________________
( २४५० ) अनिधानराजेन्द्रः ।
दत्ति
अत्र दक्षिण्येकानेक कामका भेद तोटो भङ्गा, तानुपदिदर्शयिषुः प्रथमन एकानेकदायक काविषयां चतुर्भीमामेवगे दाग होति चलनंगा | गोप देती, गोडलेगा उ रोग एवं च ॥ ११२ ॥ गाय अगाओ, पाणीसु पमिग्गहधरेसु । एवमेव अनेनैव प्रकारेण कविमन ने दाय एकानेकानेक्षासु च चतुर्भङ्गी भवति । गाथायां पुंस्त्वं प्राकृतत्वात् । तामेव चतुर्भङ्गमाह-एक दायक एकां भिकां ददातिर, एकोऽनेका २, अनेके एकाम् ३, अने अनेकाः ४ । एते चत्वारो नद्राः पाणिषु पाणिषु च द्रष्टव्यः । अत्र यया दत्तिव भङ्गास्तथा दर्शयति-एगो एवं एकसि एगो एवं चणेगसो बारे ।
,
गोगा एकसि एगो ग्रेगा तु बहुसो तु ।। ११३ ।। कोदायक निकामेकवारं ददाति ॥३१॥ कदायक एक एकां जितां बहुशो वारान् विच्छिद्य विच्छिद्य ददाति ॥ २॥पको हायको उनका जिका एकवारमदति ॥३॥ एको दायको नेका निक्का बहुशो वारान् विच्छिद्य विविध ददाति ॥४॥ पवमेकमधिकृत्य एकानेकभिक्षासु दत्तिविषया चतुर्भङ्गयभिहिता । साम्यतमनेकान् हा काचित् एकानेकनिका दतिविषयतुमाह
येगा एवं एकसि, ऐगा एगं चऽऐमसो बारे । नेगा मेगा एकमि, होगा जेना बहुवारे ॥ ११४ ॥ श्रनेके दायका एकां भिक्षामेकवारमव्यवच्छेदेन ददति ॥ ५ ॥ अनेकदायका एकां जिज्ञामनेकशो वारान् विवि ददति ॥ ६ ॥ अनेके दायका अनेका भिक्का एकत्र संपिण्डच एकवारं ददति ॥ ७ ॥ श्रनेके दायका अनेका भिक्षा विच्छिय विच्छिद्य बढ्न् वारान् ददति ॥ ८ ॥ पापिडिस्सिबि एसेव कपो भने निरवसेो । गणनासे निरवेक्खो सो पुसपभिगो जस्तो ।। ११५ ।। पादिकस्यापि पत्र पवानन्तरोको भवति निरवशेषो ज्ञातव्यः, स च पाणिपतद्ग्रहभोजी गणनासे निरपेकः सपतग्रहो भाजितो विकल्पितः कदाचित्स्यात् कदाचि प्रेति, ततस्तस्य पाणिपतद्ग्रह भोजिता । व्य०६४० ।
सणं
जे भिक्खू गिलास्साए परं तिएदं वियमदत्तीणं डिगाइ, परिगातं वा साइज्जइ || ए ||
दत्तीय पलमाणं पसंती, तिएई पसतीणं परेण चउत्था पसती गिलाणकज्जेण वि ण घेत्तव्वा, जो गिरइति तस्स चडल हुँ ।
गाहा..
जे भिक्खु गिवाणस्सा, परेण लिएदं तु त्रियमदनीं । गिएढेज्ज आदिएज व, सो पावति आमादीणि ॥ १० ॥ तिएदं दत्तणं परतो गहणे वि चडल हूं, (श्रादिपणे ति) पिवंतइस विचहूं ।
तिरहं दत्तीणं परतो आहरणे, आदियणे वा इमे दोसाअप गरहा मददोसो दिवणं चेन ।
Jain Education International
दद्दुर
तिएढ़ परं मे एढते, पररेश खिंसाऽऽइयं चैव ॥ ११ ॥ (पति) जहा एस पच्चइतो होउं वियमं गिवहति, पिवति वा, तहा एस श्रपि कति मेहुणाऽऽदियं ( गरह तिर्ण जाति वावा । पुणो पुणो गहणे वा वियडे गेही वट्टांत । खिसाधिरत्यु ते परिपवज्जाए त्ति ।
गाड़ा
दिडं कारणगहणं तस्स प्रमाणं तु तिथि दशमी । असागर, सेहादि असंतोष ॥ १२॥
तिमि दत्तीओतिष्ठि, पसतीओ, कारणाओ ताओ पाप असागारिगे श्रत्थति, णित्तो तिमि पसती णिजइ वा, अभावियराम सर्विाणं करोति गिदा नि० चू० १६ उ० । ( द्वितीयपदं 'पस' शब्दे वक्ष्यते ) सुतिप्रमाणं भिक्खुपडिमा 'शब्दे पूर्ण चर्मणि २००१४०
दक्षिण-दधिक-पुं०
।
।
दतिया दात्रिका-बी० खाने शस्त्रे, आबा० १ ० १ - ।
अ०५ उ० ।
दगाहम्मदकादिदनिग्रह पुं० प्राकृते पूर्वापरनिपानोतमिति पूर्वनिपातः शेष पा १८ विव० । दत्तेसणिज्ज- दत्तेषणीय न० । उत्पादाऽऽद्येषणादोषरहिते, सूत्र० १ ० ३ ० १ ३० ।
० ।
दत्थर - पुं० | देशी वस्त्रशाटके, दे० ना० ५ वर्ग ३४ गाथा । ददंत - ददत् - न० | दायके, नृ० १ दद्दर-दर्दर[- न० 1 बदले, झा० १ ० १ ० । ० । जं० । जी० । ० म० । प्रज्ञा० । श्र० । चीरावनरुकुण्डिकाऽऽदि भाजनमुखे, शा० १ ० १ भ० जी० । भा०म० रा० यस्य चतुमिधरणैरेवस्थानं मुवि तस्मिन् गोधाच वाद्यविशेषे, जं० २ यक्क० जी० रा० । चपेटाप्रकारे, प्रज्ञा २ पद । आ० म० । जी० ज्ञा० रा० । औ० । निरन्तरकाष्ठफ लकमये निःश्रेणिविशेषे, पिं० सोपानवी ध्याम्, स० । घने, पुं० । ० । दद्दरषिहाण - दर्दरपिधानन० बन्धने ० १४० दद्दरिया- दर्दरिका - स्त्री० । उत्तामनेन वाद्यमाने वाद्यविशेषे, आ० चू० १ ० । चउचलणपइठाणा गोदिया । ' चतुर्भिचरणैः
1
6
प्रतिष्ठानं जुवि यस्याः सा तथा गोधाचमणा श्रवनद्धेति गोधिका वाद्यविशेषः, दईरिकेति यत्पर्यायः । स्था० ७ वा । अनु० रा० ।
दहु-दद्रु-पुं० । वद-मः । क्षुषकुष्ठभेदे, "दाद” इति प्रसिक, जं० २ ब० । भ० | कच्छ, वाच० ।" दकिडि भनिफुमियफरुसच्छविचित्तलंगा । " प्र० ७ श० ६४० । ददुर-दर्दुर-पुं० मासिक शब्देामके, व्य० १४० प्रश्न० भ० ज्ञा० औ० । स्वनामख्याते पर्वते, शा० १ श्रु० १६ अ० । जं० ॥ भ० । रादौ सू० प्र०१७ पाहु० ।
1
For Private & Personal Use Only
www.jainelibrary.org