________________
दव्य
( २४६६ )
श्रभिधान राजेन्खः ।
हो
द्वेषप्रयत्नधर्मधर्मसंस्कारा श्रात्मगुणाः । गुरुत्वं पृथिव कयोः स्वभावत्वेन परोपाधिकत्वं चिप्का स्वगार्तगुणः शब्द इति । तत्र संख्याऽऽद यः सामान्यगुणा रूपाऽऽदिवय स्वभावत्वेन परोपाधिकत्वाद् गुणा एव न जयन्ति । अथापि स्युस्तथाऽपि न गुणानां पृथकत्वव्यवस्था तत्वावे. पर्याय अपमितिव ग्रहणं न्याय्यमिति न पृथग्भावः । किं च तस्य भावस्तस्वमित्युच्यते । भावप्रत्ययश्च यस्य गुणस्य हि भावाद द्रव्ये शब्दनिवेशस्त्रभिधाने स्वतावित्यनेन भवति । तत्र घटो रक्त उदकस्याऽऽहारको जलवान् सर्वैरेव घट उच्यते । अत्र च घ टस्य नाम्रो घटत्वं रक्तस्य जावो रक्तत्वम्, आहारकस्य भाव आहारकत्वं, जलवतो जावो जलश्वमित्यत्र घटसामान्यरक्तगुकारूपाणां गुणानां सद्भावात्
दशपरितियुकं बाहुल्यास्यन्तिरम सम्म० ३ का राम । पच्चुपपन्नं भावं, विगयनविस्महि जं समाणेइ । पयं पद्दुच्च वयणं, दव्वंतरणिस्त्रियं जं च ॥३॥ सम्म० ३ का राम ।
""
कार उदकाऽऽद्याहारणकमे कुटकाऽऽख्ये शब्दस्य घटादेरनिनिवेशः, तत्र स्वतली, इद्द व रक्ताऽऽख्यको गुणो, यत्सद्भावाकतरच तद् त्र्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति । किमिदानीं रक्तस्य भावो रक्तवमिति न प्रवितव्यम् ?, भवितव्यमुपचारेण । तथाहि एक इत्ये र्थ्य तस्य सामान्यं भाव इति रकत्वमिति । न चोपचारस्त यामुपयुज्यते कृतार्थादिति शब्दश्वाऽकाशस्य गुण एव न जवति, तस्य पौलिकत्वादाकाशस्य चामूर्त्तत्वादिति । शेषं तु प्रक्रियामानसाधनं योरगम । क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । सूत्र० १० १२ श्र० । ० ० ॥ श्र०म० | स्या० ।
दव्वक द्रव्य षट्क- न० । षडेव पट्कं द्रव्याणां षट्कं व्यष्ट्रकम पृथिव्यतेजोवानस्पतिकास्वनाचे समुदाये दर्श० १ त ।
दननाथ द्रव्यजात विशे २० भ० । व्यप्रकारे, प्रश्न० ३ संव० द्वार | दव्वपए सपा- प्रव्यार्यप्रदेशार्थता स्त्री० | द्रव्यार्थ प्रदेशाजयाऽऽश्रयणे भ० २५ ० ३ ० ।
ताश का प्रार्थनास्तु
पृथिव्या गुरित्येततुः मेदाद्व कारं द्रव्यम् । तत्र परमाणुरूपं नित्यम्, सहकार व नित्यमिति वचनात् । तदारब्धं तु यशुकाऽऽदिकार्यद्रव्यमनित्यम् । श्राका शादिकं तु नित्यमेव, अनुत्पत्तिमध्यात्। एषां च द्रव्यत्यासं चम्बा पनि मेन ताने
यस्याभिसंबन्धपतिस्तपति कादिगुणादिभ्यो व्यावृत
दवडिय
