________________
दव्व
"
एहरु ताई किं वियाई गेएहइ, अट्टियाई गेएहइ ? । गोयमानियाई पि गेण्डर, अट्टियाई पि गएद ताई मंते ! किं दव्वओ गेएटर, खेत्तत्र गेरहइ, कालो गएes, जाओ गेहइ १ । गोयमा ! दव्बओ वि गेराइइ, खेत्ताओ विएइ, कालओ वि गेएदर, जावओो वि एडइ । ताई दओ अणतपए सियाई दव्वाई, खेत्तो असंखेजपरसोगादाई, एवं जहा पावणार पढने आहारुदेस ए० जाव शिव्याघाप बद्दिसिं, वाघायं पमुच्च सिय तिदिसिं, सिय
दिसि सिप पंचदिसिं जीवे जंते ! जाई दबाई वेव्वयसरी रचाए गएहति, वाई कि ठियाई एवं चेव, एवरं खियमे बहिसि एवं आहारगसरीरचाए वि जीवे यां ते ! जाई दव्बाई तेयगसरीरत्ताए गेएहति पुच्छा है। गोयमानियाई मेहति णो अडियाई गेहइति से जहा
|
रानिय सरीरस्स कम्पगसरीरे एवं चेत्र, एवं० जान जाओ गेदर, ताई किं एगपएसवाई गए, परसियाई गेहइ, एवं जहा जातापदे० जाव आणुपुत्रि गेशहर, यो अापुपि एट् ताई भंते! कह दिर्सि गे एह १। गोयमा ! णिकवाघाएणं जहा ओरालियस्स । जीवे णं ते! जाई दब्बाई सोईदियचाए गए, जहा वेड यसरीरं, एवं जाव जिजिदियत्ताए, फासिंदियत्ताए जहा घोराक्षिपसरीरं, पण जोगचाए जहा कम्मगसरीरं, नवरं पियमा छदिति, एवं वश्जोगत्ताए वि, कायजोगत्ताए वि जहा ओराक्षियसरीरस जीवे णं भंते ! जाई दम्बाई आपाताप एहति, जहेब ओरालिय सरीरत्तापु०जाव सिय पंचदिसि ||
(२४६५) अभिधानराजरूः ।
1
(वियाई ति ) स्थितानि जीवप्रदेशाव गाढ क्षेत्रस्याभ्यन्तरपनि अस्थितानिवसनि तानि पुनरोदा रिकशरीर परिणामविशेषादाकृष्य गृह्णाति । अन्ये त्वाहु:स्थितानि तानि यानि जन्ते तद्विपरीतानि स्वस्थितानि, (फि दो मिटर ति ) किं रूपमाथि गृहाति यतः किस्वरूपाणि गृह्णातीत्यर्थः । एवं क्षेत्रतः क्षेत्रमाश्रित्य कति प्रदेशाचादानी थे कि सरीराधिकारे नियम - दिति चैकियशरीरी पचेन्द्रिय एव प्रायो भवति, स च त्रसनाड्या मध्य एव तत्र च षमपि दिशामनस्यमलोकेन विवचितलोकदेशस्येत्यत उच्यते( नियमं छद्दिसि ति ) यच्च वायुकायिकानां त्रसनाड्या यदिरपि वैकियकर जति दिन वि तस्य तथाविकान्तनिष्कुटे वा बैकियशरीरी वायुर्न संभवतीति तेज-(विि
19
#4
Jain Education International
भातरी नूताम्बेय गृहाति (नो मया मिटर ति ) मनन्तरवनि पदाति, तस्यापरिणामाभावात् । अथवा स्थितानि स्थिराणि गृह्णाति, नोऽस्थितान्यस्थिराणि, तथाविधस्वभावत्वात् । ( जहा नासापदेत्ति ) यथा प्रज्ञापनाया एकादशे पड़े तथा वाच्यम्। तच्च (विपयसिपाई गिन्दर
-
६१७
दव्य
•जाय अणतपसिया गटाद) यसरी ति यथा वैकियसरी
