________________
दसणायारातियारपायच्छित्त अभिधानराजेन्सः।
दसणावरण मिथः संसृष्टभाजिनो गुप्तिगृहवासिम श्व महामझामसाङ्गपा- साधर्मिक इति. समानधार्मिकोऽसाविति, संयम चासो मत्संस. ससः प्रागदत्तदानस्वेनाऽऽजन्म भिकाचरा इत्यादि ॥३॥ मृढह. गौत्करिष्यतीति हेतोः,वाशब्दत्वात कुअगणसग्लानाऽऽदिकाटि:-परतीथिनां राजाऽऽदिकृतां पूजां, मन्त्राऽऽधतिशयान् वा र्येषु सहायाऽऽदिकं करिष्यतीत्यादिबुद्धया सर्वस्मिन्ममत्वाऽऽदि. दृधा, तदागमान् वा श्रुत्वा देशतः स्तोको मतिव्यामोहः । सर्व. के बारसख्ये कृतेऽपि शुका॥३०॥ इत्युक्तं दर्शनाचारातिचारतस्तु सर्वथा ॥४॥ उपहा-प्रशंसा ज्ञानदर्शनतपःसंयमययावृ. प्रायश्चितम् । जीत। "दाणि एपर्सि पच्चित्तंजापति-तीसु वि स्योद्यतानां साध्वादीनामुत्साहवृद्धि हेतुःप्रशस्ता मिथ्याऽऽशंसा, संका, कंखा, विनिगिच्या य,एताई तिन्नि । पतासु तिमु वि देसे शाक्यचरकाऽऽदीनां त्वसावप्रशस्ता ॥५॥ स्थिरीकरणं-सीदत- पत्तेयं पत्तेयं गुरुगा मूल मिति, सव्ये दो, पुणसहो सव्यसं. श्वारित्राऽऽदिषु स्थैर्य हेतुःप्रशस्ता, अप्सयमविषये पुनस्तदप्रश- काऽऽदिविसेसाबधारणे दहश्वो। सन्येदि ति सव्व सकाए सस्ता ॥ ६ ॥ वात्सल्यम्-प्राचार्यग्लानप्राघूर्णकबालवृद्धा. ब्वखाप सम्बचितिगिछाए य, होति जयन्तीत्यर्थः किं त.
दीनामाहारोपण्यादिना समाधिसंपादनं प्रशस्त, गृह । त?, मूलमिति अनुकरिसणवकं ददुव्वं ।" नि० चू० १००। स्थपार्श्वस्थाऽऽद्यपष्टम्जरूपं तदप्रशस्तम् ॥ ७॥ प्रत्नावना च
श्याणि पच्छित्ता भमंतितीर्थकरप्रवचनाऽऽदिविषया प्रशस्ता,कुतीर्थिकविषया स्वप्रश
दिट्ठीमोहे अपसं-सणे य अथिरीकरणे य बहुआ तु । स्ता ॥७॥ ह च प्रशस्ताऽऽदीनां प्रशस्तानामकरणे ऽतिचार. खा. अप्रशस्तानां तु करणे देशसर्वभेदाचोपवृहाऽऽदीनामपि
वच्छसपनावणाण य, अकरणेण सहाणपच्छित्तं ॥३४॥ शङ्काऽऽदीनामिव शेय इति दर्शनाचारातिचारस्याष्टा जेदाः ।
"दिट्टीमोहं करेति,प्रहबा उवहं न करेति, अडवा अणुबहितत्र शङ्काऽऽदिकेषु चतुर्यु नेदेषु देशतः क्षपणं मिथ्योपवृंदणा
ते केवि पायरिया मासल हुं भणति । सम्मनाऽदीसुधिरीकर. ऽऽदिषु च सूचकत्वात् सूत्रस्य मिथ्याशब्देन मिथ्यात्वाऽऽदयो
गंण करेति, अहवा केति मपण वा मासाहू,बच्छद्ध सामीण गृह्यन्ते, तेषामुपबृंहणा मिथ्योपवृंहणा, अप्रशस्तेत्यर्थः । तथा
विसेसेण य भणिय,तं चेव सहाणं इमाए गाहाप भणिय,"श्राश्रादिशब्दात् स्थिरीकरणवात्सल्यप्रभावना गृह्यन्ते, ततश्चाप्र.
यरिए य गिलाणे गुरुगा गाहा।" पभावणं अकरेतस्स सामशस्तेष्वपि चतुर्दशतः कपणमेव । एतच्चौघतः पुरुषानपेक्कया झे.
ण च गुरुगा, विससेण सहाणपच्छित्तं तं च इम-प्रतिसेसियम्। अत्राह-ननु शकाऽऽदिकेचित्यनेनैव समानप्रायश्चित्त
निधिम्म कहिवादिविजरायलम्मतो, गणसम्मतो अतीतणिस्वादष्टापि भेदा गृहीष्यन्ते, किं मिथ्योपबृंहणाऽऽदिषु चेति पृथगु.
मित्तेण य पते ससत्तीए पवयणपजावणं ण करति चउबहुगा, तं, विशेषाजाबात् । नच्यते-उपहाऽऽदयो हिप्रशस्ताः, अप्रश.
परप्पपाऽपाागतेण य पनावणं ण करेंति चउलहुगा, पदुपएण. स्ताच नवन्ति । तत्राप्रशस्ता एव समानप्रायश्चित्ताः, न प्रशस्ता,
जागतेण य पभावणं णा करेति च उगुरुगा। एवं सहाणपच्चित्तं। अतस्तव्यवच्छेदार्थं मिथ्योपतहणाऽऽदिषु विविच्य प्रोच्यते,प्र.
