________________
दगतीर
(२४४६) अभिधानराजेन्डः।
दगथालग अथवा-(थकप्प पडिसेच मूत्रदुर्ग ति) प्रकलप्यं प्रतिसेव्य भग्न- यतरिकामहाशदिकाऽऽदिविषयमयशः प्रदाः । अथैष सं. व्रतोऽहमिति कृत्वा योको सानोऽवधावते तत आचार्यस्य यतोऽस्माभिद्यतरिका महाशब्दिकां वा प्रतिसवमानो रष्ट मूलं, द्वयोरनवस्थाप्य, त्रिषु पाराश्चिकम् ।
इति । तत्र ये प्रत्यनीकास्तेषां शक्का भवति । तत्र च गुरुकाः।
निःशङ्किते मूत्रम् । अथवा ये प्रत्यनीकास्ते शङ्करते-कस्मादेष भानकाए लहुगा, पूतरगादीतसेसु जा चरिमं ।
तीर्थस्थाने आतापयति, कि स्तन्यार्थीति। गतं वृत्तिद्वारम् । अथ जे गेलन्ने दोसा, धिइदुब्बते सेहेते चेव ।। २३ ॥
"पच्चक्खदेव (२८६)" इत्यादि पश्चाई भाव्यते-यत्रासाबा. अपकाये प्रतिसेविते चतुर्लघुकाः,पूतरकाऽऽदित्रसेषु चरमं पा. तापयति तत्र प्रत्यासना देवता वर्तते, तस्या लोकः सर्वोऽपि राञ्चिकं यावन्नेतव्यमातत्र पूतरकाऽऽदिषु द्वीजियेषुषम्नघुकम्, पूर्व पूजापर आसीत्, तं च साधुं तत्राऽऽतापयन्तं दृष्ट्वा अयं श्रीन्छियेषु परगुरुकम् चतुरिन्ज्येिषुवेदः, पञ्चेम्झिये मत्स्याऽऽदौ प्रत्यक्वदेवतमिति कृत्वा लोकः संपूजयितुं बग्नः, ततः सा दे. उदकेन सद गिलिते एकस्मिन् मूत्रद्वयोरनवस्याप्य, त्रिषु पारा- वता अपृज्यमाना प्रद्विष्टा सती नतरिकाऽऽद्यभ्याख्यानं दद्यात्। चिकम, ये च मान्ये ग्लानस्य स्मृतिकरणाऽऽदयो दोषा उक्ताः, अथवा साधुरूपमावृत्य तत्प्रतिरूपं कृत्वा द्वय करिकां तिरश्चीं धृतिबले मन्दाश्रये शकेतएव अष्टव्याः। गतं यूपक हारम् । वा प्रतिसेवमानं दर्शयत, किप्तचित्तं वा कुर्यात, अपगं अथ तापनाद्वारमाह नियुक्तिकार:
च अकल्प्यप्रतिसेवनाऽऽदिकामकियां दर्शयेत्, यस्माआयावण तह चेव य, नवरि इमं तत्थ होइ नापत्तं ।
दियन्तो दोषास्तस्मादकतीरे यूपके बा न स्थानाऽऽदीनि मज्नण सिंचण परिणा-मवित्ति तह देवया पंता॥२०४॥
पदानि कुर्यात। येदकतीरेअधिकरणान्तरायाऽऽदयो दोषा उक्ताः, ते यथासंभवं
अथ कुर्यादपि, कथमित्याहदकतीरेश्व,पूरकेश्व वा आतापनां कुर्वतः तथैव भणितव्याः, न. पढमे गिलाणकारणे, वीए वसहीए असइए वसई । वरमिदं नानात्वं विशेषो भवति-तत्राऽऽतापयतो मज्जनं धा
राणियकजकारण, ततिए वितियपद जतणाए ॥२८॥ सिवनं वा कश्चित्कुर्यात्,परिणामो वा तस्य स्नानादिविषयो
प्रथमं दकतीरं, तत्र वानकारणात तिष्ठेत्, द्वितीयं यूपक, तत्र जवेत, वृत्तिर्वा जीविका मण्डूकानां व्यवच्छिद्यत, प्रान्ता वा
निर्दोषाया वसतेरसत्यनावे वसति तिष्ठति, तृतीयमातापना. दवेता लोकेनाऽपूज्यमाना साधोरुपसर्ग कुर्यात् ।
पदं, तत्र रनिको राजा, तदायत्तं यत् कुलगणसङ्घकातत्र मज्जनसिचनपरिणामद्वाराणि व्याख्यान यति
