________________
(१६६४) व्व अनिघानराजेन्द्रः।
दव्व ति । अतो द्रव्यस्य पडेव भेदान् सूत्रोक्तान् श्रुत्वा विस्तार- से तेणढेणं. जाव हव्यमागच्छति । णेरड्या णं भंते ! - तया विस्तारयुक्त्या, आगमेयः स्याद्वादसमुद्दिष्टेज्यः, आक
जीवदवा परिभोगत्ताए हव्यमागच्छंति, अजीवदव्वा एं एये, श्रवणविषयीकरणं श्रवणं, तत्र विस्तारेणैव श्रुतानामवगमो जायतेऽतो विस्तारतया श्रुत्वा, च पुनः, समन्यस्य वाचा.
पोरइया परिजोगत्ताए. हव्वमागच्छंति ?। गोयमा ! ऐरइउद्घोषणद्वारा कण्ठे कृत्वा,मनसि निदिध्यास्य,भो भव्य लोकाः! या णं अजीबदबा परिनोगत्ताए जाव हवमागच्चंति, सम्यक्त्वप्राणिनः ! अहत्क्रमाम्भोजयुगं श्रीजिनचरणभजम- जो अजीवदव्वाणं णेरइया जाव हबमागच्छंति।से केणस्थैर्य भजन्तु,श्रुत्वा समन्यस्य च श्रीप्रभुस्मृतिरेव साधीयसी, देणं । गोयमा! णेरइयाणं अजीवदव्वे परियादियंति, अतत्कृत्वा तस्करणं श्रेयो निबन्धनमिति । तथा भोजेति संकेतेन संदर्भकतुनामनिदर्शनमिति । अत्राध्याये सम्यक्त्वदायाय स.
जीवदव्वे परियादियंतित्ता वेउब्वियं तेयगं कम्मगं सोईबनेदाऽऽख्यानमिति प्रयोजनं चेति ॥ २१॥ व्या० १.अध्या।
दियं० जाच फासिंदियं आणापाणुत्तं च णिव्यत्तयति । द्रव्यभेदानाह
से तेणद्वेषं गोयमा! एवं बुच्चइ-एवं जान वेमाणिया, णकाविहाणं ते ! दवा पम्मत्ता?। गोयमा! दुविहा द
वरं सरीरइंदियजोगा जाणियव्वा जस्स जं अत्थि ॥ व्या पप्पत्ता । तं जहा-जीवदया य, अजीवदव्वा य ।
(जीवदब्बाणं भते! अजीबदब्बा इत्यादि) इह जीवाव्या.
णि परिजनोजकानि, सचेतनत्वेन प्राहकत्वात् । इतराणि तु पअजीवदवाण भंते! कइविहा पहात्ता। गोयमा! दुविहा | रिभोग्यानि, अचेतनतया ग्राह्यत्वादिति । पपत्ता । तं जहा-रूवी अजीवदवा य, अरूबी अजी.
व्याधिकारादेवेदमाहवदन्या य । एवं एएणं अभिसावेणं जहा अजीवपज्जवा.
से णणं ते! असंखेजे लोए अणंताई दवाई श्राजाव से तेणटेणं गोयमा ! एवं वुच्चइ-ते णं णो संखेज्जा, गासे भइयव्वाई। हंता ! गोयमा! असंखेज्जे लोए जाव णो असंखेजा, अणंता। जीवदवाएं भंते ! किं संखेज्जा,
जइयव्वाई। लोगस्स एं नंते ! एगम्मि भागासपएसे कइअसंखेजा, अएंता १। गोयमा ! णो संखेजा, जो असं
दिसिं पोग्गला चिजति ? गोयमा !णिव्वाघाएणं बहखेज्जा, अणंता । से केपट्ठणं भंते ! एवं बुच्चय-जीवद
सिं, वाघायं पमुच्च सिय तिदिसि सिय चउदिमि सिय व्वा पणो संखेज्जा, णो असंखेज्जा, अपंता। गोयमा!
