________________
(२४६७) दत्वडिय अभिधानराजेन्द्रः ।
दव्वडिय कास्तिकनास्तिक-॥” इति निपातनादिकाण, व्ये आस्तिको, | श्वाभिव्यज्यत इति । एवं कालाऽदयोऽप्यसत्तश्चेन्न शशश्रद्भाद्भिन तु पर्याये प्रति व्यास्तिकः । प्रा०म०१ अ० २ खपम । घेरन,सदात्मका कथं नास्तिवादभिन्नाः १) इति मत्व निङ जं. द्रव्यमात्रप्ररूपके मूखनयमेदे, रत्ना०७ परि०।
तस्यार्थः,घटोऽस्तीत्यस्याएँ यद्वाक्यं प्रयुज्यते घटः सन्निति,तत्र व्यार्थिकमतम्
भावाभिधायिता पदद्वयम्यापि। तथाहि घट इति विशेषण, स. जव्याथिकमते ऽव्यं, तवं नेष्टमतः पृथक् । (१२)
निति विशेष्यम् । अत्र येनाऽपि वा भावविपरीतेन भाव्यमान न्यार्थिकस्य मते व्यं परमार्थतः सत, तोव्यात् पृथग्
ह्यन्यथा तद्विशेषणं, नापि तद्विशेष्यं स्यादू. निरुपाख्यत्वात्, अ. भिनं विकल्पसिकं गुणपर्यायस्वरूपं तत्वं नेष्टम्, सवृत्ति मतोऽपि
त्यन्तानाववत् । यदि पुनरभावविपरीतं तदिष्यते, विशेषणतस्य परमार्यतोऽसत्वादिति भावः । नयो०। ("तित्थयरवणसं.
विशेष्ययोः कथं न जावरूपता ? । तेन यदेव घटस्य भावो गह-विसेसपत्थारमूलबागरणीदवाट्रिो य,"(३ गाथा)
घटत्वं, तदेव घटः, यच्च सतो भावः सच्वं, तदेव सन्निति त्यादिगाथ या 'रणय' शब्देऽस्मिन्नेव जागे १८७६ पृष्ठे द्रव्या
सर्वत्र संग्रहाभिप्रायतः प्ररूपरणाविषयो भाव एव । उक्त थिकनयो विवृतः) स च शुद्वाऽशुद्धनेदेन द्विधा । तत्र शु
चैतत् समयसद्भावमभिधताऽन्येनापि.. द्धो व्यास्तिको नयग्रहनयाभिमतविषयप्ररूपका। सर्वमेक " अस्त्यर्थः सर्वशब्दाना--मिति प्रत्याय्य लक्कणम् । सदविशेषादिति शुद्धजन्यास्तिकाभिप्रायः। अशुद्धस्तु व्या. अपूर्वदेवताशब्दैः, सम प्राऽऽहुर्गचदिपु॥५॥ थिको व्यवहारनयमतार्धावलम्बी एकान्तनित्यचेतनाचेतनव घटाऽऽदीनां न चाकारा-प्रत्यापयति वाचकः । स्तुद्वयप्रतिपादकसाइख्यदर्शनाऽऽश्रितः,अत एव तम्मतानुसा. वस्तुमात्रनिवेशित्वा-त्तमतिर्नान्तरीयका ॥२॥” इति। रिणः साइख्याः । सम्म० १ काण्ड । वक्ष्यति चाऽऽचार्य:-"जं
अत एव “यत्र विशेषक्रिया नैव श्रूयते तत्रास्तिनवन्तीपरः प्रकाबिलं दरिसणं, एयं दञ्चट्टियस्स वत्तब्ध।" इति नैगमनया. निप्रायः । द्रव्यास्तिकः शुभाशुरूतया श्राचार्येण न प्रदर्शित
थमपुरुषे प्रयुज्यमानोऽप्यस्तीति गम्यते," इत्युक्तं शब्दसमयवि.
द्भिरिति । अवगतिश्च युक्ता-यदि सत्तां पदार्थो न व्यनिचरेत्, एच । नैगमस्य सामान्यग्राहिणः संग्रहेऽन्तर्भूतत्वाधिशेषग्राहिण
अव्यभिचरेत्। अव्यनिचारे च तदावेशात्तदात्मकतैव,आसन्नापश्व व्यवहारे इति नैगमाभावादिति व्यप्रतिपादकनयप्रत्ययरा.
