________________
दगतीर
( २४४५) अनिधानराजेन्द्रः ।
कादारम्भपद्गुरु तिष्ठति संवाचिकादारभ्य बेष्ठितसः ।
श्रथ चतुर्थमादेशमाद
अहवा पंचरहं सं-जईल समणा चैव पंचएडं । पणगादी र नेपथ्यं जाब चरिमपदं ||३७४॥ अथवा कादिभ्रमणानां देव पञ्चानां काऽऽदेरारब्धं प्रायश्चित्तं तावन्नेतव्यं यावच्चरमपदं पाराखिकम् ।
एतदेव सविशेषमाह
संजइ संजय तह सं- पसंप अहलंदपोरिसी अहिया । चिट्ठाई दिडे, दिडे पागा जा चरिमं ॥ २७५ ॥ संत्यास्थविरा, भिणी, अभिषेकाप्रति पञ्चविधा संयता अपि कुलकराम कोपाध्यायाचार्य दातू पञ्चधा (संपऽसंपत्ति) सूचकत्वात् सूत्रस्य संपातिममसं: पातिवादी पक्ष कार्य स्थाननिषदनाऽऽदीनि च दशपदानि, अदृष्टे चेति पदद्वयम, पपादिकं यथाय
क्रियन्ति पिति पुनः प्रायश्चित्तस्थानानि भवन्तीति दर्शयतिपण दस पनरस पीसा, पणवीसा मास चहरों
लढ गुरुगा सव्वेते, छेदो मूलं गं चेत्र ।। २७६ ।। पञ्चरात्रिन्दियानि दशरात्रिन्दियानि पञ्चदशरात्रन्दिवानि विंशतिरात्रिन्दिवानि, पञ्चविंशतिरात्रिन्दिवानि, मासिकं, चत्वा रोमासाः षण्मासाश्च । एतानि सर्वाणि लघुकानि गुरुकाणि च। तद्यथा लघुकं पञ्चरात्रिन्दियानि इत्यादि । एतानि षोमश संतान देदो किंवागम् । एवं विंशतिरात्रिन्दिवानि प्रायश्चित्तस्थानानि भवन्ति ।
-
"
पाह पथगाइ अपाय संपाम दिवमेव च । चलगुरु बाइ खुड्डी, सेसाणं वृद्धि एकेकं ॥ 299 ॥ असंपानि यथान्दा तिष्ठति अप तिष्ठति गुरु पौरुपमा निति शुरु तिष्ठति दशकम् अधिकपौरुषीमदृष्ट्रा तिष्ठति लघुशकम, दृष्टायां गुरुदशकम् । संपातिमे यथालन्दमष्टा तिष्ठति गुरुति प्रदशकं पौरुषीमष्ठित लघुदश दशकं समधिकां पौरुषीरुदशकस्, दृष्टायां लघुपश्चदशकम् । एवमूर्द्धस्थानमाश्रित्यक्ति म् । निषीदन्त्यास्तु गुरुकं पञ्चरात्रिन्दिवेन्यः प्रारभ्य गुरुपञ्चदशकुया सदरादिवादारभ्य लघुविशतिदिमाया गुरुवंशतिरात्रि
ये उच्च मासे, स्वाधिन या मागुरुके, धर्मजागरिकया जाग्रत्याश्चतुर्लघुके. कायोत्सर्ग कुर्वत्याश्चतुर्गुरु के इति । एवं कुल्लिकायाः प्रायश्चित्तमुक्तम् । शे पातु परादीनामेकं स्थानमुपरि वर्तते, अस्ताच एकैकं स्थान दिया गुरुकादार कं यावदा पातम् अतिषे काया गुरुदशकादारब्धं छेदपर्यन्तम् । प्रवर्त्तिन्या लघुपञ्चदशकादारब्धं मूलान्तमवज्ञातव्यम् ।
1
६१२
Jain Education International
दगतीर
एतदेवाऽऽह
