________________
( २४४८ )
अभिधानराजेन्धः |
दव
प० १२००
दाढ १० दच्छवि- दग्धच्छवि- त्रि० । शीताऽऽदिभिरुपहतत्वचि प्रश्न०
३ श्राश्र० द्वार ।
,
दव तिल्ल - दग्धतैल - न० । पक्कान्नोसीर्णतैले, घ० २ अधि० । दह-१०ः० रूपककाव्यले नितान्ते, वाचः । श्रतिशये, पञ्चा० १ विव० । श्रत्यर्थे, पञ्चा० ७ विष० । पं० ० । तद्वति, बलवति श्र० । झा० । निप्रकम्पे, नं० | विस्रोतसिकारहिते, आचा० १०२ श्र०१० | स्थिरे, उत्त० १० ०। निश्चले, सूत्र ०१ ४०४ ०१ उ० । समर्थे, सूत्र० १ श्रु० ३ ० १ ३० । प्रतिनिधिमे, रा० । स्थूले, प्रगाढे, शक्ते, कठिने च । त्रि० । वाच० । प्रश्न० । स्था० । " एवं तासिं दर्द सोहियं जायं । " श्र० म० १ ० २ खएम । दढकेन - दृढकेतु-पुं० । ऐरवते जनिष्यमाणे चतुर्दशे जिने, प्र०
|
1
9 द्वार | ती० ।
शि० ।
दढम
ढमति - त्रि० । दृढा निश्चला मतिर्यस्य स तथा । नि लमतौ सूत्र० १ ० ४ श्र० १० ।
दमणकय-कृत-१००४०
दमित्त दमित्र पुं० इन्तपुरनगरवास्तव्यस्य धनमित्रना म्नो वणिजः स्वनामस्याने मित्रे, आव० ४ ० । (कथा ऽन्यत्र )
|
दढरइ - दृढरथ- पुं० । जम्बूद्वीपे भारते वर्षे श्रतीतायामवसर्पि
दमिदमि-पुं० [द्वारवत्यां समुद्र विजयस्य शिवाना मशिन मैत्रीत्व न०० १४० । यां भार्यायामुत्पन्ने पुत्रे, अन्त । स चारिष्टनेमेरन्तिके प्रव्रज्य श्रोमशवर्षपर्यायः शत्रुञ्जये सिद्ध इति श्रन्तकृद्दशानां चतुर्थक गैस्य दशमेऽध्ययने सूचितम् । श्रन्त० ३ वर्ग ८ अ० । दणु-दृढधनुष्- पुं० । जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यत्यामुत्सर्पिष्यां प्रविष्यत्यष्टमे कुलकरे, स्था० १० वा० । जम्बूद्वीपे भागमिष्यन्त्यामुत्सर्पिष्यामैरवते वर्षे प्रविष्यति सप्तमे कुलकरे, स० | ती० |
यां जातेsg कुलकरे, स० । स्था० । श्रस्यामेवावसर्पिण्यां जातस्य दशमतीर्थकरस्य शीतलस्य पितरि स० । स्था० । आ व० ति० | प्रब० | नवनवतितमे ॠषभनन्दने, कल्प०७क्षण | दढरहा-दृढरथा - स्त्री० । व्यन्तरेन्द्राणां कालाऽऽदीनां तत्सामा निकाग्रमदिषीणां च बाह्यायां पर्षदि धरणाऽऽदीनां जवनपतीद्राणां कपालप्रमद्दिपी सत्कापदि स्था०३०१ उ० । जीवा० ।
धम्म- धर्मन ५० तचारिक घो
दढवइर-दृढवैर-त्रि० । अतिशयवैरशालिनि, दृढवैराः स्त्रियः, दापरण दादरकर सं
दढव्त्रय-दृढव्रत- त्रि० । दृढानि निश्चतानि व्रतानि नियमा उसरगुणा इत्यर्थो यस्याऽसौ दृढव्रतः । निश्चलनियमे, ग०२ श्र धि० । घ० । श्राफलोदयं प्रारब्धका र्थ्यात्यागिनि च । वाच० । दढायु-दृढाऽऽयुष्- पुं० । पञ्चमतीर्थकरस्य पूर्वजवजी, "सर्वा नुभूतिनामानं, दृढायुषो जीवपञ्चमं वन्दे ।" प्र० ४६ द्वार । स० । ती० । जी० ।