येन व्यत्वमपरं तेषु तक्राऽऽदिषु पृथक पृथक् श्रस्वादवत्त्वं, न तु नामत्वमतस्तत्र कया रीत्या द्रव्यसंख्या गण्यते इति प्रश्ने, उत्तरम् - गोमहिष्य जाप्रभृतीनां सर्पिषः कारमिष्टाऽऽदिपानीपानांच गोदिष्यादिताणां चैकद्रव्यत्वं गमते. यत उभयनित्वे सति न्निध्यत्वं स्पादिति । २०२ प्र० । सेन० २ उम्बा० । अहमदावाद संघकृतप्रश्नस्तदुत्तरं च । यथाआतमधुरतको तयोदशीको तथा मेजलकूपोरके गए पृथग बेति प्र रम् श्रमुतक्रमधुरतकप्रमुखाणामेकद्रव्यत्वं गएयत इति । १२४ प्र० । सैन० ४ उल्ला० । ( भाषाद्रव्यस्य अनुतटिकादिनेदाः सदायो)
6
दव्वंतर-व्यान्तर- - न० एकक्रव्यादन्यस्मिन् द्रव्ये तद्द्रव्यसशे.सम्म यथागोरस परिणा
Jain Education International
23
वार्थो द्रव्यार्थः, तदूजावस्तत्ता भ० १० श० ४ ० । क्रयअनु तस्य भावार्था प्रदेशगुण पर्यायाऽधारता यामव्यविब्रव्यतायाम्, स्था० १ ठा० । द्रव्यास्तिकनयमते, "दब्बट्टयाए सासया, पज्जबध्या असासा" याइयास्तिकयमतेन शास्त कनयो हि यमेव विनिमयते न पर्यायान् इयं चान्वयपरिणामित्वात् । अन्यथा द्रव्यत्वायोगात् श्रन्वयिस्वाच्च सकन्नकालभावीति जयति व्यार्थतया शाश्वती जी० ३ प्रति० ४ ४० |
कवकानि पृथिवीत्वाभिय
स्वादिणमिवहारे दावे चा
साध्ये केव्यतिरेकिभेदत्वाकाशकालदिव्या उपस्यानाऽऽपुण्यं पुल, नस्य व्याणामनादिसितवान्यता या सम्म ३ का राम । (भिक्षायां प्राह्यज्यविचारो 'गोयरचरिया 'शब्दे तृजाये ६०६ पृष्ठे उक्तः पानकसंसक्ताऽऽदिशब्देषु च वक्ष्यते) पित्तले, वि. ते विलेपनये. मेत्र जे भध्ये जन्तुनि, चिनये, मद्ये, व्याकरणोनाविकार
यत् । वृकविकारे, तत्संबन्धिनि च । त्रि० । वाच० | पं० देवविजयगणित कधित् खः खग्वेण प्रतियां, क श्चित्पुस्तकं च कारयति, निखति वा तदा प्रतिमा कर्तुर्देवयं पु· नकलेखकस्य ज्ञानभ्यं व लगति, न वेति प्रश्ने, उत्तरम् - उभ योरपि यथाकामं ते उजे न लगत इति सभाव्यते । १६७ प्र० । सेना २०० ग्रमहिष्य समे गोमयादितकार्या
विविधं प्रोक्तम्-त्पृथक पृथक नामाऽऽस्वादव
स्थानं नेदः परमाणुद्विप्रदेशकाऽऽदि, तस्याऽऽयुः स्थितिः । श्रथवा द्रव्यस्यान्याऽऽदिभावेन यत्स्थानमवस्थानं तद्रूपमायुव्यस्थानाऽऽयुः । अव्यस्थितौ भ० ५ ० ७ ० | व्यधिज्यस्थित श्री०
( सा च चतुर्विधा 'काल' शब्दे तृतीयजागे ४७१ पृष्ठे गता ) ( उचचय' शब्दे द्वितीयजागे ८८१ पृष्ठे वस्त्रहन्तेन च ) दव्वद्विय-व्यार्थिक-पुं । व्यमेवार्थो यस्य, न तु पर्यायः, स व्यार्थिकः । नयप्रेदे, आ० म० १ ० २ खण्ड । अव्यस्थित पुं० । द्रव्ये च वस्तुतच्यबुद्ध्या स्थितो, न तु पर्या ये इति व्यस्थितः । नयनेदे, आ० म० १ २० २ खएम । व्यास्तिक- पुं० । अस्तीति मतिरस्य आस्तिकः । " दैष्टि
For Private & Personal Use Only
www.jainelibrary.org