रित्यागे वा स्वरूपहानमिति न सन्मात्रमेवाध्य कस्य,शब्दस्य वा शिमूलव्याकरणी च्यास्तिकः शुद्धाशुरुतया व्यवस्थितः,
विषपः, निःशेषमशेषपृधव्यवस्थापितमधुराऽऽदिर सपानक. श्रात्र पर्यायास्तिक ऋजुमूत्रशब्दसमभिरूढे नूतनयप्रत्ययराशि
व्यवत् । भेदप्रतिभासस्तु भेदप्रतिपादकाऽऽगमोपहतान्तःकरमुमव्याकरणी शुद्धाशुद्धतया व्यवस्थितः । सम्म०१ कापम ।
णानां तिभिरोपप्सुनदृशामेकशशलाचनमण्डलस्यानेकत्वावनयो । स्या "दव्यटिअनयपयमी" ( सम्म०१ काएम ४ गाथा) अस्याश्च
भासनबदसदिति सर्वमेदानपन्हुवानः सर्व सन्मात्रतया संगृ. गाथायाः सर्वमेव शास्त्रं विवरणम् । “दवष्टुिो
हून् संग्रहः, शुका ध्यास्तिकप्रकृतिरिति स्थितम् । तामेव शुद्धां
अपज्जवन. श्रो य" (३) इत्यादिपश्चाकदेशस्य विवरणायाऽऽह सूरि:
'पमिरूवे पुण(४)' इत्यादिगाथापश्चाद्धन दर्शयत्याचार्यः-प्रतिरूपं
प्रतिबिम्ब,प्रतिनिधिरिति यावत् । विशेषेण घटाऽऽदिना येण दव्यट्ठिअनयपपडी, सुच्छा संगहपरूवणाविसओ ।
संकीर्णा सत्ता, पुनरिति प्रकृति स्मारयति। तेनाऽयमर्थः-विशेषण पमिरूने पुण वया-त्यनिच्छो तस्स ववहारो॥४॥ सकीणां सत्ता प्रकृतिः स्वनायो वचनार्थनिश्चय शति हेयोपादयो. इति गाथासूत्रमे । अत्र च संग्रह नयप्रत्ययः शूको च्यास्ति- पेक्षणीयवस्तुविषयनिवृत्तिप्रवृत्युपेशाबवणव्यवहारसंपादनार्यको, व्यवहारनय प्रत्ययस्त्वशुरु इति तात्पर्यायः ॥ अवयवार्थ- म्, उच्यत इति वचनं, तस्य घट इति विभक्तरूपतयाऽस्तीत्यवि. स्तु-व्यास्तिकनयस्य व्यावर्णितस्वरूपस्थ, प्रकृतिः स्वजावा, भक्ताऽऽत्मतया प्रतीयमानो व्यवहारक्षमोऽर्थः,तस्य निश्चयो नि. शुद्धत्यसंकीर्णा विशेषासंस्पर्शवती, संग्रहस्याभेदतया (?) हि र्गतः पृथग्नूतश्च यः परिच्छेदः, तस्येति व्यास्तिकस्य, व्यवहार नयस्य प्ररूपणा-प्ररूप्यते नये नैव कृत्वापरणंना पदसंहतिः, इति लोकप्रसिहव्यवहारप्रवर्तन परो नयः सोऽभिमन्यते । यदि तस्या विषयोऽनिधेयः, विषयाऽऽकारेण विषयिणो वृत्तस्य वि. हि हेयोपादेयोपेकणीयस्वरूपाः परस्परतो विभिन्न स्वभावाः षयव्यवस्थापकत्वात्, उपचारेण विषयाम विषयिप्रकथनमे-- सद्यतया शब्दप्रभवे संचिदने भावाः प्रतिभान्ति, ततो निवृत्ति तत् । अन्यथा का प्रस्तावः शुद्धव्यास्तिके विधातुं प्रक्रान्ते प्रवृत्युपेकपो व्यवहारस्तद्विषयः प्रवृत्तिमासादयति नान्यथा।न संग्रहप्ररूपणाया:?. स च संग्रहप्ररूपणाभिप्रायेण भाव एव । चैकान्ततःसन्मात्राविशिषु संग्रहामिमतेषु पृथक्स्वरूपतया पतथाहि-जातिव्यगुणक्रियापरिजाषितरूपेण, स्वार्थऽव्याले- रिच्छेदो बाधितरूपो व्यवहारनिबन्धनः संभवतीति । तथाहि-य. ङ्गकर्मादिप्रकारेण वा सुबन्तस्य योऽर्थः स भावाद् व्यतिरि. दाद्याऽऽकारे निरपेक्कतया स्वग्राहिणो ज्ञाने प्रतिभासमाधत्ते,तत्ततो वा नवेदव्यतिरिक्तो वा? यदि व्यतिरिक्तस्तदा निरुपाख्य- थैव सदिति व्यवदर्तव्यं,यथा प्रतिनियतं सत्ताऽऽदिरूपम,सन्निस्वादत्यन्ताभाववत्तिङन्ताऽऽदिरूप इति कथं सुबन्तवाच्यः। अ- वेशवटाद्याकारनिरपेकं च घटाऽऽदिकं स्थावभासिनि ज्ञाने स्वरूव्यतिरिक्तश्चेत्कथं न भावमात्रता सुवन्तार्थस्य, तिङन्तार्थस्यापि पं सन्निवेशयतीति वनावहेतुः घटाऽऽदिनिरपेकत्वं च पटाऽऽदे: क्रियाकाल कारकपुरकोपग्रहवचनाऽऽदिरूपेण परिभाध्यमागास्य घटाऽऽद्यभावेऽपि नावाद वभासमानाञ्च लिम् । यद्वा-प्रतिशसनारूपतेव । तथाहि पचतीत्यत्र क्रिया विक्लित्तिलक्षणा,काल ब्दो वीफ्लायाम, रूपशब्दश्च वस्तुन्यत्र प्रवर्तते। तेनायमर्थ:-रूपं भारम्नप्रतिरपवर्गपर्यन्तो वर्तमानस्वरूपः,कारकः कर्ता,पुरुषः रूपं प्रति प्रतिवस्तु, वस्तु प्रति यो वचनार्थनिश्चयः,तस्य प्रकृतिः परः,भावात्मकरुपग्रहः परार्थता, वचनमेकत्वं यद्यपि प्रतिप. स्वभावः स व्यवहार ति । तथाहि-प्रतिरूपमेव वचनार्थनितिविषयः, तथाऽपि सत्यमेवैतत् । यतः क्रिया ह्यसती चत्कारकै- श्चयो व्यवहारहेतुः,न पुनरस्तित्वमात्रनिश्चयः,यतोऽस्तीत्युक्तेऽ. ने साध्येत,खपुष्पाऽऽदिवत् सतीचेदस्तित्वमात्रमेय,सा कारकै । पिश्रोता शङ्कामुपगच्चन् लक्ष्यबे,अतः किमिन्छन् लक्ष्यतेऽस्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org