द्यापदुदयेऽपि निश्चलः स दृढधर्मा । राजदन्ताऽऽदित्वाद् हद शब्दस्य पूर्वनिपातः । वृ० १ उ० । स्था० | व्यं० आ० म० । "सारे
19
तमणेच्चाणि, चिइचिरियकिसो पदमजंगो ॥१॥ " श्रङ्गीकृतापरित्यागे, स्वा० ४ ० ३ ० । दृढः स्थिरः निश्चनः धर्मो यस्य स तथा । ओघ० । श्रापद्यपि धर्मादविचले, ज्ञा० १० अ० । कर्म० । स्था० । दृढे चारित्रे स्थिरे, बृ० ३ ० । दृढः समर्थो धर्मः स्वनावः संग्रामाभङ्गरूपो यस्य स तथा । समर्थस्वभावे, सूत्र० १ ० ३ ० १ उ० । स्वनामख्याते देवे च, ईसा देवसयसमवातो ददधम्मो नाम देवो भगतो भणइ । म० १ अ० १ खराम । - दृढधर्मता- स्त्री० । दृढधर्मत्वे, स० ३२ सम० । श्र दढधम्मयाब० । आ० चू० । श्या० क० । स० ( श्रापत्सु दृढधर्मता सोदा हरणा' आवई' शब्दे द्वितीयभागे २४५ पृष्ठे व्याख्याता ) दढपण - दृढप्रतिज्ञ - पुं० | सूर्यानस्य देवस्य देवलोकाच्च्युतस्य महाविदेदेकस्यचित्पा
श्रा०
3
।
इत्पची सत्यां तन्मातापित्रोदा प्रतिज्ञा भविष्यतीति त दन्वर्थनामकरण ० ० ( सूरियान दे ति मजागे तश्चरितं वक्ष्यते ) दढपरकम-टपराक्रम पुं० संयमे, रियाज ० १६ अ० ।
Jain Education International
दत्त
दडपाणिपापपाश्चपितरोरुपरिणय दृढपाणिपादपार्श्वपृष्ठान्त - रोरुपरिणत बाई पाणिपादं यस्व तथा पार्थी पृष्ठस्तरे व ऊरू च परिणते परिनिष्ठितां गते यस्य स तथा । उत्तमसंहनने, भ० १४ श० १ ० । जी० । दढप्पहारी
महारी ००१०१८
ती० । सिद्धभेदे, पुं० । ० म० १ ० २ खराम । आ० क० । ( कथा ' तवसिद्ध ' शब्देऽत्रैव मागे २२०७ पृष्टे द्रष्टव्या ) दढभूमि - दृढभूमि - त्रि० । स्थिरे, द्वा० १० द्वा० । बहुम्लेच्छुदेशे, यत्र श्रीजगवान् वीरः कोष्ठे चैत्ये एकरात्रिकया प्रतिमया स्थितः । श्रा० म० १ अ० २ खण्ड । श्रा० चू० दृढा भूमिरस्य । योगविशेषेण संस्कृतान्तःकरणे विषयसुखरोगादिना बाल
46
लुग्भाजनदनुजराजकुले जः स दणुवह - दनुजवध-पुं० । स्वरस्य न वा ॥ | १ | २६७ ॥ इत्यनेन सस्वरजकारस्य वा सुकू । दानवमारणे, प्रा० १ पाद ।
दणुयवह- दनुजगंध- पुं० । 'दणुश्रवद' शब्दार्थे, प्रा० १ बाद । दलिया-दर्शिकावृद्धि स्त्री० । द्वात्रिंशत्तमे स्त्रीक लाभेदे,
कल्प० 9 कण ।
दत्त दत्त त्रि० । दातः । विसृष्टे त्यक्ते, रचिते, वाच० । श्र नुज्ञाते, प्रश्न०३ संघ द्वारा वितीर्णे, स्था० पठा०१० | न्यस्ते, ज०१ भारते वर्षेऽयमेवो जाने वासुदे स०३५ सम० । आव मेतागणधर पितरि श्रा०म०१०२ खण्ड । श्रा० चू० । जम्बूद्वीपे भारते वर्षे आगमिष्यन्त्या मुत्सपियां भविष्यति पञ्चमे कुलकरे, स० । ति० । स्था० | ती ।
For Private & Personal Use Only
www.jainelibrary.org