________________
दव्बडिय
जगुणपर्यविपानिपत यद्यपि भेदो वर्तते गुणपर्यायेभ्यः, तथाऽपि मिन्नविषयिण्यर्पणा न कृता, अभेदाख्यैवार्पणा कृता, अतः कारणाद्यद् यद् इव्यं तचद् द्रव्यजन्यगुणपति देव तदेव गुणो यदेव इयं तदेव पर्यायो, महापटजन्यख एम पटवत्तदात्मकत्वात् । अत्र हि विवक्षावशाद् मिन्नाभिन्नत्वं ज्ञेयमिति ॥ १२ ॥ अथ चतुर्थ भेदमाह-
( २४७० ) अभिधानराजेन्द्रः ।
।
कमपरकाख्य धतुर्थो भेद ईरितः । कर्मभागमयत्वात्मा, क्रोध मानी दुतु ।। १३ ।। ( कर्मेति) कर्मोपाधेः सकाशात् कर्ममिश्रजील्यस्याशुजायते ततः कर्माचार्थभेदक चितः। यतः कर्मसियार्थिक इति मेदः - स्य चणं कथयति-यथा कर्मनावमयः कर्मणां ज्ञानाssवरणादीनां भावाः प्रकृतयस्ते प्रचुरा यत्रेति कर्मभावमयः, श्रात्मा ताहगुरूपो लक्ष्यते । येन येन कर्मणा श्रागत्य आत्मा निरुद्धयते तदा तत्कर्म स्वभाव तुल्यपरिणतः सन् व्यवह्निय
यता जीवः क्रोधोति व्यपदिश्यमानम दयाज्जीवो मानीति व्यपदिश्यते । एवं यदा यद् इव्यं येन भाबेन परिणमति, तदा तद् द्रव्यं तन्मयं कृत्वा यम् । यथालोहोऽग्निना परिपतो यदा काले प्राप्यते तदा अग्निरूप एवो
तेन तु रूप मारमाऽपि मोडीयादिकमादयेन यदा कोsssदपरिणतः स्यात् तदा क्रोधाऽऽदिरूप एव बोद्धव्यः । अत एवाष्टावात्मनो नेदाः सिद्धान्ते व्याख्याता इति । अथ पञ्चमं भेदमाहउत्पादव्ययसापेक्षो-शुद्धव्यार्थिको ऽग्रिमः । एकस्मिन्समये मुत्पादव्ययव्ययुक् ॥ १४ ॥ उत्पादव्ययसापेक्षां पञ्चमो नेदोद्धव्यार्थिको केयः । यतःउत्पादव्ययसापेक्ष सताम्राहको व्यार्थिकः पञ्चम इति || यथा एकस्मिन्समये इयमुत्पादव्ययरूपं कथ्यते । कथं यः कटकारादयः स एव केयूराऽऽदिषि परं तु कनकसत्ता कटक केयूरयोः परिणामिन्याचजेनीयैव । एवं सति त्रैलइएयग्राहकत्वेनेदं प्रमाणवचनमेव स्यान्न तु नयवचनमिति चेन्न । मुख्यगौणनावेनैवानेन नयेन बैलचएयग्रहणान्मुपनयं स्वस्वार्थमेन नयनां सप्तनङ्गीमुखनैव व्यापारात् ॥ १४ ॥
नाशसमयः,
अथ पष्ठनेदमाहभेदस्य कल्पनां एक पष्ठ इष्यते ।
essत्मनो हि ज्ञानाऽऽदि गुणः शुद्धः प्रकल्पनात्॥ १५ ॥ (मेन) अरूयार्थिकः पो भेदो भेदस्य भेदभावस्य कल्पमां गृहन् सन् जायते, यथाहि ज्ञानाऽऽदयो गुणाः शुद्धा श्रात्मनः कथ्यन्ते इत्यत्र पष्ट विनक्तिर्भेदं कथयति, निक्षोः पात्रमितियत् परमार्थतस्तु गुणगुएिमोर्भेद र नास्ति त स्मात् कल्पितो जेदोऽत्र शेयो, न तु साहजिकः ॥ १५ ॥ अथ सप्तमं भेदं कथयति
अन्य सप्तमक - स्वजावः समुदाहृतः । यथोक्तं गुपचितम् ||१६||
( श्रन्ययीति ) अन्वयव्यार्थिकः सप्तमो भेद एकस्वभाव
Jain Education International
?
