________________
(२४३६) दसणसुद्धि
अन्निधानराजेन्द्रः।
दसणायारातियारपायच्छित्त हिधूकवत्प्रकृत्यैव विपरीतस्वभावाः, अतो वस्त्वपि अवस्तु
युक्त्याऽऽगमोपपनेऽप्य फलं प्रति संमोहः, तदन्नावोनिर्विचि. खुरूचा गृहन्तीति गाथाऽर्थः ॥ En
कित्सम । यद्वा-विद्वजुगुप्सामल मलिना पते इत्यादि साधुजुगु संप्रति प्रन्धकार एवास्य यथावस्थितार्थावनासका- पसा, तदभावो निर्विद्वज्जुगुप्सं,तत एषां द्वन्द्वः, पुंलिङ्गनिर्देशश्च नि नामान्यजिधातुकाम भाद
प्राकृतत्वात्।तथा-अमूढा तपोविद्याऽतिशयाऽऽदिकुतीथिकम्दिउवएसरयणकोस,संदेहविसोसहिं व विनयजा ।
शनेऽप्यमोहवतावा अविचलिता,साच सादृष्टिश्च सम्यग्दर्शनप्रहवा वि पंचरयणं, दंमासुकि इमं भणह ॥६॥
म अमूढष्टिः। अथवा-निर्गताः शङ्किताऽऽदित्यो ये तेनिःशङ्कित.
निःकान्तिनिर्विचिकित्सा जीवा,अमूढा दृष्टिरस्यत्यमूढधि उपदेशा देयोपादेयोपेकणीयार्थेषु हानोपादानोपेकणीयभण
जीव पवं,तत पते धर्मधर्मिणोरजेदोपचाराद् दशेनाऽऽचारजेदा नानि, त पव रत्नानि तेषां कोश व भारामारवदुपदेशरत्नको.
भवन्तीति । तया-नुप→हण मुपवृहा-समानधार्मिकाणां कमणावे शः, तम्; संदेहो दोलायमानता, स एव विषं तस्यैवौषधिः
यावृत्वाऽऽदिसद्गुणप्रशंसनेन तत्तगुणवृद्धिकरणम,स्थिरीकरणं संदेहविषापहारित्वादस्याः संदेहविौषधिः, ताम्; वेति वि.
तु-धर्माद्विषीदतां तत्रैव चारुवचनचातुर्यादवस्थापनम, उपहा कल्पनार्थः। विद्वज्जना हि कृतिनः, अथवाऽपि पञ्चरत्न, सक
च स्थिरीकरणं च उपचूहास्थिरीकरणे। तथा तेषां वात्सल्यं च लसुबमूल हेतुपञ्चपदार्थप्रकाशकत्वादस्याः । दर्शनशुधिमिमां
प्रतावना वात्सल्यप्रभावने। तत्र वात्सल्यं-समानदेवगुरुधभणत प्रतिपादयत । इति गाथाऽर्थः॥६॥
माणां भोजनबसनदानोपकाराऽऽदिभिः संमानने, प्रजापना-ध. सामान्यमभिधायेदानीमस्यैव माहात्म्योपदर्श
मकथाप्रतिवादिनिर्जयदुष्करतपश्चरण करणाऽऽदिभिर्जिनवचन नायाऽऽह--
प्रकाशनम् । यद्यपि च प्रवचनं शाश्वतस्वात्तीर्थकरनाषितस्वाहा मिच्छपहलवतारध-तरियं आगमसमुद्दबिंदुसमं ।
सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते,तथापि दर्शनशुस्मिा. कुग्गाहग्गहमंतं, संदेहविसोसहि परमं ।। ६१॥ स्मनोऽभीप्सुर्यों येन गुणेनाधिकः स तेन तत्प्रयच नं प्रभावयति, मिश्वात्वमहार्णवतारणतरिका कुवासनोदधिपरमयानपात्रम्, यथा भगवदाचार्यवनस्वामिप्रतिक इति। पते अष्टौ दर्शनाss. भागमसमुद्रविन्दुसम सिमान्तोदधिनिस्यन्द्रिबिन्दुकल्पं, कु- चाराः॥ २६६॥ प्रव.६द्वार । नि०चूध.ति । ग.। ग्राहग्रहमन्त्रं, निर्णाशकमित्यर्थः । संदेहविौषधि परमा प्रकृ. नं। प्राचा० । दश । (विशेषस्तु 'प्रायार' शब्दे द्वितीय हामिति गाथाऽर्थः ॥६॥
भागे ३४० पृष्ठे अष्टव्यः) संप्रति पुनरपि शास्त्रगतोपदेशमाद
दसणायाराइयार-दर्शनाऽऽचारातिचार-पुं० । सम्यक्त्वव्यव. एयं दंससोहिं, सब्ने भन्दा पढंतु निमुणंतु ।
