________________
दव्वट्टिय अमिधानराजेन्धः।
दवढिय "पजनवर्णयचुकंत,वत्धुं दबट्टियस्स वणिज्नं।
यमुक्तं विशेषाऽऽवश्यकवृसौ--"दवए ऽयए दोरव-ययो बिगारो जाच दविमोव प्रोगो, अपच्चिमविअप्पखिन्वयणो ॥८॥" गुणाण संदावो। दबभब्धं भाव-स्स जूअभावंच जंजोगा२८॥" ( पूर्व · सय ! शन्देऽस्मिन्नेव भागे १७८६ पृष्ठे गाथेयं (दब' शब्देऽनुपद मेवास्याः २४६२पृष्ठे व्याख्या गता) द्रवति ताँ. व्याख्याता) किं विहायुपयुक्तत्वेन किश्चिद् वित्रियते-न वि. स्साम्पर्यायान् प्राप्नोति मुश्चति वा । दूयते स्वपर्यायैरेव प्राप्यते घते पश्चिमे विकल्पनिर्वचने सविल्पधीव्यवहारलकणे मुश्ते बाहुः सत्ता, तस्या एवाययवोविकारो वेति द्रव्यम्। यत्र स तथा, संग्रहावसान इति यावत् । ततः परं वि. ३.-४। बान्तरसत्तारूपाणि व्याणि महासत्ताया अवयबो कल्पवचनाप्रवृत्तेरीरशो यावद् व्योपयोगः प्रवर्तते ताबद् विकारो भवत्येवेति भावःगुणाः सपरसादयः,तेषां संझाव: रुयायिकस्य वचनीय वस्तु, तश्च पर्यायनयेन वि-विशेषेण .
समूहो घटाऽऽदिरूपो जव्यम् ५ । तथा( भन्ध विस्सति). दूद्ध क्रान्तमेव विषयीकृतमेव पर्यायनया 55फ्रान्तं सत्तायां
विष्यतीति भावः,तस्य नाविनः पर्यायस्य योग्य पद्भव्यं तदपि मानाभाचादित्येकोऽर्थः।
जव्यम्, रानपर्यायाईकुमारवन ६ । तथा नूतं हि पश्चात्कृतो
भाबः पर्यायो यस्य तदपि ब्यमा ति दिकातदेव यमर्थः यद्वा-यद् वस्तु सूक्ष्मतरसूक्ष्मतमाऽऽदिबुहिना पर्यायन
प्रयोजनं यस्यासौ अध्यार्थिका, अस्त्यर्थ ठप्रत्ययः । येन स्थूलरूपं त्यजता व्युत्क्रान्तं-गृहीत्वा मुक्तं, किमिदं
शुद्धः कर्मोपाधिरहितश्वाऽसौ रुप्याधिकश्च शुद्धष्व्यार्थिक मृत्सामान्यं, यद् घटाऽऽदिविशेषानुपरक्तविषयोजवदन्त्य
इति ॥ ५ ॥ माकारेण (?) यावच्युक्तरूपतमोऽस्यो विशेषस्तावत्तत्सर्व द. ज्यार्थिकस्य वचनीयमतो यावदपश्चिमविकल्पनिर्वचनो योऽ
अथ तस्य द्रव्यार्थिकस्य शुरूताया विषयं त्यो विशेषस्तावद् व्योपयोगः प्रवर्तते इति द्वितीयोऽर्थः ।
दर्शयन्नाहअत एव अव्यपर्यायविषयतया, तदितराविषयतया बान शुक- पथा संसारिणः सन्ति, प्राणिनः सिघसनिजाः। जातीयव्यार्थिकपर्यायाथिकव्यवस्था, किं तपसर्जनी कृतानर्य
शुदाऽऽत्मानं पुरस्कृत्य, नवपर्यायतां विना ॥ १० ॥ प्रधानीकृत स्वार्थविषयतया। तदुक्तम्
उत्पादव्यययोर्गोणे, सत्तामुख्यतयाऽपरः । "दब्वट्टिो तितम्हा, णधि णो नियमसुद्धजाओ। ण य पज्जवढिओ णा-म को अभयणाय उ विसेसो ॥ " |
शुकडव्यार्थिको भेदो, यो व्यस्य नित्यवत ॥११॥ प्रजनोपमजनप्रधानभावावगाहनादसामान्यसंग्रहेऽपि शुद्ध
प्राणान्यभावभिन्नाः सन्ति येषां ते प्राणिनः। संसारो गतिच. सब्याकान्तिको न स्यादिति चेन. स्यादेवं पर्यायनयविचा
तुष्काऽऽविर्भावासोऽस्ति येषां ते संसारिणः। यथा येन प्रकारेण रानवतारदशायामेव तस्य शुरुत्वव्यवस्थितेः, तदवतारे तु पूर्व
शुरूाऽऽत्मत्वाऽऽदिलवणेन, सिम्सन्निभाऽटकर्मनिर्मुक्तजीनिप्रवृत्तव्यार्थिकाप्रामाएयनिश्चयेन तदर्थाभावस्यैव निश्चयात्।
