________________
(२४७४ ) अभिधानराजेन्द्रः ।
दव्वत्यव
दव्वजावतदुजयकप्प
दासत्वेन विहितत्वाद्विविषयतियोग ज्यो प्रत्यहं भाववृाssसे जीवयज्ञः प्रकीर्त्तितः ॥ ए ॥ ग्लानप्रति चरण स्वायायादिरूपनानाविधसाधुयापारसको Sतिशुभ इत्यर्थः । मकारोऽत्र प्राकृतशैलीप्रभवः । एषोऽनन्तरो
जिनंमनविधानादि को ऽनुष्ठानविशेषः । (यदिति वा देवम्, तत्तस्मात् कथं केन प्रकारेण द्रव्यस्तवो भवति । न कथञ्चिदित्यर्थः । जावस्तव एवायमिति हृदयम् ।
नरमाह-तद्द्वारेण जिनभवनाऽऽदिविधानमुखेन अल्पः साधुयोगापेक्तया स्तोको, भावः शुभाध्यवसायो यस्मात्स तथा तस्मात् इह च नावप्रत्ययो दृश्यः, अतोऽल्पभावत्वात् । इति गाथाऽर्थः ॥ १६॥
अमुमेव गाथार्थ भावयन्नाहजिजवणाऽऽदिविहाण-दारेां एस होति सुहजोगो । उचियाद्वापि य, तुच्छो जजोगतो नवरं ।। १७ ।। जिननवनाऽऽदिविधानद्वारेण श्रहंदाश्रयबिम्बप्रभृतिकरणम् खेन, एप व्यस्तवः, भवति वर्तते, शुभयोगो यतियोगवत् प्रशस्तव्यापारः । तथा उचितानुष्ठानमपि च विहितक्रियाऽपि च जिन भवनाऽऽदिविधानद्वारेणैव । अपि चेति समुच्चये । यद्यप्येवं साऽपि सारः अल्पनारूपत्वा यतियोगतः साधुव्यापारात्सकाशात् नवरं केवलम्। यतियोगो हि स्वरूपेणैव शुभः, उचितनुष्ठान पश्चायं पुनर्जनमनादिद्वारेच व तु स्वरूपतः स्वरूपेण तस्य मनागवद्यरूपत्वात् । इति गाथाअर्थः ॥ १७ ॥ पञ्चा०] [६] वि० [दर्श० आ० म० पं० २० प्रति । तं । दर्श० । ( 'थय' शब्देऽस्मिन्नेव भागे २३८४ पृष्ठे विशेषोऽस्य वाक्यः ) ( व्यस्तवस्य करणे कारणे च श्रायकोअधिकारीति अनुमोदने च साधुपीति शब्दे वेश्य ' तीमा १२२२ पृष्ठे प्रत्यपादि )
श्रयमिहापि व्यस्तवस्य संक्षिप्तोऽर्थ:खानामयं पूर्ण सूत्रोक्ताऽऽचारपालनात | अव्यस्तत्राद् गृहस्थानां, देशतस्तद्विधिस्त्वयम् ॥ १ ॥ न्यायार्जितधनो धीरः, सदाचारः शुनाऽऽशयः । भवनं कारयेज्जैनं गृही गुर्वादिसंयतः ||२|| तत्र शुरू महीमादी, गृहीयाच्छाखनीतिः । परोपतापरहितां, भविष्यङ्गप्रसन्ततिम् ||३||
प्रीतिर्नैव कस्याऽपि, कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ||४ प्रसन्नोऽपि जनस्तत्र माग्यो दानाऽऽदिना यतः । इथं नाऽऽशयस्फात्या, वोधिवृडिः शरीरिणाम् ||५|| इकादिद चारु, दारु वा सारययम् ।
वापीडया प्रायं मन्थौचित्येन यत्नतः ॥ ६॥ भृतका अपि सन्तोष्याः, स्वयं प्रकृतिसाधवः । धर्मो ज्ञान न व्याज्या कर्ममित्रेषु तेषु तु ॥७॥ स्वाशयश्च विधेयोsवा-निदानो जिनरागतः । अन्याऽऽरम्भपरित्यागा- उनझाऽऽदिगतनावता ॥ ८ ॥ इत्थं चैषोऽधिकरयागारसदारम्भः फलान्वितः ।