- (जटा स्थितास्थितद्रव्यविषयं पदिकं च, एवमिदमपि श्रोत्रेन्द्रियव्यग्रहणं हि मामीमध्य एव तत्र च (सिय तिदिसिमित्यादि) नास्ति व्याघावाभावादिति ( फालिदिया जा भोसरीरं ति) अयमर्थः- स्पर्शनेन्द्रियतया तथा वाणि पदाति दार कशरीरं स्थितास्थितानि षन्दिगागतप्रभृतीनि चेति प्राषः । (मणजोगताप जदा कम्मगलरीरं, नवरं नियमा छाइसिं, ति) मनोयोगता तथा इय्याणि गृह्णाति यथा कार्मणस्थितान्येव गृह्णातीति भावः । केवलं तत्र व्याघातेनेत्याद्युक्तमिद् तु नियमात् पदिश्येव वाच्यम्, नामीमध्य एवं मनोपजावात् । अपसानां हितास्तीति (एयं यशोया) मनो द्रव्यवद्वाग्व्याणि गृह्णातीत्यर्थः । ( कायजोगतार खड़ा ओरालिय सरीरस्स चि) काययोगद्रव्याणि स्थितास्थितानि दिगागतप्रभृतीनि चेत्यर्थः । ० २५० २४० ।
दुवा] दवा पणता । तं जहा गइसमाचगाव, अग समावन्नगा चैव ॥
द्रव्यसुत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति पृथ्वीकायवत् । स्था०१ वा० । (किं इव्यं गुरु, किं वा सध्विति 'अगुरुल हुय' शब्दे प्रथमभागे १५७ पुस्तकादेशः किं रूप्यमिति पथिकाशब्दे श्यते) (द्रव्यक्षेत्रका नावानां परस्परं समावेशः अयोगशब्दे प्रथमभागे ३४३ पृष्ठेतितः) ( जीवास्तिका प्रदेशार्थतया ऽल्पबहुत्वम् अत्थिकाय ' शब्दे प्रथमभागे ५१४ पृष्ठे रुष्टव्यम् ) संयमे, आचा० १ ० ० भ० ८ ३० । वैशेषिकरीत्या रूपाणि यत्र दोषश्च
4
पृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव 5व्याणि । तदत्र पृथिव्यप्तेजोवायूनां पृथग्व्यत्वमनुपपन्नम् । तथादित एव परमायचः प्रयोगाम्यां पृथिव्यादिन परिणमन्तोऽपि न स्वकीयं इव्यत्वं त्यजन्ति न चावस्था भेदेन द्रव्यभेदो युक्ता, अतिप्रसङ्गादिति आकाशको
.6
मरयमभ्युपगतमेव दिशाकाशापभू ताया अनुपपन्नं पृथग्द्रव्यत्वम् अतिप्रसङ्गदोषादेव । श्र त्मनश्च स्वशरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतव्यस्वमिति मनसा पुत्रविशेषतया पुद्गल - ति परमावान्मनस जीवगुणत्वादात्मन्यस्तनीवति । यदपि तैरभिधीयते यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव । यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्व मनाचियी भवेत् अपितु सर्वमपि रा माम्यविशेषात्मक राकारमुपस्वनावमिति ।
तथा चोक्तम्
" नान्वयः सहमेदत्वा न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्ग-वृत्ति जात्यन्तरं घटः ॥ १ ॥ "
66
तथा-
'नरस्य सिंहरूपत्वान्न सिंहो नररूपतः । शब्दविज्ञानकार्याणां भेदारान्तरं दिसादि। अथ रूपरसगन्धस्पर्श रूपित्र्यवृतेर्विशेषगुणाः, तथा सं ख्यापरिमाणानि पृथक्त्वं सयोगविभागौ परत्वापरत्वे इत्येते सामान्यगुणा, सर्वद्रव्यवृतित्व तथा बुद्धिः सुखखे
।
-
For Private & Personal Use Only
www.jainelibrary.org