________________
(२ ) अभिधानराजेन्द्रः।
दत्ति प्रभा जे कालिकाचार्यजामिजे, प्रा० फ० । दर्श० । दिबासकृतेन गालमाऽऽदिना अन्तः पतग्रहे अवनम्य दद्यात, मा० चू०। प्रा० म०। (यो हि तुर्मिणीपुराधिपं मारयित्वा साऽपि, णमिति बाक्पालङ्कारे, एका दत्तिरिति वक्तव्यं स्यात्। राजा नूत्वा भनेकान् यक्कानिए! कालिकाऽऽचायवचनानु- तत्र 'से' तस्य साधोहयो आना भिक्कार्थ साधुमागतं रवा सारेण मृत्वा नारको जात इति " सम्मावाय" शब्नेऽन्ति सर्वे ते स्वीयं स्वीय पिण्डं संहत्य एकं पिपमं कृत्वा अन्त: मभागे कथा वच्यते) भारते वर्षेऽतीतायामुत्सर्पिपयामतीते पतनदे (उबिदसा) अवनम्य दद्यात,सर्वाऽविणमिति पूर्ववत्, सप्तमे जिने, प्रव. ७ द्वार | सङ्गमस्थविराणां जावलप. एका दत्तिरिति वक्तव्यम् । एतत्सूत्र पतनधारिण नक्तम् । रिक्षण नियतवासं प्रतिपन्नानां शिष्ये. प्रा. क. । प्रा०
सम्प्रति पाणिपतग्रहविषयमाह। उत्साण्यादा प्रविष्यति जिनधम्मौकारके महाराजे, संखा दात्तयस्स भिक्खुस्स पाणिपडिग्गहस्स गाहातिः । विपाकश्रुते नवमेश्ययने उदारतावा देवदत्तायाः
बइकुलं पिमनायपमियाए अणुप्पविट्ठस्स जावतियं जावपितरि, स्था०१०म०। गन्धर्वनागदत्तस्य पितरि समीपुरवास्तव्ये श्रेलिनि, प्रा० क. । पावस्वामिनन्दनकृत ईश्वरराजस्थ
तियं अंतो पाणिसि उविश्त्ता दनएज्जा, तावड्याप्रो तामो पूर्वभवे वसन्तपुरवास्तव्ये पुरोहितपुत्रजीके, ती. १४. क- दत्तीभो बत्तन्वं सिया। तत्थ से केइ छजएगण वा दूसएका। समुज्तटवर्तिविश्वपुरीवास्तव्ये स्वनामख्याते सांया- ण वा बाल एण वा अंतो पाणिसि नविडत्ता दनएज्जा, त्रिके, ध० ० । स्वनामख्याते चम्पानगरीराजे महानन्ध
सव्वा विणं सा एगा दत्तीति वत्तव्वं सिपा। तत्थ से बहने स्य कुमारस्य पितरि, विपा० १ श्रु. १ ० । वन्दनाउगते स्वनामस्पाते गृहपतौ, सच वीरास्तिके प्रवज्य प्र.
नजमाणा सव्वे ते सयं सयं पिंम साहणिय अंतो पानशनेन मृत्वा सुधर्मायां सनायां तप्ते सिंहासने गङ्गदत्तया दे. पिंसि उविइत्ता दझएजा, सना विणं सा एगा दत्तीति बतया द्विसागरोपमस्थितिक उपपन्न इति सप्तमे पुधिकाऽभयय- वत्तव्यं सिया॥४०॥ ने सूचितम । नि०१ श्रु० ३ वर्ग ६अ। स्वनामख्याते कस्कि- (पाणीत्यादि) पाणिपतग्रहस्यापि विषये एवमेव सूत्रं राजपुत्रे, “पारस तितरे विक्कमबरिसे सत्तुंजे सारं
वक्तव्यमिति सूत्रसकेपार्थः । करिता जिणभवण मेमिकं च वसुई काउं अज्जियतित्थयरना
सम्प्रति भाष्यविस्तर:मो सगं गंतुं चित्तशुतो नाम जिणवरो होति।" ती०१० कल्प। स्वनामख्याते वेश्यायामश्रधाने पुरुष, पुं० । सूत्र. १७०
हत्थेष व मत्तेण व, जिरवा होई समुज्जया । ४१.१ उ.। दाने, न० । उत्त०१०।
दत्तियो जत्तिए वारे, खिवती होति तत्तिया ।। १० ।। दात्र-न० । शस्त्रभेदे, आचा० १ श्रु.१०५ १० ।
हस्तन वा, मात्रण वा.या समुद्यता उत्पादिता भिका साभिदत्ति-दत्ति-स्त्री० । अविच्छिन्नदाने, पञ्चा• १८ विध० । “द.