अहवा-अतिलेसमादिणो पुरिसा इमैसि पंच एटं पुरिसाणं - न्यथा प्रशस्तोपवृहणाऽऽदीनामपि शङ्काऽऽदिवत् प्रायश्चित्तं स्यात्।
तरगता । तं जहा-पायरियन्वज्जायभिक्खुधेरखुड्या, एप न च तेषु प्रायश्चित्तं भवति, तेषां विशिपुण्यानुबन्धहेतुत्वात ।
सहाणपच्छित्ता भमंति, पायरियो पभावण ए करेति च नुगु विजागतः पुनः शङ्काऽऽदिकेषु मिथ्योपवृहणाऽऽदिषु चेत्यष्टस्वपि
रुगा, बझाओण करोति, हवा भिक्खण करेति मासगुरू, देशतः पुरिमा ऽऽदि कपणान्तं भिकुप्रनृतीनां चतुर्णाम्, तत्र
थेरो ण करेति माखल हु, खुट्टो ण करेति भिममासो । भणिश्री भिको पुरिमाईः,वृषभस्यैकाशनम्, नपाध्यायस्य श्राचामाम्ल.
दसणायारो।" नि० चू०१ उ०।। म, आचार्यस्य कपणमिति । सर्वतस्त्वेतेष्वपि मूनं वक्ष्यति । प्र
दंगणाराहाणा-दर्शनाऽऽराधना-स्त्री० । सम्यक्त्वाऽऽराधने, शस्तोपवृहाऽऽयकरणे प्रायश्चित्तमाह-प्रत्येकं भिवप्रभृतीनां य.
___ " तिबिहा दंसणाऽऽराहणा-उकोसा, मज्झिमा, जहएणा।" तेरुपक्षणत्वात् प्रवचनाऽऽदेश्चोपवहाऽद्यकरणे, एतदेवानन्त- | स्था०३ ठा०४०। रोद्दिष्टं पुरिमाहीऽऽदि प्रायश्चित्तम् । अयं नावार्थ:-यदि भिक्या-दंसाणारिय-दशनाऽऽये-पुं० । अष्टमे अनृहिप्राप्ताऽऽर्यभेदे, उदयो हि प्रवचनाऽऽदिरूपां वहामादिशब्दात स्थिरीकरणं वात्स- | प्रज्ञा० १ १६ । (दर्शनार्यभेदाऽऽदयस्तु पारिय' शब्दे व्यं प्रभावनां वा न कुन्ति, तदा भिको पुरिमाद्धो, वृषभस्य । द्वितीयभागे ३३६ पृष्ठे उक्ताः) काशनम्, नपाध्यायस्याऽचाम्नम,आचार्यस्य क्षपणमिति । उ
दसणावरण-दर्शनाऽऽवरण-न । दर्शनं सम्यक्त्वमावृणोतीति त्तरार्द्धस्तूत्तरगाथासंबरुत्वात्तया सह व्याख्यास्यते।
दर्शनाऽऽवरणम् । उत्त०३३अगदृश्यतेऽनेनेति दृधिदर्शनम् । सासा चेयम्
मान्यविशेषाऽऽत्मके वस्तुनि सामान्य ग्रहणात्मको बोधः। श्रापरिवाराऽऽऽनिमित्तं, ममत्तपरिपालणाऽऽइवच्छवे।।
वियते भाच्चाद्यतेऽने नेत्यावरणम्।यद्वा-आवृणोति आच्छादयति, साहम्मिश्रोत्ति संजम-हेज वा सव्वहा मुछा ॥३०॥
रम्पादिन्यः कत्तय्यन प्रत्यये आवरणं मिथ्यात्वाऽऽदि, परिवार: सहायरूपः, आदिशन्दादाहारोपधिशव्याः,तेषां नि. सच जीवच्यापारात कमवर्गणान्तःपाती विशिष्टपुत्रसमित्तम् । अयमाशयः-पार्श्वस्थाऽऽद्यानुकूल्येन सहायाऽऽधारोपधि.
मूहः ततो दर्शनस्याऽऽपरणं दर्शनाऽऽबरणम् । कम० १ कर्म० । शल्या लप्स्यन्त इति कृत्वा (पासत्थससु त्ति) उपनक्षणत्या- प्रावरणीयकर्मनेदे, प्रव० ७२ द्वार । स्था० । पं० सं० । कर्म० । पाश्चीस्थावसन्नकुशीलसंसक्तयथाछन्द:55दिषु, श्रावकस्वज
(दर्शनावरणस्य बन्धोदयस तास्थानानां संबेधः 'कम्म' श. नाऽऽदिषु च विषये ममत्वपरिपालनाऽऽदिवात्सल्ये ममत्वं प्रति
ब्दे तृतीयभागे २६६ पृष्ठे अश्व्यः ) बन्धरूपं, परिपालना स्वौषधाऽऽद्यः, आदिशब्दारसंतोगसंवास
नवविहे दंसणावरणे कम्मे पामते। तं जहा-निदा.निहासूत्रार्थदानानि, इत्यादिके वात्सल्ये कृते सति ( आयामत निवीयगाइत्ति) भिवृषभोपाध्यायाऽऽचार्याणां निर्विकृतिकपुरि
निद्दा,पयला,पयशापयसाथीण गिछी,चक्खुद रिमणाचरणे, माई काशनाऽऽचामाम्लानि यथासंस्यं भवन्ति । अथ पुनः। अचखुदंगणावरणे,ओहिदसणावरणे, केवसदसणावरण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org