________________
दव्वाढिय
(२४६०) अनिधानराजेन्द्रः।
दव्यद्विप त्याशक्कायां द्रव्यमित्युच्यते,तदपि किम्?,पृथिवी,साऽपिका?, नन्वेचं भ्रमाधिष्ठानत्वमेव सत्यत्वं, नमविषयत्वं चासत्यत्वमिवृतः, सोऽपि का?.चूतः, तत्राप्यधित्वे यावत्पुष्पितः फलितः,इ. स्वागतम्,न चासत्यत्वं प्रत्यक्षप्रमीयमानेषु पर्यायैप्वव्यापकम,एवं त्यादि तावनिश्चिनोति यावद् व्यवहारसिफिरिति । व्यवहारो तत्र तदसवरूपसत्यस्वमक्तेिश्वव्यापकमिति चेदून,सत्यरजत. दिनानारूपतया सत्ता व्यवस्थापयति, तथैव संव्यवहारसंन्न- स्याऽपि प्रतिभासकाले सत्ताभानेन कालत्रयसत पवैतभये स. वात्। अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञा विभ्रदशुद्धा त्यत्वस्वीकारात्। अत एव कालवृश्यत्यन्तानावाप्रतियोगित्व. द्रव्यास्तिकप्रकृतिर्भवति ।
मेव परमार्थसत्यस्वमित्यभिप्रेत्याऽऽहैतत्साम्प्रदायिकः ॥१३॥ विशेषप्रस्तारस्य पर्यायतया मूलव्याकरणी, शब्दाऽऽदयश्च
मादायन्ते च यमास्ति, मध्येऽपि हि न तत्तथा। शेषाः पर्यायनयमेदा इति प्रागुक्तं, तत्समर्थनार्थम्
वितथैः सदृशाः सन्तो-ऽवितथा इव लक्षिताः॥१४॥ मूलणिमेणं पज्जव-णयस्स उज्जुसुअवयण विच्छेदो ।
(श्रादाविति) श्रादायन्ते च यवस्तु नास्ति.तन्मध्येऽपि मध्यकातस्स ल सदाईआ, साहपसाहा मुहुमभेया ॥५॥
पिन तथा,नास्ति इत्यर्थः। न हि प्रागभावध्वंसावच्छिन्नकाइति गाथासूत्रम् । अस्य तात्पर्यार्थः-पर्यायनयस्य प्रकृतिराद्या
ससंबायः सत्य इत्यभ्युपगन्तुं शक्यम्, उत्पत्तिविनश्यत्तासमा ऋजुसूत्रास त्वाखा, शब्दः शुद्धाशुद्धतरा समभिरुढः,अत्यन्त.
ययोम्पत्तिविनाशव्यापारव्यप्रयोरन्वयिव्यवहारातनच तद्विशुधा त्वेवंत इति । अवयवार्थस्तु-मूलनिमेणमाधार,पर्यायो वेके मध्यन्नागः कश्चिदवशिष्यते, इक्षुदण्डस्येव सकलमूत्रान. विशेषः, तस्य नय नपपत्तिबलात्परिच्छेदः, तस्य, ऋजु वर्ग जागच्छेदे । किं च-पूर्व पश्चाचासत्स्वन्नावस्य कथं मध्यमकणे मानसमयं वस्तु,स्वरूपावस्थितत्वात,तदेव सूत्रयति परिच्चिन- सरस्वजावत्वम,स्वभावविरोधाद, मध्यमकणे समेव पर्यायः पू. ति, नातीतानागतं,तस्यासत्त्वेन कुटिलत्वात् । तस्य वचन पदं चीपरकालयोरसद्व्यवहारकारीति न स्वनावविरोध ति चेत्, वाक्य वा,तस्य विच्छेदोऽन्तःलीमेति यावत्। जसूत्रवचनस्ये- तर्हि पूर्वापरकालयोरसत्स्वभाव एवायं मध्यमकणसंबन्धेन स. ति कर्मणि षष्ठी । तेन ऋजुसूत्रस्यायमों मान्यस्येति प्ररूपयतो यवहारकारीत्येव किं न स्वीक्रियते?, तस्मान्न निरपेक्वापारमावचनं विच्छिद्यमानं यत्तन्मूलनिमेणमत्र गृह्यते। ननु कथं वचनावि- र्थिकसत्ताक (१) न पर्यायाः,किं तु वितयैःशशविषाणाऽऽदिन्नि: च्छेदः शब्दरूपः परिच्छेदस्यनावस्य नयस्याऽऽधारः। नैष दोषः, काल्पनिकत्वेन सदृशाः सन्तोऽनादिशौकिकव्यवहारवासनाव. विषयेण विषयिकथनरूपत्वादस्य । न च पचनार्थोऽस्य विषयो, शादवितथा श्व तंक्षिताः, सोकैरिति शेषः ॥ १४ ॥ न शब्द इति वक्तव्य, वचनार्थयोरभेदात् पचनमपि यतो विषयः।
नन्वेयं व्यार्थिकनये पर्यायाणां शशविषाणप्रायत्वात्सदवअथ विषय एव किन्नोक्त इति न प्रेरणीयम् शब्दाभिहितस्यैव प्रमा
गाहिकानमलोकविषयत्वेन मिथ्या स्याद्न च घटाऽऽ. णत्वमिति झापनार्थत्वादेवमभिधानम, तस्य च पूर्वापरपर्याय