क्वेत्युच्यते । दत्तयः पुनस्तामेव भिकां यावतो बारान् वि
छिद्य किपति नाचन्यो भवन्ति । तीनो जत्तिए वारे, खिवाई होति तत्तिया । अवोच्छिन्नानि वा पावो, दत्ती होइ दवंतर ॥१॥"इति । स्था०५ ठा०१ उ० पश्चा।
अव्योच्छिन्ननिवायाओ, दत्ती होइन वेतरा। कल्प० । करस्थास्यारियो अव्यवच्छिन्नधारया पतति भिती
एगाणेगासु चत्तारि, विभागा निक्खदत्तिम् ॥११॥ या, सा दत्तिरभिधीयते । भिकाविच्छेदे च द्वितीया दत्तिः, अन्यच्चिननिपाताद दत्तिर्भवति, इतरावा निक्का च भवति, एवं सियमात्रेऽपि पतिते मित्रैव दत्तिरिति । प्रव०४ द्वार। भिक्कादत्तिषु च एकानेकासु विषये चत्वारोविज्ञागा विकापा। दत्तिसंख्यासूत्रम्
तानेवादसंखा दत्तियस्स पं भिक्खस्स पमिग्गहधारिस्स गा- इग जिक्खा इग दत्ती, एगा जिक्खा यऐगदत्तीयो। हावाकुलं पिमवायपमियाए अणुप्पविट्ठस्स जावतियं जा- णेगा वि य एगाओ, णेगाओ चेव गायो।। १११ ।। वतियं अंतो पडिम्गहस्स उविइत्ता दन्नएजा, तावइ
एका भिका एका दत्तिरिति प्रथमो विकल्पः । एका भिक्षा यामो सामो दत्तीमो बत्तन्वं सिया । तत्य से के उज्ज
अनेका दत्तय ति द्वितीयः। अनेका निक्का पका दत्ति
रिति तृतीयः । अनेका भिका अनेका दत्तय इति चतुर्थः । तत्र एण वास एण चा बालपण वा अंता पडिग्गसि नविइत्ता
प्रथमभा बदायकेन अव्यवच्छिन्ना निक्का दत्ता, सा पका दलएज्जा, सम्वा वि सा एगा दत्तीति दत्तवं सिया। जिक्ता एका च दत्तिः । हितीयनले व्यवछिन्ना दत्ता। तत्य से बहवे झुंजमाणा सन्चे ते सयं सगं पिं साहणि- तृतीयभङ्गे सूत्रमिदम-"तत्थ से बढ़ाये जमाणा" इत्यादि य अंतो पमिग्गइंसि उविश्त्ता दक्षएज्जा, सम्बा विसा
"जाब सा पगा दत्ती वत्तव्य सिया । (४० स०)" मस्येयं प्रा.
चना-केचित्पथिकाः कर्मकरा वा एकत्रावकाशे पृथक पृथक एगा दत्तीति वत्तव्वं सिया ॥ ३९ ॥
उपस्कृत्य तुजते, तेषामेकः साधुना तत्र च भिकार्यमागत्य संख्या परिमाणं दत्तिकायाः,सूत्रे पुंस्त्वमविवाद,यावद यावद् | धर्मलाभः समुद्दिष्टस्ततः स परिवेषक प्रात्मीयाद् ददामीति कश्चिदन्तः पतग्रहे (नवित्ता) अवगम्य दद्यात्, तत्र तावत्यो व्यवसितः, ततस्तैरपि शेषकैः स भएयते-प्रत्येकं प्रत्येकमस्मदी. दत्तय इति वक्तव्यं स्यात् । किमुक्तं भवति? एकस्थामपि भि- यमध्यादपि साध भिकां देहि, ततस्तेन परिवेषकेण सर्वेषां कायामुत्पाटितायां यावतो यावतो वारान् विश्म्यि विधि सत्कान् गृहीत्वा एकत्र संमोल्यायवच्छिन्नं दत्सम, पवमेनका ददाति तावत्यस्तत्र दत्तय इति । तत्र 'से'तस्य साधोः कश्चित्म- भिक्षा एका दत्तिरित्युपपद्यते। चतुर्थभङ्गोऽप्येवमेव, नवरं व्य. धकेन वंशदलमयेन,दूष्यण वा वरण,बालकन वा गोमहिण्या- बच्किन्न दानमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org