________________
दगतीर
म्यमाणं साधुं विलोक्य तत्राऽऽगत्य चक्रम्यते । एवमाचमनं निपतत्कर्तुकामः संवायुकामः साधु रा अन्य त्र गत्या, अन्यतो वा तत्राऽऽगत्य निर्लेपयति, व्युत्सृजति वा । तथा कचिदगारों गन्तुकामोऽपरचयमा साधुनि(कोनाति) गोठीत साधुना सद् करिष्यामीति मरवा दणं तु परलाच तथाऽगति सर्वत्र साघुनिमित्तमाङ्कनागतस्तिष्ठति पदका विराधयेद
इत्यत्राऽऽद्द
" अत्यंत संकापयं (२६३) दगमेहुण संकार, बहुगा गुरुगा उ मूल निस्संके । दगतूरकोंचवी रग-पस के सादलंकारे ।। २६५ ।। साधुं कमी तितं दृष्ट्रा कचिदगारः कुर्यात् किमेष उपायें तिष्ठति उत मैथुने दत्तसंकेतांका दागी प्रतीकृतोदकपानशङ्कायां चतु ssशङ्कायां चतुर्गुरु, निःशङ्कते मूत्रम् । "मजण दहं सतीकरणं (२६३) " इति पदं व्याख्यायते । कोऽपि मज्जनं कुर्वस्तथा कथडिजलमास्फालयति यथा मुमुखादि तृणां शब्दो भवति या कोऽपि को चीरकेण जनमा दिएको नाम पे जलयाननिवे (पद्येस चि) स्नात्वा परसादः स्वशरीरं कोऽपि प्रति यद्वा (खादकारे शिकेावानरसालका रात्मानमलङ्करोति, एतद् मज्जनाऽऽदिकं दृष्ट्वा भुक्तानुक्तसमुस्याः स्मृत्यादयो दोषाः वयं पुरुषेषु भणिताः । अथ श्रीदोषान् दर्शयतिमजबडाणे सुस्तेति गहणाऽऽदी | एमेव कुच्छितेतर - इत्थी सविसेस मिडणेसु ॥ २६६ ॥ परिम्लादिपर्वणि अन्याया अलका यद्वा सामान्यतो मला पशमनार्थ स्नानं सन्मानमुयते । तेषु जन्नवदनस्थानेषु स्त्रीणां संबन्धिषु तिष्ठन्तं तं दृष्ट्रा त दीयो इतिवन्तियति प्रपत्र मनाउदा प श्रमणः परिजवेन कामयमानो वा तिष्ठति, ततो दुष्टशील इतिग्रहणपर्णऽऽङ्गीनि कुर्यात् । याः पुनरपि यस्ताः कुत्सिता रजक्यादयः, इतरा अकुत्सिता ब्राह्मण्यादयः, तत्राप्येयमेषामपराजयसमुत्यादयो दोषाः मिथुनेषु पुरुषेषु मैथुनकीया रममाणेषु सविशेषतय दोषा भवति। ये चक्रमणाऽऽदयो दोषाः पूर्वमुक्तास्ते ऽप्यत्र तथैव प्रष्टव्याः । यत एते दोषा अतो दकतीरे श्रमूनि सूत्रोक्ताऽऽदीनि न कुर्यात् । चिनिया तुयट्ट निदा य पगल सफार काणाऽऽहारविचारे, काग् य मासल ।। २६७ || खाने २ खाये ६ध्याने ७ आहारे विचारे कायोत्सर्गे चेति १० दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येकं माखलघुः समाचारीनिष्पन मिति भावः । ( वृ० ) ( निशास्वरूपं ' णिद्दा शब्दे तथानिद्रानिद्वासरूपं च णिहाणिद्दा ' शब्देऽस्मिन्नेव भागे २०७२ पृष्ठे ऽयम् ) ( प्रचलाखरूपं पयवा ' शब्दे वक्ष्यते, प्रचलाप्रचला स्वरूपं च पयलापयज्ञा' शब्दे वक्ष्यते ) अथ विस्तरतः प्रायश्चित्तं वर्णयितुकाम श्राह संपामे असंपा -इमेय दिट्ठे तव दिछे ।
