________________
(२४७३ ) अभिधानराजेन्षः ।
दब्वत्थव
तं विसयपि विण तमो, जावथयादेजतो ऐयं ॥ ए॥ यदित्यनुष्ठानम् पुनःशब्दविशेषद्योतनार्थ कमीविरहितम् । तथा एकान्तेनैव सर्वचैव बहुमान. म एकान्तग्रहणाद् भावलेशयुकस्य कथचिदौचित्यवियु कस्यापि न्यस्तवत्वमाह, इलिशब्द उपप्रदर्शनार्थी निकम का तदित्यनुष्ठानम विषयेऽपि वीतरागेऽपि विधीयमानम् आस्तामविषये । न तको न द्रव्यस्तवो भवतीति ज्ञेयं ज्ञातव्यम् । कुतः ? इत्याह- भावस्तवाहेतुतः, शह नावप्रत्ययस्य लुप्तस्य दर्शनाद्भवस्त बाद तुरवाद्भवस्तथाकारणत्वात् । इति गाथाऽर्थः ॥ एए ॥
अथ कस्माद्भावस्तवाहेतुहूत मनुष्ठानं रूष्यस्तवो न नवतीत्यत्राऽऽशक्कायामाह - समयम्म दवस, पायं जं जोग्गयाएँ रूढो चि । विचरितो व बहुद्दा, ओगजेदोवलं जाओ ॥१०॥ समये सिद्धान्ते द्रव्यशब्दो अव्यमित्येष ध्वनिः, प्रायो बाहुस्पेन प्राणात् कचिचाम्बेऽपि वर्तत इति सूचनार्थः । यदिति यस्माद अयं च भवत्यपदेऊ (१२)" इत्यने वहितगाथाऽवयवेन संभत्स्यते । योग्यतायां योग्यतावाचित्वे, रूद्रः प्रसिद्ध इत्येवं वक्ष्यमासोदाहरणम्बाधन उपचरिता पचारान्निष्क्रान्तो निरुपचरितोऽकाल्पनिकः, तुशब्द पत्रकारा थे:, तेन निरुपचरित एव । कुत एतदेवमित्याह-बहुधा बहुनिः प्रकारैः, प्रयोगनेदोपलम्भात् प्रयुक्तविशेषदर्शनात् । इति गाथाऽर्थः ॥ १० ॥
66
प्रयोगभेदानेव दर्शयन्नाह पिसावो वह मदब्दसाडु चि । साहू य दम्पदेो, एमाइ सुए ओ माये ॥११॥ मृत्पिण्डी] [मृतिकापिएको टोइम्यतो कोम्यतथा घटो रूoयघटः, सुभाषकः शोत्रनः श्रमणोपासकः, तथा बेसि स. मुच्चये। तो योग्यतया खाधुव्यसाधुः । इतिशब्द उपप्र दर्शनार्थः । साधु संतान योग्यतथा देवः सुरो अन्यदेवः । (पमा सि) इद चशब्दलोपः प्राकृतत्वात्, ततश्च एवमादि च इत्यादि प्रयोगजातम् । आदिशब्दाद् यनारकाssदिवः ते प्रवचने, यतो बातिमुक्तम्, ततः प्रयोग दोपलम्ना द्रव्यशब्दो योग्यतायां कदः इति गाथा ११॥ यतो योग्यतायां अव्यशब्दः
ता भावत्यय देऊ, जो सो दव्वत्य इदं इडो । जो उण एवंभू, सपहाणो परं होति ||१२|| तस्माद्भाव स्तव हेतुश्वरणप्रतिपत्तिकारणं साकात्परम्परया बायो जिनभवनविधानाऽऽद्यनुष्ठानविशेषः । ( सो इति) असौ द्रव्यस्तवः पूर्वोक्तस्वरूपः । इह रूव्यस्तत्राधिकारे, अन्यत्र पुनः वातानुपपुरुषादिव पिभिमतो रूपस्तवस्वरूपविदुषाम् । ननु भावस्तवाहेतुरपि द्रव्यस्तवोऽनामिष्यते तत्कथाः पुनर्द्वज्यतविशेषः, (न) नैत्र, एवंभूतोऽमुं प्रकारं भावस्तवकारणत्वलक्षणं प्राप्तः, स व्यस्तवः, अप्रधानोऽशोमनः परं केवलम, भवति जायधान्येऽपि प्रवृचे अशोजनत्वं चास्यनाथस्तवाहेतुत्वादेवेति गाथाऽर्थः ॥ १२॥
