________________
(२४७५) दव्वन्नावतदुभयकप्प प्राभिधानराजेन्छः ।
दव्यागुनोगतकणा आहारे असणे मूलगुणसुद्धे, नत्तरगुणसुके य । एवं पाणे, एवं देहदेशस्य स्वमात्रस्येव, कणं, नत प्रभूतकासं, प्रायः शुद्धि. खाइमे मूलगुण उत्तरगुणसुद्धे, एवं सादिमे सेजोवहीणं, एमेव हेतुने त्येकान्तेन.ताहग रोगग्रस्तस्य कृणमप्यशुद्ध, प्रक्वालनाई. पंचपंचगविसोही, जावो य दंसणचरित्ततवाश्गुणोई सोहे। मझादन्यस्य मलस्य कर्णनासाऽऽद्यन्तर्गतस्यानुपरोधनाप्रतिषे. एस उभयकप्पो । पं० चूल।
धेन । यद्वा-प्रायो जनादन्येषां प्राणिनामनुपरोधेनाऽव्यापादनेन दवन्य-द्रव्यनूत-पुं० । अनुपयुक्ते, नि० चू० २१०।
व्यस्नानं बाह्यस्नानमित्यर्थः । ध०२अधिः । दव्वरामि-द्रव्यराशि-पुं० । पुरीषाऽऽदिव्यसमूहे, प्रश्न० ५
दवसील-व्यशील-न० । चेतनाचेतनाऽऽदेव्यस्य स्वभावे, सव० द्वार।
सूत्र०१ ७० ७.। दधलिंग-द्रव्यलिडर-न.भावविकलत्वेनाप्रधानप्रवजिता- दब्वमुच्छ-६वशुछ-न । उद्गमाऽऽदिदोषराहते व्ये, भ०१५
श०। प्राशुके, विपा०२ श्रु० १७०। 5ऽदिनेपथ्यचरणलकणे वेषे, पञ्चा० ४ विव० । जी।
दबहलिया-द्रव्यहलिका-स्त्री० । कुहमाऽऽख्यवनस्पतिनेदे, दवलिंगधर-5व्यनिङ्गधर-पुं० । विझम्बकप्राये, पं० घ. ४
प्रा० १ पद। घार । द्रव्यलिङ्गी जानानो यदि स्वयं महावतीनुय विहरति, I.
दबहोमा-द्रव्यहोमा-स्त्रीला नानाविधैव्यैः कणवीरपुणाऽऽदि. तदाऽऽराधको अवति, न वेति प्रश्ने, उत्तरम-गुवादिसामग्यभावे यदि स्वयं महाव्रतीनूय विहरति, तदाऽऽराधकः, अन्यथा
भिर्मधुघृतादिभिर्वोच्चाटनाऽऽदिकैः कार्य: होमो हवन नेति। १२३ प्र० । सेन०१ सल्ला व्यलिङ्गिनो द्रव्यांजनप्रासा.
यस्यां सा व्यहोमा तस्याम, सूत्र०२ १०२०। दे वा प्रतिमायां वा जीवदयायां वा ज्ञानकोशे वा कुत्र कुत्र व्या
दव्वाणं तय-द्रव्यानन्तक-न। जीवद्रव्याणां पुद्गलव्याणां पार्यते ?, इति प्रश्ने, उत्तरम्-व्यालिङ्गिनो व्यजिनानां प्रा.