हारातिचरणे, जीत० । जाणंत कांत बह-तु सिवसई सासयंक त्ति ॥६॥ सपायारातियारपायच्छित्त-दर्शनाऽऽचारातिचारप्रायश्चित्तपतां दर्शनशुद्धिं सर्वेऽपि भव्याः पठन्तु सूत्रतः,निशएवन्तु अ- न० । प्रायश्चित्तदे, जीत०। र्यतः, जानन्तु पुनःपुनरज्यासतः कुर्वन्तु एतदुक्तमनुतिष्ठन्तु,स- अधुना दर्शनाऽऽचारातिचारप्रायश्चित्तमाहभन्तां शियसुखं शाश्वतं झटितीति गापाऽर्थः।६। दर्श०५ तस्व। "यावत्पायोधयोऽयं सुरगिरिरखिलाऽऽलोकलोकोदरस्थो,
संकाऽऽइएमु दोसे, खमणं मिच्छोबवूहणाऽऽईमु । यावद् द्वीपोऽथ जम्बूखिनुबनतिलकः पूर्णचन्नाऽऽकृतिश्च ।
पुरिमाऽऽई खपवंत, निक्खूपनिईण य चनएहं ॥२०॥ यावज्जैनोऽत्र धर्मः प्रभवति हि शशी भूतलं ताबदेना,
एयं चिय पत्त, उबवूहाऽऽईणमकरणे जयणा । भन्याः शवन्तु श्रव्यां विषयविमुखताऽऽपादिकांबोधिदांच" प्रआयामतं निन्नी-यगाऽऽइ पौसत्थसप्लेसु॥२॥ ॥१॥ दर्श० ५ तव।
शह दर्शनाचारातिचारोऽष्टधा । तद्यथा-शङ्का,आकाङ्कन, वि. दंसणाभिगम-दर्शनाभिगम-पुं० । दर्शनं सामान्य ग्राही बोधः, चिकित्सा, मूढरष्टिः,उपहा, स्थिरीकरण, वात्सल्यं, प्रभावना तद गुणप्रत्ययावभ्यादिप्रत्यकरूपम् । तेनाभिगमे वस्तुनः प.
चेति । तत्र संशयकरणं शङ्का । सा हिंधा-देशता, सर्वत. रिच्छेदे, तत्प्राप्तौ च । स्था०६ ग०।
श्व । तत्र देशतस्तुल्येऽपि जीयत्वे कथमेके भव्याः, अपरे दसणाऽऽया-स्त्री० । दर्शनाऽऽत्मन-पुं० । षष्ठे अात्मनो भेरे,
स्वभव्या इत्यादि । सर्वतस्तु प्राकृतजापानिबद्ध मिदं श्रुतं न दर्शनाऽऽत्मा सर्वजीवानाम् । जा। प्राकृतत्वाच्च सत्रे स्त्रीत्वनि
ज्ञायते-किं सर्वक्षेन प्रणीतम, आहोस्वित् कुशसमतिनाऽपि देशः। भ• ११ श०१० उ० ।
परिकल्पितमिति ॥१॥ प्राकाङ्काऽपि-देशतः कुतीथिकमत
माकाङ्कति-अस्मिन्नपि खल्वहिसैव धर्मों, मोकश्च फनमुच्यत दसणायार-दर्शनाऽऽचार-पुं० । आचरणमाचारो व्यवहारो, द.
इति।सर्वतः सर्वकुमतान्याकाङ्कति कृषी बन्न व सर्वधान्यान्यु. शंनं सम्यक्त्वं, तदाचारः। स्था०५ म० ३३०सम्यक्त्ववतां
चावचानि कदाचित्किश्चित्फलतीतिधिया ॥२॥ विचिकित्साव्यवहारे, ४०१ अङ्गा पत्रा
मात्मनः फलं प्रत्यनाश्वासः, यथा-प्रासीत्तादृशानुष्ठायिनां पुरामथ दर्शनाऽऽचारभेदानाह
तनानां महासरवानां मोक्षः, अस्मादशानां त्यस्नानकेशलुचनानिस्संकिय निकंखिय, निबितिगिच्छा अमूद दिही य ।
दि कष्टमेव, मन्दसस्वत्वात् क मोक्षसंभवः, इति देशतःस्तोनववह-थिरीकरणे, वच्छापभावणे अट्ठ ॥२६ए।। कोडनाश्वासः। स सर्वतस्तु सर्वथाऽनाश्वासः । यथा-"विदक" शङ्कितं शङ्का संदेहः तस्याऽभावो निःशक्षितम्,दर्शनस्थ सम्य. झाने (धातुपाठे) बिदन्तीति विदः साधवः,तेषां जुगुप्सा विज्जु. कत्वस्याऽऽचारा इत्येवमन्यत्रापि। तथा काङ्कितं काका अन्यान्य. गुप्सा । देशतोऽहो! मलदुर्गन्धा श्मे मनुजा यद्यदुकेन स्नायुपशनग्रहः तदभावो निष्कासित,तथा विचिकित्सा मतिविनमः- स्तदा को दोषः स्यादिति ? । सर्वतस्तु मएकल्यादिनैकत्र देशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org