________________
(२४४७) दगपंचवल अभिधानराजेन्दः।
दक्ष दगपंचव-दकपञ्चवर्ण-पुं० । अष्टाशीतिमहाग्रहाणां चतु- | दगवारग-नदकवाग्क-पुं० । लघुपानीय घटे, वृ० १ ० । रा०। स्त्रिंशत्तमे स्वनामख्याते आहे, स्था० । 'दो दगपंचवमा।' स्था• गमुके, नि० चू० १२ उ० । जी । २ठा०३० । कल्प० । दगपासाय-दकप्रासाद-पुं० । स्फटिकप्रासादे, जं० १ वक्त ।
दगवीणिया-दकवीणिका-दकस्य वीणिका दकीणिका ।
उदकवाहे, नि० चू०१०। दगपिप्पली-उदकपिप्पली-स्त्री. । हरितबनस्पतिनेदे, प्रशा. दगसंघट्ट-दकस-न० । अर्द्धजङ्घाप्रमाणं यावदुरुपतार्य १ पद ।
जलं तादृशे क्षेत्रे, नि० चू० १० उ० । कल्प० । दगफासिया-दकस्पर्शिका-स्त्री० । अवश्याये, कल्प० ६ कण ।
दगसंसट्ठहमा-उदकसंसष्टाहता-स्त्री० । उदकसंबन्धानोता. दगवाह-दकवाह-पुं० । उदकमार्गे, नि० ०८ उ० ।
यां हस्तमात्रगतोदकसंसृष्टायां परिष्ठापनायाम, श्राव०४०। दगलवण-उदकभवन-न। जलगृहे, आचा०२ श्रु०१चू. १०६ उ०।
दगसत्तघाइ(ण)-दकसत्त्वघातिन्-पुं० । जलप्राणिहिंसके,
सूत्र० दीपि०१ श्रु० ७०। दगनास-दकाभास-पुं०।शिवकस्य बेनन्धरनागराजस्य श्रावासपर्वते, स० ७ सम।
दगसीम-नुदकसीमन-पुं०। मनःशिलाकस्थ वेलन्धरनागराजदगमंचग-दकमञ्चक-पुं० । स्फटिकमश्चके, जं०१ चक्का जी।
स्याऽऽवासपर्वते, स०८७ सम। जी ।
दगसोकरिग-दगसौकरिक-पुं० । परिवाजके, वृ० १ ००। दगमग-दकमएमप-पुं० । स्फाटिके मामपे, रा।
दगाजास-दकाभास-पुं० । 'दगभास ' शब्दार्थे, स००७ दगर्ममव-नदकमएमप-पुं० । न । उदककरणयुक्त मएमपे, प्र.
समः। इन०५ संब० द्वार। दगमंडवग-दकमएमपक-पुं० । न0। स्फटिकमरामपके, जं.१ दगाहरण-नदकाऽऽहरण-म० । उदकमाहियते येन तद.
वक्ष० जी० । उदककरणयुक्त मएम्पे, प्रश्न०५ संबद्वार। काऽऽहरणम् । कुटवर्कनिकाऽऽदी, सुत्र. १२.४०५उ०। दगमग्ग-उदकमार्ग-पुं० । उदकवाहे, नि० चू०८१०। । दचा-दवा-अव्यादानं कृत्वेत्यर्थ, स्था०३ ०२ उ०। उत्ता दगपट्टिया-उदकमृत्तिका-स्त्री० । उदकप्रधानायां मृत्तिका दच्छ-दक्क-त्रि० । अच् । “छोऽक्ष्यादौ" ॥२॥१७॥ इति संयाम, प्राचा. २ श्रु० १ ० १ ० । अचिराप्काया- युक्तस्य छः। प्रा० २ पाद । निपुणे, घाच.। तीक्ष्णे, दे० ना०५ 3ऽर्जीकृतमृत्तिकायाम्, प्राचा० १ ६० ८ अ० ६.।। वर्ग ३३ गाथा । (निरूपितमस्य सर्व 'दक्ख' शब्देऽस्मिदशा० । अनुगहतनूमौ चिक्खिल्ले, ध०। दकमकायो, मृत्ति-1 नेव भागे १४४० पृष्ठे) का पृथ्वी काया, तयोर्द्वन्द, ध०२ अधि०। प्रा० चू। अा-दक-दग्ध-त्रि०। दह-क्तः। भस्मीकृते कत्तृणे, न० । प्रश्न. व.। सचित्ते मिश्रे च कर्दमे, बृ०४ ० । दकसंयुक्ता मृत्ति- १पाश्रद्वार। का, विकेकाव्यप्रयोगपूर्विका तद्विवेचनकलाऽप्युपचाराद्दक-द-दृष्प-न० । दृश-क्तः।"