________________
(२४७२) दव्वत्थव अनिपानराजेन्द्रः।
दव्यत्थव विहाण) अहंद्गृहप्रतिमाऽऽदीनां करणम, उपलक्षणन्वाकारणं व्यस्तबोऽप्युक्तनिर्वचनो न केवलं नावस्तवा, उत्सूत्रत्वात् , न चाकथं?,सम्यगागमनीत्या। कुतः?,मावस्तवरागतः सर्वविर- भवति न जायते । इति गाथाऽर्थः॥५॥ तिबहुमानात् । चरण हि निर्वाणैकहेतुत्वाच्चरणं, ततस्तत्प्रा. सक्तविधिविपरीततायामपि तद् द्रव्यस्तबो भविष्यतीत्याशप्युपायश्च न्यस्तव इति विधेयोऽसावित्येवरूपादिति । इयाऽऽहअथ भावस्तवखरूपमाह--नावस्तरः परमार्थपूजनमध्यात्म भावे प्रश्प्पसंगो, प्राणाविवरीयमेव ज किंचि । पूजा वा। क इत्याह-चरणप्रतिपत्ति:- सर्वविरत्यभ्युपगमः। शति
इह चित्ताण्डाणं, तं दव्वच प्रो नवे सव्वं ।। ६ ।। गाथाऽर्थः ॥२॥
नावे च सत्तायां पुनद्रव्यस्तवस्योक्तविपरीतत्वेऽपि । कि অথ বলল মা
स्थादित्याद-मतिप्रसङ्गोऽतिव्यतिलकणानिष्टाऽऽपत्तिरित्यर्थः । जिणनवणविंबठावण-जत्तापूनाऽऽइ मुत्तो विहिणा। अतिप्रप्तमेव व्यनक्ति--माझाविपरीतमेव प्राप्तवचनविपर्यदबत्यो त्ति नेयं, जावत्ययकारणत्तेण ॥ ३ ॥
स्तमपि । पवकारस्थापिशब्दार्थत्वादू, यदित्यनुष्ठानम् किश्चिद
नियतस्वरूपम् , इह स्तवविचारे, चित्रानुष्ठानं नानाप्रकारा जिनस्याहतो भवन च गृहं, बिम्बं च प्रतिमा, स्थापमं च
हिंसाऽदिक्रिया, तदनुष्ठानम, ७व्यस्तो निर्णीत शब्दार्थों, भप्रतिष्ठा, यात्रा चाटाह्निको महिमा, पूजा च पुष्पाऽऽधर्चनम्, वेतू जावेत । सर्वे समस्तम् । श्राझारिपरीतत्वानिर्विशेषेण श्रादियस्य जिणगुणगानाऽऽदेस्तजिनभवनबिम्बस्थापनयात्रा
जिनभवनाऽऽदिविधानवदिति गाथाऽर्थः ॥ ६॥ पूजादि । व्यस्तव इति शेयमिति योगः। तच्च न यथा
हार्थे परमतमाशङ्कय परिहरमाहकथश्चिदित्याह-सुत्रत श्रागममाश्रित्य, तदपि विधिना। "ज.
जंबीयरागगामी, अह तं णणु गरहित पि हु स एवं । ह रेह तह सम्म" इत्यादिना विधानेन द्रव्यस्तवो भावस्तवकारणभूतपूजा, इतिशब्द उपप्रदर्शनार्थः । क्षेयं ज्ञातव्यम् । सिय नचियमेव जं तं, माणाआराहणा एवं ॥७॥ केन हेतुनेत्याह-नावम्तयकारणत्वेन चरणप्रतिपत्तिरूपन्नाव- यदित्यनुष्ठानम, वीतरागगामि जिनविषयम, अयेति परप्र. स्तबहेतुत्वात् । द्रव्यशब्दो ह्यत्र कारणपर्यायः। इति गाथाऽर्थः॥३॥ भार्थः , तदनुष्ठानमाशाविपरीतमपि व्यस्तवो भवति, न पु. कथं पुनरिंदं जिनभवनाऽऽदि भावस्तवहेतुतां
नयत्किश्चन हिंसाऽऽदिकम, अतः कथमतिप्रसङ्ग इति परमतम । प्रतिपद्यत इत्याद
पतस्परिहरबाह--(नन्विति ) परमताक्षमायाम, गर्दितमपि
निम्धमपि गालीप्रदानाऽऽदिकम,आस्तामगर्हितम् । हुशब्दो वा. विहियाणुहाणमिणं, ति एवमेयं सया करताणं ।
क्यालङ्कृती,स इति द्रव्यस्तवः, नवेद् । पवमनेन भवदच्युप. होइ चरणस्म हेऊ, जो इहलोगादवेक्वाए ॥४॥ गतन्यायेनानाविपरीतमप्यनुष्ठान वीतरागविषयं अभ्यस्तव विदितमाप्ताऽऽगमे विधेयतयाऽनुमतं यदनुष्ठानं क्रिया तद्विहिता
इत्येवंलक्षणेन । पुनः परमतमाशङ्कमान पाह-स्थाद्भवेत, तव म. नुष्ठानम् , इदं जिनभवनाऽऽदिकरणलकणम , ति अनेनोले
तिरिति गम्यम । यत चितमेव सङ्गनमेव, यदित्याशाविरीतं खेन , षवमनेन जावस्तवानुरागलवणेन स्तवविधिमकणेन
वीतरागगामि, तदित्यनुष्ठानं व्यस्तवो नवति, न पुनगेहितमा या प्रकारेण । एजिननवनाऽऽदिविधानम, सदा सर्व
पीति नातिप्रसङ्गः । इत्यत्रोत्तरमाह--प्राज्ञाऽराधनाला देश. कासम् , कुर्वनां विधताम्, भवति जायते , चरणस्य सर्व.