ह
Jain Education International
( २४४४ ) अनिधानराजेन्द्रः ।
"
3
दगतीर
झट्ट गुरु अनुगा, गुरुग अहालंदपोरंसी अहिया २६६ दकतीरे संपातिमे असंपातिमे वा उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽडो वा तिष्ठति, कियन्तं पुनः कालमित्याड- यथा लन्दपौरुषीम् । तत्र यथालन्दं त्रिधा - जघन्यं, । मध्यमम्, उत्कृष्टं वा । तत्र तरुण स्त्रिया उदकार्डः करो यावता कालेन दुष्यति तज्जघन्यम्, उत्कृष्टं पूर्व कोटीप्रमाणम् । तयोरपान्तराले सर्वमपि मध्यमम् । तत्र जघन्येन यथालन्देनाधिकारः । एवं यथाल म्हात्र का इति पञ्चकं मधुको ....... (?) गुरुत्वारो मासा प्रायश्चितम् करिष्यते ।
अथ संपातिमासंपातिम उपयातिजलजा तु संपाती, संपातिम सेसगा उ पंचिंदी | अनामो विहंगे होंति असंपातिमा सेसा ||२७० || जलजा मत्स्यमएमूकाऽऽदयः, तेऽसंपातिमाः, तैर्युकं दकतीरमध्यसंपातिमम् शेषाः पचेन्द्रियस्थपराः खेचरा था ये उत्तरादागत्य संपतन्ति ते संपातिमाकं तत्संपतिमम् । अथवा विहङ्गाः पक्षिणो यत्राऽऽगत्य संपतन्ति तत्संपातिमप, तान् सुक्त्वा शेषाः स्थलचरा जलचरा वा सर्वे ऽप्यसंपातिमाः, तद्युक्तं दकतीरमसंपातिमम् ।
अथ पूर्वेकं प्रायश्चित्तं
स्पाइ अहा- दे अदिडे पंच दिट्ठि मासो छ । पोरिसिप्रदि दिडे, लहूगुरु अहिगुरुगन आयो । २७१।
संपादिकतीरे अपत्यं यथालन्द
दस्तिति मासलघु, असंपातिमे पीड श्रीमति मासलपुति मासगुरु अधिकां पौरुष मस्तिष्ठति मासगुरु, दृष्टस्तिष्ठति चतुर्लघु । एवमसंपानि भणितम् ।
संपामे वि एवं मासादी नवार वाइ चउगुरुए । जिक्खूत्र सभायरिए तत्रकाल विसेसिया अहवा || २७२ || तिमेध्येयमेवाप्रि
मासदार
चतुर्गुरुनिष्ठा प्रायश्चित्तमुतम् । अथवा ताम्येवन्पनानिषेकावार्य तपःका विशेष तानि नयति तथाहि पूर्वोकं सर्वमपि प्रायभिनित सा कालेन च लघुक्रम, वृषभस्य कालगुरु तपोन्त्रघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम् । अत्र बनियेकपदं गाथायामनुकमपि तन्मध्यपतितन गृह्यते' इति न्यायात्प्रतिपत्तव्यम् । एष द्वितीय आदेश: । अवा निवखुरतेनं बसमे लडुगार गाइ हुए । जिसे गुरुगादी, छग्गुरुल हुनेदॉ (१) आयरिए | २७३ | अथ यदेतत्प्रायश्चितमुकं तद्भियमस्तु मासघुकादारभ्य तिष्ठति तत्रापातिमे य पालन्दपौरुषी समाधिपौरुषीषु मादारम्य चतुर्गुरुके तिष्ठति, संपातिमे एतेष्वेच स्थानेषु मासगुरुकादारभ्य षट्यघुके पर्यवस्यति । श्रभिषेकस्योपाध्याय स्य असंपातिमें मालगुरुकादारभ्य षट्लघुके तिष्ठति, सं. पातिमेचकादारभ्य रुतिति
For Private & Personal Use Only
www.jainelibrary.org