शस्तेन ः" बा४।२१३॥ हशोमृत्तिका । तस्यां हासप्ततिकताअन्तर्गतायां पञ्चदश्यां कला
उन्त्यस्य तकारेण सह द्विरुक्तष्ठकारो.भवति । ति उकाराऽऽदेयाम्, जं०२ वक्षः । ज्ञा० । स०।
शः। 'द।' प्रा० ढुं०४ पाद । “दट्ठवं।" "दहण । "प्रा०४ दगमट्टिआयाण-नदकमृत्तिकाऽऽदान-न । आदीयते अनेने।
पाद । स्वपरचक्रभ ये वीक्किते, बौकिके च । वाच । त्यादानो मार्गः । उदकमृत्तिकाऽऽदानमार्गे, दश०५ अ०१०।।
दद्वंतिय-दान्तिक-त्रि.। दृष्टान्तपरिच्छेद्ये, प्राय०४ अ.। दगमट्टिया-नुदकमृत्तिका-स्त्री० । 'दगमट्टिा ' शब्दार्थे, आ.
दट्टच- द्रष्टव्य-त्रि० । अवगन्तव्ये, पञ्चा०४ विवः। चा० २ श्रु० १ चू० १ ० १ उ० ।
दहण-दृष्टा-अव्य० । “क्त्वस्तुमतूणतुणाः " ॥८१४६॥ दगमानग-दकमालक-न। स्फटिकमाल के, जं. १ वक।
इति क्त्वाप्रत्ययस्य तूणाऽऽदेशः। प्रा०२पाद । चकुषा उपलभ्येजी०।
त्यर्थे, पञ्चा०विव०। प्रश्नः । नि० चू०। दगरक्खस-उदकराक्षस-पुं० । जलमानुषाकृती जलचरबि
दमनम-अवस्कन्द-धाराअवस्कन्द-प्राधारे घञ् । "शीघ्रा. शेषे, सूत्र०१श्रु.७ अ०।
दीनां बहिवाऽऽदयः" ॥४४२२।। इति अपभ्रंश अवस्कन्दस्य दगरय-नदकरजस्-न । विन्दुमात्रे, कल्प०९कण । पानी.
दडवडाऽऽदेशः। धाट्याम्, (माका) इति प्रसिद्धायाम, "त. यकणिकायाम्, जी० ३ प्रति०४० । ०। । जं० ।। हिमयरयदरव,पर अपूहकासि।" प्रा०४ पाद। "निरा। आ० म०। कल्प० । प्रज्ञा० । उदकरेणी , प्रइन० ३ हुए गमिहीरत्ती ,दडवम हो विहाणु।" प्रा० दु.४पाद । आश्र0 द्वार।
धाट्याम्, दे० ना.५ वर्ग ३५ गाथा। दगनेव-दकलेप-पुं०।नाभिप्रमाण जलावतरणे, स्था०५ठा० दक-दग्ध-
त्रिभस्मीकृते, प्राब०४०। प्रश्न।" अग्गिद१०. श्राव।
खाणं।" औ01"दहमुडाई करेजा।"नि चू०१ उ० । “एवं दगवस-दकवर्ण-पुं० । अष्टाशीतिमहाग्रहाणां चतुस्त्रिंशत्तम | दीहदकृस्स किरियणिमित्तं जोइ घेप्पत्ति।" नि००१ उ० । ग्रहे, सू० प्र०२० पाहु० । पञ्चत्रिंशत्तमे च प्रहे, चं. प्र०]
बृ० । संथा०। प्रश्न । २० पाहु.।
दष्ट-त्रि०ादशनाऽऽहते, प्रा०१ पाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org