दव्यडिय
उक्तः। यथा-द्रव्यं चैकं गुणैः पर्यायैश्च भावितं वर्त्ततेऽयमेकं गुणपर्यायस्वभावमस्ति गुणेषु रूपादिषु कम्बुग्रीवा ssदिषु प्रव्यस्य घटस्यान्वयेोऽस्ति यतस्तत्सध्ये तत्सत्वमन्वयः । अथवा सति सद्भावोऽन्वयः । यथा-सति दरामै घटोत्पतिः । श्रत एव यदा द्रव्यं ज्ञायते तदा व्यार्थाऽऽदेशेन तद नुगतसर्वगुणपर्याया अपि ज्ञायन्ते । यथा - सामान्य प्रत्यासत्या परस्य सर्वा व्यक्तिरपि अवगन्तव्या, तथा अत्रापि ज्ञेयमि त्यन्वयःयार्थिकः सप्तम इति ॥ १६ ॥
अथाष्टममेदो की नाह
कथि
स्वद्रव्याssदिकसंग्राही, ह्यष्टमो नेद श्राहितः । स्वयाऽऽदिचतुष्केज्यः समर्यो दृश्यते यथा ||१७|| ( स्वेति ) स्वादिग्राको म्यार्थिको तः । यथा श्रर्थो घटाऽऽदिः स्वद्रव्यतः स्वक्षेत्रतः स्वकालतः स्वभावतः सन्नेव प्रवर्तते । स्वद्रव्यादू घटः काञ्चनो, मृन्मयो वा ॥ १ ॥ स्वकेत्राद् घटः । : पाटलिपुत्र, माधुरो वा ॥२॥ स्वकालाद् घटो वासन्तिको ग्रैष्भो वा ॥ ३॥ स्वभावात् घटः श्यामो, रक्तो वा ||४|| एवं चतुर्ष्वपि घटद्रव्यस्य सत्ता प्रमाणसिद्वैवाऽस्ति । स्वकीयार्थिको भेदइति ॥ १७ ॥ अथ नवमं जेदमाहपरपादिकग्राही, नवमी जेद उच्यते । परम्पादिकेभ्योऽसमर्थः संज्ञान्पते यथा ||१८|| तेषु पदको ध्यार्थिको यमः ॥३॥ बचायों घटादि पर। घटापेकया परद्रव्यं पटः, अतस्तत्त्वादिज्यो घटोऽसन्नस्ति ॥ १ ॥ घटक्षेत्र पर यथा घटना किंतु मथुरा, तदपेक्षया काशी भिन्ना । श्रत एव परकेारकाशीलक खादसन् घटः ॥ ॥ा परकालाद् यथा घटो वसन्ते निष्पन्नोऽतो घासन्तिको घटः, वसन्तापेक्षया वैष्मो भिन्नस्ततो ग्रीष्मकाल जातिको मो३॥ परभावाद भावापेकवारको घटोस बजे ४ पर्व परऽऽदिग्राहको द्रव्याधिको नवमः ॥ १८ ॥
"
अथ मनमाह
परमनावसंग्राही, दशमो नेद प्राप्यते । ज्ञानस्वरूपकत्वात्मानं सर्वत्र सुन्दरम् ||१५|| परमभावग्राही परमनापाको दशमो भेदः कथितः यथा-ज्ञानस्वरूपक श्रात्मा ज्ञानस्वरूपी कथितः, दर्शनचारित्रमनोगुणा अनन्त सन्ति परं तु तेषु एकं ज्ञानं सारतरं वर्त्तते । अन्यरूव्येभ्य श्रात्मनेो भे दो ज्ञानगुणेन दर्शयिष्यते । तस्मात्कारणाच्छी घोपस्थितिकत्वेनाSSत्मनः परमस्वभावो ज्ञानमेवाऽऽस्ते । इत्थमन्येषामपि त्र्याणां परमभावा असाधारणगुणा ग्रहीतव्याः । परमभावप्राको पार्थिको दशम शति । अत्रास्यभावानां मध्ये ज्ञानाssख्यः परमस्वभावो गृहीत इति व्यार्थिकस्य दश भेदाः ॥ १६ ॥ द्रव्या० ॥ श्रध्या० ।
त्याधिकदानाडु:आयो नैगमसंव्यवहारभेदात् त्रिया ।। ६ ।।
श्राद्यो व्यार्थिकः । रत्ना० ७ परि० ( तत्र नैममाऽऽदीनां व्याख्याऽन्यत्र )
For Private & Personal Use Only
www.jainelibrary.org