६१ए
Jain Education International
दव्वत्यव
प्राधान्यार्थतामेव स्यन्ददर्शयाहपाव इ, करन दिछेउ दम्बसदो चि । अंगारमदगो जह, दव्वापरिश्रो समाजम्यो ।।१३।। अप्राधान्येऽप्यप्रधानत्वेऽपि न केवलं योग्यतायामेव । इह प्र वचने, क्वचित् शब्दविषये, दृष्टस्तु उपलब्ध एव, रून्यशब्दो ब व्य इति ध्वनिः, इतिशब्दो वाक्यार्थसमाप्तौ । इहैव निदर्शनामाहअङ्गारमर्दकः प्रवचनप्रतीतः । यथेति दृष्टान्तार्थः । सब्बाऽऽचार्य बायोग्याया श्रमावादप्रधानाचार्थः कियन्तं का यावदित्याह सदा आजन्माऽपीत्यर्थः । अथवा स च स पुनः मुरग्यो यततेः ॥१३॥ क संविधातुरम' प्र० भागे ४३ पृष्ठे गतम) "जोड न स अप्पा परं दो (१२)" इत्येवं पूर्वोकमर्थं निगमनाद
t
अप्पा
एवं इमस्स दम्पत्यवचमविरुकं । अणावकराणो, न होड़ मोक्खंगया णवरं ||१४||
धान्याद्भास्तवातुत्वेनाशोभना पचमुकेन न्यायेनाप्राधान्यायें पदर्शिनलन (मस्स ति) अस्य भावस्तवातोर्द्धन्यस्तवस्य, द्रव्यस्त षत्वं द्रव्यस्तवता, अविरु
मे सर्दि भावस्ततास्तदद्देतोय इपस्तयत्याविरुरूतायां सत्यामविशेष पब तयोः। सत्यम् । नवरं केवलमन भवति न जाते मानिर्माण देतुता 'इम' इति 'बर्चते । कुतः ? श्राज्ञा बाह्यत्वादाघव चनवहिष्कृतत्वात् । यदाज्ञाभवति तथाविधाईखाऽऽदिवत् हावा. भाभावस्तयादेतुस्तव । इति गाथाऽर्थः ॥ १४ ॥ यथाऽस्मादप्रधानान्मोक्षो न भवति, तथा फलान्तरमपि किं नास्तीत्याह
भोगाss दिफलविसेसो, न अस्थि एसो वि बिसयनेदेा । तुच्छ उ तगो जम्हा, हवति पगारंतरेणावि ।। १५ ।। भोला मनोः दिशदकुलपति भशरीरादपरिग्रहः से पच विशेषः साध्यभेद भोगादि. कफलविशेषः, पुनरस्ति भवति, इतोऽपि श्रप्रधानरूष्यस्तवादपि, न केवलं प्रधानद्रभ्यस्तवादेव । अथ कथमाशाबा ह्यानुष्ठानस्यैवं फ लाविषयमेन गोचरविशेषेण निविज्ञातिशयमाणिक्यमकराकर भगतरागकणेन हेतुना न हि भवि माझा विकसमप्यनुष्ठानमफलम पात्राचान्तदिति । मनुयये वं फलमाहा बाह्यानुष्ठानं, तदा कथमस्याप्रधान द्रव्यस्त बते त्याSSह-तुरु पुस्वल्पः पुनः, तकोऽसौ नोगाऽऽदिन विशेषो, नाऽसौ विवेकिनां फलतयाऽवभासते । कस्मादेवमित्याह यस्मात् कारणात्, भवति जायते तको जोगाऽऽदिफलविशेष इति प्रकृसम्प्रकारान्तरेायुपायान्तरेणापि जननयनादयतिरेकेणापि अभूतिमिरपीत्यर्थः । " त्वदोषमणिप्राप्तिपटीयसः । पारावाराज्जरत्काच-खण्डप्राप्तिः फलं किमु ॥१॥ इति गायाऽर्थः ॥ १५ ॥
33
अथ रूपस्तवस्या ऽद्रव्य स्तक्तामाशङ्कय परिदरमाह-उचियाद्वाणा, विचिचजजोगतुझ मो एस । जंता कह दव्ययश्रो, तापभावाओ ।। १६ ।। विओ भाषप्रत्ययस्य लुपयेोचितानु
For Private & Personal Use Only
www.jainelibrary.org