वा यदनन्तकं तस्मिन, स्था० १० वा। सादे प्रतिमायां च नोपयोगः, जीवदयायां ज्ञानकोशे चोपयो- | दवाणुओग-द्रव्यानुयोग-पुं० । पम्द्रव्यविचारे, द्रव्या० १ गीति ज्ञातमस्ति । १६३ प्र० । सेन ३ उल्ला० ।
अध्या। आचा०। ('दबियाणुप्रोग'शब्दे २०६५ पृष्ठे व्याख्याऽस्य) दव्वलेस्सा-द्रव्यलेश्या-नी। औदारिकशरीराऽऽदिवणे, भ०१ | दवाणुओगतकणा-व्यानुयोगतकाणा-स्त्री० कव्यगुणपर्याश०एन०
यविचारे, तत्प्रतिपादके ग्रन्थे च । व्या। दबलोय-व्यलोक-पुं० । लोकभेदे, भ०११ श० १० १० । श्रीयुगादिजिनं नत्वा, कृत्वा श्रीगुरुवन्दनम् । ("लोग" शब्दे व्याख्यास्यते चैषः)
आत्मोपकृतये कुर्वे, द्रव्यानुयोगतर्कणाम् ॥१॥ दबवणाहरण-द्रव्यत्रयोदाहरण-पुं० । कतझाते, पञ्चा०
विना द्रव्यानुयोगोई, चरणकरणाऽऽख्ययोः। १६विव०।
सारं नेति कृतिप्रेष्ठं, निर्दिष्टं सम्मतौ स्फुटम् ।। २॥ दबव-घव्यव्यय-पुं०। अव्यव्यये, सेन० । सप्तकेत्रमुक्त व्या
( श्रीयुगाऽऽदीत्यादि ) तत्र प्रथममिष्टदेवतानमस्करणेन न्तः साधुसाचाव्यस्य व्ययः साधुसाध्वीनां कस्मिन् स्थाने सप्रयोजनाभिधेयो दर्शितः । आद्यपदद्वयेन मङ्गलाचरणं, योज्यते श्रावैरिति प्रइने, उत्तरम्-सप्तक्षेत्रीमुक्ताव्यस्य व्ययः नमस्कारकरणं च १। श्रात्माधिन इहाधिकारिणः २। तेसाधुसाध्वीकेत्रयोरापतत्राणवैद्याऽऽनयनमागसाहाय्यकरणा- पामर्थबोधो नविष्यतीत्युपकाररूपं प्रयोजनम् ३ । व्याणाम. ऽऽदिषु श्राकैः कार्यत इति । ३७१ प्र० । लेन०३ उखा। नुयोगेऽत्राधिकारः ४॥ अथ द्रव्यानुयोग इति कः शब्दार्थः ?, दबवेय-व्यवेद-पुं० । स्त्री पुसोनपुंसकस्य च बाह्ये आका-| अनुयोगो हि सुत्रार्ययोाख्यानम्, तस्य चत्वारो भेदाः । तत्र रे, कर्म. ४ कर्म।
प्रथमश्चरणानुयोगः, प्राचारवचनमाचाराकाऽऽदिसूत्राणि १।
द्वितीयो गणितानुयोगः संख्याशास्त्र, चन्द्रप्रज्ञप्यादिसूत्रादव्यसंभारिय-व्यसंभारित-ना व्यैः कर्पूरपाटलाऽऽदिभिः
गि २ तृतीयो धर्मकथानुयोगः-आख्याधिकावचनम,झाताध. संभारित बासितं व्यसंभारितम् । कर्पूरपाटलाऽऽदिवासिते
मकथामाऽऽदिसूत्राणि ३ । चतुर्थो द्रव्यानुयोगः पमन्यविचाजले, वृ०२ उ०।
रस, सूचकृताङ्गाऽऽदिसूत्राणि. संमतितरवार्थप्रमुखप्रकरणानि च दव्यसंमत्त-द्रव्यसम्यक्त्व-न० । अनानोगवदुचितमात्रे सम्य
महाशाखाणि, ततोऽन्त्यभेदविचारणामहं कुर्वे ॥१॥ (विना . क्त्वे, “जिनवयणमेव तत्तं, एत्य रुई होइ दब्बसम्मत्तं।"
व्येति) व्यानुयोगोई व्यगुणपर्यायविचारं बिना चरणजिनवचनमेव तवं नान्यदित्यत्र रुचिर्भवतीति व्यसम्यक्त्वम। करणयोः सारन, चरणसप्तत्याः करणसप्तत्याश्च सारं केवलं पं० २०४ द्वार । ध०।
रूव्यानयोग एब, इत्ययं निष्कर्षः। सम्मतिग्रन्ये स्फर्ट प्रकटं, दबसमय-व्यसमय-पुं०। व्यस्य सम्यगयनं व्यसमयः।।
कृतिप्रेष्ठं बुधजनबद्धनं, मिहिएं कथित, बुधा एवं जानते, न तु द्रव्यपरिणतिविशेषे, सूत्र १ श्रु० १ अ. १००।
बाह्यदृष्टयः । यता-" चरणकरणप्पहाणा, ससमयपरसमयदव्बसार-व्यसार-पुं० । द्रव्यलकणसारे, प्रश्न. ५ श्राश्र० मुकवावारा। चरणकरणस्स सारं, णिश्वपसुद्धं न याति" द्वार।
॥६७॥(सम्म०३ काराम) इतीय गाथा सम्मती कधिता,
अतश्चरणकरणानुयोगमूत्र इहोपायो च्यानुयोग एवं उक्तः । दव्यमिगणाण-व्यस्नान-न० । बाह्यस्माने, ध०। व्यस्नानं चःपावियसुखकरत्वाऽऽदिना भावाहिहेतुः। उक्तं चाष्टके.
अन्या०१ अध्या। "जोन देहदेशस्य, कर्ण यच्छझिकारणम् ।
गुणानां हि विकाराः स्युः, पर्याया व्यपर्यवाः। प्रायोऽन्याउपरोधेन, व्यसनानं तदुच्यते ॥१॥"
इत्यादि कययन् देव-सेनो जानाति किं हृदि ? ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org