इदं दशकालिक,किलेति पूर्व.
इत्यादि । एवमेव धर्मः,स च देहे स्वस्थे सति पाल्यतेस चाsचत, नि!ढमिति च। किमर्थम् ? मनकस्योक्तस्वरूपस्य अनु
हारमन्तरेण प्रायः स्वस्थो न जबति, सच सावघेतरभेद इत्यनप्रहार्थमिति गाथात्रयार्थः। एवं यत इति व्याख्यातम् ।। १८॥
वद्यो ग्राह्य त्यतस्तदाधिकारबदेव पञ्चममध्ययनमिति । आह अधुना यावन्तीत्येतत्प्रतिपाद्यते
च-भिक्काविशोधिस्तपःसंयमस्य गुणकारिकैव पञ्चमेऽध्ययने.
ििधकार शति । तत्र भिक्षणं भिका, तस्या विशोधिः सावधदुमपुफियाश्या खलु, दस अज्जयणा सनिक्खुयं जाव।।
परिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपःअहिगारा वि य एत्तो, वोच्छं पत्तेयमेकेके ।। १७॥
संयमः,तस्य गुणकारिकैवेयं वर्तते इति । उक्तं च-" से संजते तत्र दुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि।
समक्खाते, निरवजादार जे बिऊ । धम्मकायट्रिते सम्मं, सुद(सभिक्खुयं जाब त्ति)स भिदबध्ययनं यावत, सलुशब्दो वि.
जोगाण साहए ॥१॥" इत्यादि । गोचरप्रविष्टेन च सता स्वाचार शेषणार्थः । किं विशिनधि ? । तदन्ये द्वे चूमे । यावन्तीति व्या- पृष्ठेन तद्विदाऽपिन महाजनसमकं तत्रैव विस्तरतः कथयितव्यः, ण्यातम् । यथा चेत्येतत् पुनराधिकाराभिधानद्वारेणैव च व्या-|
अपि तु आनये । गुरवो वा कथयन्तीति बक्तव्यम् । अतस्तदर्थाचिख्यासुः संबन्धकत्वेनेदं गाथादनमाह-भधिकारादपि चातो
धिकारवदेव षष्ठमध्ययनमिति । आह च-षष्ठेऽध्ययनेऽर्धाधिकारः बक्ष्ये प्रत्येकमैकैकस्मिन्नध्ययने। तत्राध्ययनपरिसमाप्तेर्योऽनु.
प्राचारकथा । साऽपि महतो,न क्षुद्धिका, योग्या उचिता, महावर्तते सोऽधिकारः । इति गाथाऽर्थः ।। १६ ।।
जनस्य विशिष्टपरिषद इत्यर्थः । वक्ष्यति च-" गोयरग्गपविट्रो पहमे धम्मपसंसा, सो य श्हेव जिपसासम्मि ति । उ, न निसिज कत्थई । कहं च ण पबंधिज्जा, चिट्टिन्जा व विइए घिदए सका, काउं जे एस धम्मो त्ति ।। २० ॥ संजए॥१॥" इत्यादि । प्रालयगतेनापि तेन, गुरुणा बावचनदो
षगुणानिक्षेन निरवद्यवचसा कथयितव्यमिति । अतस्तदातए आयारकहा, न खुड्डिया आयसंजमोवाओ।
धिकारवदेव सप्तममध्ययनमिति । माद च--"बयण विभत्ती" तह जीवसंजमो वि य, होइ चउत्यम्मि अज्य णे।।१।
इत्यादि । वचनस्य विभक्तिर्वचनविभक्तिः, विमजनं विनक्तिरेवं. निक्सविसोही तवसं-जमस्स गुणकारिया उ पंचमए । नृतमनवद्यम्, इत्थंभूतं च सावद्यमित्यर्थः, पुनःशब्दः शेषाछडे पायारकहा, महई जोग्गा महयाणस्त ॥३॥ ध्ययनार्थाधिकारज्य प्रस्थाधिकृताधिकारस्य विशेषणार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org