भाविद्यन्ते। किं कृत्वा सन्ति?,शुरूात्मानं भूलनाव,तथा सहज. तमुक्तम्
भावं शुद्धाऽऽत्मनः स्वरूपं,पुरस्कृत्याग्रे कृत्वा,कथम्?,बिना,केन "दचट्ठिअवसवं, अवधु णियमेण हो पज्जाए ।
विना ?,भवपर्यायतां जबः संसारस्तस्य पर्यायो भावस्तत्ता भव. तह पज्जववत्थु अव-त्थुमेव दब्धष्ठिअणयस्स ॥१०॥"
पर्यायता,तां विना। एतावता याचनादिकाशिकी जीवस्य सं(सम्म०१ कापम)
सारावस्था वर्तते, सा प्रस्तुताऽपि न गएयते। अविद्यमानोऽपि अवस्तु इतरनयप्राधान्योपस्थितिजनितं नयाप्रामाण्यनिश्व. बाह्याऽऽकारेण सिकाकारः,तथाऽपि गृह्यतेऽन्तर्विद्यमानत्वात् । यकृतावस्तुवनिश्चयविषयः, तस्मात्पर्यायविनिर्मक्तप्रकारता- तदायमात्मा शुरुषव्यार्थिकनयेन सिम्सम एवास्तीति जावः। कस्य पर्यायनिष्ठोपसर्जनत्वस्य विषयताकस्य वा द्रव्याधि- अत्र भावमात्रपरा द्रव्यसंग्रहगाथा-" मम्गणगणवाहि.च. कस्य तत्तत्तापनीतस्वार्थविचारदशायामेव शुद्धत्वं, पर्याय- उदसा हवति तद असुरुण्या । विमेया संसारी, सम्बे सुद्धा नयाऽऽयातनावाऽऽकाङ्क्षायां चाशुद्धत्वमिति विवेकः । नयो०।। हु सुरुणया ॥१॥"।१०। (उत्पादोति) उत्पादस्य व्ययअथ नवसु नयेषु प्रथमो द्रव्याथिकनय उक्तः, अतस्तस्य
स्य च गौणतायां तथा सत्ताया ध्रवात्मकतायाश्च मुख्यातायाम, भैदा दश, तेषु प्रथमं भेदं विवरीषुराह
अपर शति द्वितीयो नेदःशुद्धद्रव्यार्थिकस्य ज्ञेयः। यतः उत्पाद
व्यययाणत्वेन सत्ताप्राहकः शुरुजव्यार्थिको नाम द्वितीयो भे. द्रव्याथिकन यस्त्वाद्यो, दशधा समुदाहृतः ।
दः । अस्य मते द्रव्यं नित्यं गृह्यते, नित्यं तु कालत्रयेऽप्यविचचव्यार्थिकस्तत्र, ह्यकर्मोपाधितो जवेत ॥ ए॥ लितस्वरूप,सत्तामादायवेदं युज्यते,कथम?,पर्यायाणां प्रतिक्षणं (अध्याधिकेति ) च्यार्थिकपर्यायाथिकाऽऽदिक्रमेण नया
भवसिनां परिणामित्वेनानित्यत्वोलब्धेः,परंतु जीवपुस्खाऽदिनव वर्तन्ते, तेषु प्राद्यः प्रयमो ऽव्याधिको नयः दशधा द.
व्याणां सत्ता अव्यजिचारिणी नित्यभावमबलम्ब्य त्रिकालाशप्रकार: समुदाहृतः, तत्र च प्रथमो व्यार्थिकनयः शुद्ध
विचलितस्वरूपाऽवतिष्ठते, ततो व्यस्य नित्यवदिति व्यस्य द्रव्यार्थिक इति अकोपधितः कर्मणामपाधितो रहितः शु.
नित्यत्वेन द्वितीयो मेदः॥ ११ ॥ द्धव्याधिकः कथ्यते । सद्व्य म् । सतणं स्विदम-सीदति
। अथ तृतीयनेदमुपदिशनाहस्वकीयान् गुणपर्यायान् व्यानातीति सत, उत्पादव्ययध्रौव्ययुक्तं सद्, अर्थक्रियाकारि च सत्य देवार्थक्रियाकारि तदेव परमा.
कल्पनारहितो भेदः, शुकडच्यार्थिकाऽजिधः । सत्,यश्च नार्थक्रियाकारि तदेव परतोऽप्यसत, इति निजनिज
तृतीयो गुणपर्याया-दभिन्नः कथ्यते ध्रुवम् ।। १२॥ प्रदेशसमूह रखराबवृत्तास्स्वभावविभावपर्यायाद द्रवति, द्रोण्यति, नेदः कल्पनया रहितः कल्पनारहितम्तृतीयो नेदःशुरुजव्याथिअदुश्पत् इति व्यमा गुणपर्यायवद्व्य म् गुमाश्रयो व्यं वा। कनामास्ति ३। यथा जीवऽव्यं, पुलाऽअदम्य च निजान
६२७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org