पंचदिसि ।। असंखेज्जा पोरइया० नाव असंखेज्जा बाउकाश्या, अ- ( से गुणमित्यादि) (असंखेज्ज त्ति ) असलयातप्रदेसंता बणस्सइकाश्या, असंखेज्जा वेइंदिया, एवं०जाव वे. शाऽऽत्मक इत्यर्थः । ( अणंताई दवा ति ) जीवपरमा. माणिया, अयंता सिका।से तेण्टेणं० जाव अवंता।
एवादीनि । “मागासे भश्यवाई ति" काकाऽस्य पा(अजीवपज्जव ति) यथा प्रशापनायां विशेषाभिधाने पञ्चमे
व, सप्तम्याश्च षष्ठयर्थत्वादाकाशस्य भक्तव्यानि भर्तव्यानि, पद जीवपर्यवाः पठिताः,तथेहाजीबद्रव्यसूत्राण्यध्येयानि । ता.
धारणीयानीत्यर्थः पृच्छतोऽयमभिप्राय:-कधमसंख्यातप्रदेशानि चैवम्-" अरूविधजीवदवा गं ते! काविहा पत्ता।
ऽऽस्मके लोकाऽऽकाशेऽनन्तानां व्याणामवस्थानम्हंता!इ. गोयमा ! दसविहा पसात्ता । तं जहा-धम्मस्टिकाए।" इत्या
त्यादिना तत्र तेषामनन्तानामप्यवस्थानमावदितम । श्रावेदयदि । तथा-"कविजीवदवा णं नंते ! कश्विदा पाता।
तश्चायमनिप्रायः-यथा प्रतिनियतेऽपवरकाऽऽकाशे प्रदीपप्रभा. गोयमा ! दसविदा पपत्ता। तं जहा-खंधा।' इत्यादि । तथा.
पुलपरिपूर्णेऽप्यपरापरप्रदीपप्रभापुमला अवतिष्ठन्ते, तथावि"तेणं भंते !किंसंखज्जा, किं असंखेजा,अणंता गोयमा! गो
धपुलपरिणामसामर्थ्यात्, पवमसंख्यातेऽपि लोके तेष्वेवरप्रदेमखेज्जा,णो प्रसंस्खेजा,अणंता । से केण?णं भंते ! एवं बुच्च
शेषु व्याणां तथाविधपरिणामवशेनावस्थानात्, अनन्ताना?। गोयमा! अणंता परमाणू, अणंता दुषपसिया खंधा, भर्णता
मपि तेषामवस्थानमविरुकमिति । असंख्याते लोकेऽनन्तव्यातिपएसिया बंधा. जाव अणंता अणंतपएसिया खंध ति।"
णामवस्थाममुक्तं, तश्चैकै कस्मिन् प्रदेशे तेषां चयापचयाऽऽदिमद्रव्याधिकारादेवेदमाह
द्भवतीत्यत आह-(लोगस्सेत्यादि) ( कादिसि पोग्गस्ता
चिजति ) कतिज्यो दिग्ज्य आगत्य एकत्राऽऽकाशप्रदेशे चीजीवदयाएं भंते ! अजीवदव्या परिजोगत्ताए हबमा
यन्ते लीयन्ते। गच्छति । अजीवदया णं जीवदव्या परिभोगताए हन्ध
आकाशप्रदेशे कव्याणिमागच्छति । गोयमा! जीवदव्या अजीवदव्यापरिभोग- लोगस्स णं भंते ! एगम्मि आगासपएसे कइ दिसिं पोचाए हव्वमागच्छति । णो अजीवदव्या णं जीवदव्या ग्गना विजंति । एवं चेव । एवं नवचिजति, एवं अवपरिजोगत्ताए हन्धमागच्छति । सेकेणटेणं ते! एवं बुच्च- चिजति ॥ ३० जाव हव्यमागच्छति । गोयमा! जीवदव्या णं अजी
(छिजति त्ति ) व्यतिरिक्ता भवन्ति ( उचिज्जति त्ति) बदव्या परियादियंति, अजीवदचा परियादियत्ता ओशनियं
स्कन्धरूपाः पुजला: पुद्गलान्तरसंपर्कादुपचिता भवन्ति । (प्र
बचिजति ति ) स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते । बेउब्धियं आहारगं तेयगं कम्मगं सोइंदियंजाब फासिंदियं, जव्याधिकारादेवेदमाह । भाषाऽऽदिरूपेण व्यग्रहणम्मणजोमं वइजोगं कायजोगं आणापागुत्तं च णिवत्तयंति, जीवे णं नंते ! जाईदयाई ओरासियसरीरत्ताए गे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org