दिज्ञानविनिमुक्तविषयको द्रव्योपयोगः कश्चिदवशि. विविक्ते एकपर्याय एव प्ररूपयतो वचन विच्छिद्यते,एकपर्यायस्य
प्यते, शति नामशेषता च तस्य स्यादित्याशङ्कर परपर्यायासंस्पर्शात । उक्तं च तन्मतमर्थ प्ररूपयद्भिः-" पक्षानं
शुद्धावान्तरव्यार्थिकभेदेन तस्य वैविध्यान दहत्यनि-दह्यते न गिरिः कचित् । नासंयतः प्रवजति, ज
नानुपपत्तिरित्यभिप्रायवानाहव्यजीवो न सिध्यति ॥१॥" पलालपर्यायस्याग्निसाद्भावपर्यायादत्यन्तजिन्नत्वाद् यः पलालो नाऽसौ दह्यते,यश्च प्रस्मभाव
अयं व्योपयोगः स्या-छिकस्पेऽन्त्ये व्यवस्थितः । मनुजवति, नासी पलालपर्याय इति। सम्म०१काराम । ("नामं
अन्तरा द्रव्यपर्याव-धीः सामान्यविशेषवत् ॥ १५॥ ग्बणा दविपत्ति एस दबहियस्स जिक्खेवो।" (६ गाथा (अयमिति) अयं व्योपयोगो द्रव्याथिकनयजन्यो बोधोऽन्स्ये सम्म०१ काण्ड) इत्यादिगाथाया 'णय ' शब्देऽस्मिन्नेव भागे विपाल्पे शुद्धसंग्रहाऽऽरुये व्यवस्थितः पर्यायबुद्ध्या अविचशितः १७७८ पृष्ठे व्याख्यातोऽर्थः)
स्यात, अन्तरा शुरूसंग्रहशुद्धर्जुपूत्रविषयमध्ये व्यपर्यायधीरेव ___एतदेवाऽऽह
स्यात, सामान्यविशेषबुझिवत् । यथा हि परेषां व्यत्वाऽऽदिक
जव्यापेक्कया सामान्य सद् गुणाऽऽद्यपेकया विशेषाऽऽस्यांनभते, तिर्यगूईप्रचयिनः, पर्यायाः खबु कस्पिताः ।
तथाऽस्माकं घटाऽऽदिकंवपर्यायापेक्षयासामान्य सद् गुणाऽऽद्य. सत्यं तेष्वन्वयि द्रव्यं, कुएमलाऽऽदिषु हेमवत् ॥१३ ।।। पेक्षया पर्यायाऽऽस्यां लभते,इति यद्यवगाही अवान्तरजव्याथिका (तिर्थगिति ) तिर्यप्रचयिनः परस्परसमानाधिकरणत्वे पर्यायोपसर्जनतां, 5व्यमुख्यतां चाऽवगाहमानोनविरुभ्यते,अ. सति परस्परसमानका लीना रूपरसाऽऽदय अणुत्वस्थौड्या- सतोऽप्युपसर्जनतया आश्रयणं च कर्णशाकुल्यवच्छिन्नाकाशस्य ऽऽदयश्च, ऊर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति पर- शब्दग्राहकां वदतां तार्किकाणाम, प्रानुपूर्वीविशेषविशिष्टस्य स्परभिन्नकाबीना रक्तश्यामत्वाऽऽदयः, संयोगविभागाss- शब्दस्य श्रोत्रग्राह्यतां वदतां मीमांसकाऽऽदीनां च दृश्यत पवेति दयश्च, पर्यायाः खलु निश्चितं, कल्पिता वासनाविशेषप्रनव- भावः। यता-घटाऽऽदेद्रव्यार्थिकेन पर्यायविनिर्मुक्ताव्याऽऽकारणविकरूपसिद्धा अपारमार्थिका ति यावत् । तेषु कल्पनारूदेषु वग्रहः, पर्यायनयेन तत्र पर्यायत्वाऽऽपादने च पर्यायविशिष्टतया पर्यायवन्वयि व्यापकतया प्रतीयमानं व्यं सत्यं, कुएमला- ग्रहणमित्येवं सूक्कोक्षिकार्या शुद्धसंग्रहादन्न्य विशेषं यावदव्यव. ऽऽदिषु नानाकाञ्चनपर्यायवन्वीयमानं, हेमवत् । अयं भावः-यथा स्थितिः,अन्त्यविशेषविकल्पे च शुर्जुसूत्रसवणे कारणाभावादेव शुको रजतभ्रान्ती बाधाऽवतारानन्तरं रजतानावनानेऽपि शुक्त | व्योपयोगी व्यवस्थितः स्यावापरतः म्यादिति व्याख्येयमान भासमानत्वाद् शुक्तः सत्यत्व, रजतस्य चासत्यत्वं, तथा कुराम- चानयाsनवस्थकस्याऽपि बोधस्थानापत्तिः, तत्तवान्तरने. लाऽऽद्यलावजानेऽपि हेम्नो भानात् कुएमलादिपर्यायाणा- | दप्रवृत्ती वा विषयान्तरसंचारानुपपत्तिः,पर्यायान्तरजिज्ञासोपमसत्यत्वं ट्रेमध्यस्य सत्यत्वम् । एवमन्यत्रापि नावमीयमिति । रमे तद्वोधविश्रान्तरिति भाषनीयम् । तदिदमुक्तं सम्मती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org