Jain Education International
जिनगेहूं विधानं शुचि। शाक्त कारयेद्विम्वं साधिष्ठानं हि वृद्धिमत् ॥ १० ॥ तमूल्येन कर्तुः पूजापुरस्सरम् ।
,
देयं तस्यैव यथा चित्तं न नश्यति ॥ ११ ॥ द्वा० ए द्वा० । दव्वदेवत्त - व्यदेवत्व - न० । साध्ववस्थायाम् भ० १४०
७ उ० ।
दबधम्म-धर्म-पुं० न० दानधर्मे यो नः स
व्यधर्मोऽवगन्तव्य इति । तथा चोक्तम्- " श्रन्नं पानं च वस्त्रं च, आलयः शयनाऽऽलनम्। शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् " ॥ १ ॥ सूत्र० १ ० ० अ० । दन्यपिय-द्रव्यप्रिय त्रि० । ह्रव्यं परिहासः तत्प्रिये, श्र० । दव्बपुरिस- इव्यपुरुष-पुं० । पुरुषत्वेन उत्पत्स्यते यस्तस्मिन्, उत्पन्नपूर्वे च । स्था॰ । विशेषोऽत्रैन्द्रसूत्राद् इष्टव्यः । भवत्यत्र नाध्यगाथा-" श्रागमयोऽवडतो, श्य पुरोहित इश्रो । एगभवियाइ तिविहो, मूलुत्तरणिम्मित्र वा बि " ॥ १ ॥ मूलगुण निर्मितः पुरुषायोग्यानि इत्याणि उत्तरगुण निर्मि तस्तु तदाकारवन्ति तान्येवेति जावपुरुषनेदाः । स्था० ३ aro
२ ३० ।
दव्यपोग्यलपरिषहलपरिवर्त-०७ ० इल्य विषय के पुत्रपरिवर्त्त, कर्म्म० ५ कर्म० । पं० [सं० । प्रव० । ( तद्व्याख्या 'पोग्गल परियट्ट' शब्दे वक्ष्यते ) दव्वप्यमाण- द्रव्यप्रमाण- न० । व्याणां गणनायाम, यथा एयस्तो दमेशा पतावन्ति च शाकविधानानि इयम्श्व खाद्यविशेषाः, एतावन्ति च द्राक्कापानकाऽऽदीनि पानकानि ।
०ब० ६ ० | अनु० ।
दव्यभाषत
पकप्प-द्रव्यभारतयकल्प-०संमिलित कल्पे, पं० प्रा० ।
तदुपप्पा एते चिचय व्यजावकप्पा तु । दोहि वि मिलिया एते, जयकप्पो यो सो प ॥ हारे अवि, सेज्जोवहि पंचपंचगविसोही । दंसणचरितगुत्तो, तत्रसमितिगुणेहिँ सोहेति ॥ असणाऽऽदीतो चनहा, उवकारि चडव्विहो य तस्सेव । एसविहाऽऽहारो, परूवणा तस्सिमा होति ॥ असणं तु दणissदी, तदुबकारी उ खीरकुप्याऽऽदी | पातु पाणमेव तु कप्पूरादी तु जवकारी ॥ खाइम फलाइयं तू, सूताऽदी होति तमुत्रकारी तु । साइम तंबोला, तुएहाऽऽदी तदुबकारी तु ॥ एतं आहाराssदी, उग्गमउपायले सणासुद्धं । छप्पाएँ दंसणाऽदी दि जुतो वा तदा। पं० ना० या उभयकरणी पर दो भाव मेलिया एगठाय उजयकप्पो जवइ, दविवयकप्परस पुरिम, भावक यसमा आदारे अवहे
For Private & Personal Use Only
www.jainelibrary.org