पालनैव । एबमनेनैव प्रकारेणाऽऽज्ञाविपरीतमपि यमुचितमनु. विरतिरूपचारित्रस्य, हेतुनिमित्तम् । पतदेव जिन भवनाऽऽदि ।
ष्ठानं तद् व्यस्तव इत्येवंनवणेन द्रव्यस्तधान्युपगमे प्राकाउक्तविपर्यये यद्भवति तदाह--( नो ) नैव । इहलोकाऽऽद्यपेक्कया
ऽनुपासनारूपत्वाऽचितस्य। नाह्याझोत्तीर्णमप्युचितं नवितुम. पहभविककीयोदिपारभविकदेवत्वराज्याऽऽदिपदार्थावश्यम्ब
हति । इति गाथाऽर्थः॥७॥ नेन चरणम्य हेतुभवति । एतन्जिनभवनाऽऽदिविधान निदानदू
उचितानुष्ठानस्याऽऽशाऽनुपासनारूपत्वमेव दर्शयन्नाह - षितत्वात् । ति गाथाऽर्थः ॥४॥
नचियं खलु कायचं, सव्वत्य सया गरेण बुछिमता । नावस्तवकारणत्वं तदबुरागश्च व्यम्तवमिन
इय फासिद्धीशियमा, एस चिय होइ आणं ति ॥3॥ न्धनमुक्कम, तत्राऽसौ यथा नावस्तवतुः
उचितमेव देशका लावस्थाऽऽद्यपेक्षया सङ्गतमेव,खसुरवधारणे, स्यात्तथा दर्शितं, न पुनस्तदनुराग
कर्तव्य विधेयम, सर्वत्र समस्ते देशे, पाचे वा । सदा सर्वदा, श्त्याशङ्कयाऽऽह
नरेण पुरुषेण । नरग्रहणं प्राणिमात्रोपल कपम । धर्मोपदेशे न. एवं चिय भावथए, आणाआराहम्णा न रागो वि।
राणां प्राधान्यात्, बुद्धिमता मतिमता,बुद्धिविकलो हि न तत् जं पुण इय विवरीयं, तं व्यथो विणो होइ ॥५॥
कर्नु कमते, बुद्धिवकल्यादेव । अथ कस्मादेवमुपदिश्यत इत्या
४-इत्यनेनोचितकरशेन, फलसिद्धिः साध्यनिष्पत्ति, नि( एवं चिय) एवमेव घिहितानुष्ठानमिदमित्यभिप्रायेणैव, यमान्निश्चयेन, साध्यश्च मुख्यवृत्या मोक्कार्थः, ताकारणतया ध. प्रावस्तवे चरणप्रतिरूपे, रागोऽपि बहुमानोऽपि, म केवलं मार्थः, प्रसङ्गतश्चेतराविति । प्रकृतार्थयोजनायाऽऽद-पंधानचरणदेतुत्वमित्यपिशब्दार्थः । कुत एतदेवमित्याह-प्राशा55- स्तरोक्ता उचितक्रिया, भवति वर्तते , प्रज्ञा प्राप्तोपदेशः, तत राधनादाप्तापदेशानुपासमात्, निर्निदानतामेव हि जिनाः उचितकरणमाझा 35राधनोति स्थितम् । शतिशब्दः समाप्तावुपप्र. समनुमन्यन्ते । नक्तविपर्ययमाद्द-यज्जिनभवनाऽऽदिविधानम् , दर्शने वा । इति गाथाऽर्थः॥८॥ पुनरिति पूर्धोक्तार्थविलकणताप्रलिपादनार्थः, इति विपरीत. उचितकरणं व्यस्तव इत्युक्तम, अर्थतस्यैव विपर्ययमाहमनन्तरोक्रविधिविपर्ययः, तम्, तजिननवनाऽऽदिविधानम, . जं पुण एयविनतं, एगंतेणेव भावमुष्मं ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org