ये, तत्कारणं तिष्ठत् । एवं त्रिवपि दकतीराऽऽदिषु यतनया मज्जति व सिंचतिव, पमिणीयऽणुकंपया व णं के ।। वक्ष्यमाणलकणया द्वितीयपदं तत्रावस्थानलकणं सेवेत । तएहुएहपरिगयस्म व,परिणामो एहाणपियाणेसु ॥२७॥
अथैनामेव नियुक्तिगाथां भावयतिणमिति तमातापकं प्रत्यनीकतया,अनुकम्पया वा केचिन्मज
विजदवियऽट्ठयाए, निजंतो गिलाणों असति वसहीए। यन्ति वा स्नपयन्ति, सिञ्चन्ति वा शृङ्गाटीभिरञ्जलीनिर्वा निपियन्ति । यद्वा-तस्याऽऽतापकस्य तृषितोऽहमित्यवं तृष्णाप
जोग्गाए वा असती, चिट्ठे दगतीर णोतारे ॥२॥ रिगतस्य, धर्मानितमात्रोऽहमित्येवमुष्णपरिगतस्य वा स्नान
ग्लाने वैद्यस्य समीपं नीयमाने, व्यमौषधं तदर्य वा अन्यपानयोः परिणामः संजायते।
अनीयमाने ऽन्यत्र बसतेरजावे दकतारेऽपि तिष्ठेत् । अथवा
विद्यते वसतिः परं न ग्लानयोग्या, ग्वानयोग्यवसतेरसति वृत्तिद्वार, प्रान्तदेवताद्वारं चाऽऽह
तत्र वसेत् । अथवा-विश्रमणाथै दकतीरे मुहूर्तमानं ग्लानस्तिआउट्टजणो मरुगा- अदाणे खरितिरिक्ख गेनाऽऽदी।
प्ठेत्, तमपि मनुष्यतिरश्चामनवतारे अप्रवेशमार्गेऽवतारयेत् । पञ्चक्खदेवपूयण, खरियावरणं च खित्ताऽऽई । २०६॥
तत्र च स्थितानामियं यतनातस्य तापनया श्रावृतो जनो मरुकानां दानं ददाति, त. तस्तेषामदाने, खरी लकरिका, तिरश्ची महाशब्दि काप्रभृतिका,
उदगंतण चिलिमिली, पमियरए मोत्तु सेस अमत्थ । तद्विषयं क्षोभाभ्याख्यानद्वन्द्वाऽऽदयो दोषा भवेयुः। तथा प्रत्य
पमियर पमिसबीणा, करिज सव्वाणि वि पदाणि ।२६। क्षदेवता इयमिति कृत्वा तस्य साधोः पूजनं, देवतायाश्च __ उदकं यनान्तेन पावन भवति ततश्चिलिमिली कोहको वा अपूजनम्, ततः (खरियावरणं ति) संयतवेषमावृत्य तत्प्रति- दीयते, ये च ज्ञानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेरूपं कृत्वा यतारका प्रतिमेवमानां देवता दर्शयेत् । क्षिप्तचि. ऽप्यन्यत्र तिवन्ति, प्रतिचरका अपि प्रतिसलीनास्तथा तिताऽऽदिक वा तं श्रमणं सा देवता कुर्यादिति ।
ठन्ति यथा संपातिमसरवानां संत्रासो न भवति, एवं सर्वारय. अथैनामेव नियुक्तिगाथां स्पष्यति
पि स्थाननिषदनाऽऽदीनि पदानि कुर्यात् । गता दकतारयतआयावण साहुस्सा, अणुकंपं तस्स कुण गामो ।
ना । वृ. १०। मरुयाणं च पओसो, पमणीयाणं च संका तु ।। २०७॥ दगतुंड-दकतुएफ-पु० । पाद
| दगड-दकतुएम-पुं० । पक्किभेदे, प्रश्न १ श्राध० द्वार। तस्य साधोर्द कतीरे प्रातापनां कुर्वतो ग्रामजनः सर्वोs. दगतर-उदकतूर्य-न० । उदके मुखाऽऽदितूर्याणां शब्दे, प्यावृतः, ततश्चानुकम्प तस्य करोति, पारणदिवसे भक्ताऽऽदि.
बृ० १७०। के सविशेषं तस्य ददातीत्यर्थः; अयं प्रत्यक्कदेवः, किम स्माकमन्येषां मरुकाऽऽदीनां इत्तेन, पतस्य दत्तं बहुफलं भव
| दगथालग-दकस्थालक-पुं० । कंसाऽऽदिमये उदकनृतभातीति कृत्वा । ततो महकाणामदीयमाने प्रद्वेषः संजातः, ततस्ते / जने, रा०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org