छलहुऍ बाइ बेरी, नितिगुरु देदे गणिणी तु । मूले पवति पुष, जह जिक्सुणि खुट्टए एवं ||29८ || विभिणगुरुके, गणिती अभिषेका
पुनले तिष्ठतीति । यथा च निष्यामेवं दशदिवेज्यः पद्गुरुकान्तमसंपातिमाऽऽदिषु प्रायश्वितं जवतीत्यर्थः । गणि सिरिलो उथेरो, पवतिरिण विभागमरिमो भिक्ख । पपये गणगुरुणं ।। २७ ।। गणिनी अनिषेका, तस्याः सदृशः स्थविरो, यथा अभिषेकायाः गुरुदशकमादौ कृत्वा वेदान्तं प्रणितं, तथा स्थविर स्यापि नणनीयमिति भावः । प्रवत्तिन्याः प्रायश्चित्तविभागेन सदृशो भिकुर्जयति, घुपञ्चदशकात्प्रभृति मूलान्तं प्रायश्चितं सापि क्षेत्रमिति एकखोपरिया गणी उपाध्याय गुहराचार्य, तयोरपि स्वपदं स्यात्यायचियं वयम्। तत उपाध्यायस्य गुरुपपादों कृत्वा स्वस्थाय आचार्यश्व विद्यारभ्य पाराचिकं यावद्दष्टव्यम् ।
एवं तु चिडालाssदि, सव्वेसु पदेसु जात्र नस्सग्गो । साइकिचित्तारि ॥ २८० ॥
यमुना प्रकारेण स्थाननिषद
सर्वेपिपदेषु का पाचवे कस्मिन् परे प्रायआिदेशा जयति तथथापकं तायदोघि प्रदे तपःकालवितान्तमवारणिकाप्राय श्चित्तम् । गतं दकतीरद्वारम् ।
"
अथ यूपकस्यावसरः, तमेवानिधित्सुराहसंजू चलो, चलो य लहूगो य ढुंति लहुगा य । सम्मिविसोत्र गमो वरि गिल्ला इमं होई ॥२८१ ॥ यूपकं नाम खेटाऽऽख्यं जनमध्यवर्त्ति तटं तत्र देवकुलिका गृ भवेत् तच यूपं संक्रमेण वा गम्येत, जलेन वा । संक्रमो द्विविधः चन्नोऽचलश्च । अत्रलेन गच्छतो मासलघु । चलो द्विविधः सप्रत्यपायः, निष्प्रत्यपायश्च । निष्प्रत्यपायेन गच्छतश्चतुर्गुरुकं नवति । सप्रत्यपायेन व्रजतश्चत्वारो लघुकाः । तस्मिन्नपि यूपके, स एव गमः ला वकव्यता या दकतीरे भणिता ! " अहिगरण मंतराए" (२५५ ) इत्यारभ्य यावदेकैकस्मिन् पदे चत्वार आदेश । इति । नवरं ग्ज्ञानं प्रतीत्य इदमन्यदधिकं दोषजानं भवतिदावसकर, प्रभासण विर िय आपणं परिता चनबहुगा, कप्प परिक्षेत्र मूल दुगं ||२२|| वानस्य दृङ्गा स्मृतिकरणमोदी द वाम्यहमुदकम् । ततो सोऽवभाषणं करोति यदि दीयते ततः संयमविराधना, अथ न दीयते, ततो ग्लानः परितापितः। विरहिते व कारणतः साधुभिः प्रतिश्रये उदकस्याऽऽपानं कुर्यात्, यदि स्वकिम् अथ (
च, तेनाकल्य्यमप्कायं प्रतिसेवते ततो मूलं, तेन चापथ्येनानागाढपरितापना यो शेषाः तष्यमार्थस्य शयधिराम ।
For Private & Personal Use Only
www.jainelibrary.org