________________
सरइय
दंससुद्ध
दर्शनरत
नं संजय
दः । दर्शने सति सुखप्रदे वस्तुनि, औ० ।
प्रतिसमयमा परेोपयोग पोत्पद्यमानेग घटयन्। संयोजनं च भेदेऽपि स्यादत आह-जावयँस्ते नाऽऽत्मानमात्मसानयन् विहरति भवस्थ केवलितया मुक्ततया चाss• स्ते । पठन्ति च " अणुतरेणं णाणदंसणं विहरन्ति ।" अत्र लक्षणे तृतीया । च० पा० २० अ० ॥
दर्शननकीरा०
दंसणरय - दर्शनरत - त्रि । दर्शनानुरके, बाच० । " बहुसु अस मरसुपरावसु देवचरर समंती कलई सदविदंसह समादि-दर्शनसमाधि- पुं० प्रावसमाधिमे, सुन गवेसमाणे । का० १ ० १६ अ० । दर्शनसमाधी यवस्थितो जिनभारित क्षणलकव-दर्शन-म० शरणप्रदीपत्रन्न कुमतवायुभिर्भ्राम्यते । सुत्र० १० १० प्र० । दमणमावग-दर्शन आवक तत्प्रतिपक्षा भवको दर्शनाका उपाशका प्रथमप्रतिमायाम्, स० १० सम• । प्रा० चू० । तत्र दर्शनं सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनायकः च प्रतिमान कातरखेऽपि प्रतिमाप्रतिमायतोरनेदोपचारात्प्रतिमतः कृतः। अयमत्र श्रावको दर्शन श्रावकः । इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाभावार्थः सम्यग्दर्शनस्य श15 दिशस्व राहतस्वप्रतादिगुणामयुपगमः सा प्रतिमा प्रथमत स० १० सम० ।
दंसण सावय-दर्शन श्रावक - पुं० । ' दंसणसावग' शब्दार्थ,
(२४३५) अभिधान राजेन्द्र
तिर सुखद
Jain Education International
० श० २३० ।
दंसण ( ) दर्शनचिन्पुं० सम्यखिनि
असदनुष्ठानेन स्वतो भ्रष्टे, श्राचा० १ ० ६ अ० ४ ४० । दंसणवादभग-दर्शन पापचक पुं० [दर्शनं सम्यक व्याप भ्रष्टं येषां ते तथा । निहवेषु प्रज्ञा० २३ द्वार । दंसनिय दर्शनचिनय दर्शनका देव यो दर्शनिय दर्शनस्य वा सदस्यतिरेकादनवाधि कान सुश्रूषणानाशानारूपो विनय दर्शनविनयः स्था० ७ ठा० | सम्यग्दर्शनगुणाधिकेषु सुश्रूषाऽऽदिरूपे विनये,भ०२५० 930 उक्तं च-“ पवयणमसेस संघो, दंसणमिच्छति इत्य सम्मतं । विदंसणसं, कायन्त्रा चैव एयं तु ॥ १५ ॥" संथा | दंसणाराहणा-दर्शनविराधना श्री विराधना बरमना, । दर्शनं सम्यदर्शनं क्षायिकादि तस्य निदर्श मा | दर्शनप्रत्यतीतानियादिरूपायां तपोविराधनायाम
स०३ सम० ।
दंसण विसोहि - दर्शन विशुद्धि स्त्री० । दर्शनाऽऽचारपरिपालन तो त्रिशुद्दिदर्शनविशुद्धिः । विशुद्धिभेरे, स्था० १० ठा० । दर्शनविशुद्धिकारकाणि शास्त्राणि, तदर्थमध्वानं गच्छेत्। वृ० १ उ० दंसयसंकिलेस- दर्शनसंक्लेश-पुं० | दर्शनस्य संक्लेशोऽविशुद्ध्य
मानतास दर्शन संक्लेशः । संक्लेशभेदे, स्था० १० वा० । दंससंग - दर्शनसङ्ग - पुं० । दर्शनेऽवलोकनऽभिष्वङ्गो दर्शनसङ्गः । अवलोकनाभिष्वङ्ग, पञ्चा० १७ विव० । दस संपण्य-दर्शनसम्पन पुं० अविरतम्यष्टी, बृ०१४० स्था० | दर्शनसम्पन्नः कोऽहमित्येवं श्ररूत्ते । स्था० छा० । सपा- दर्शनसंपता श्री दर्शनस्य कायोपशमि कस्य सम्पन्नता । तस्याः काबोपशमसम्यक्त्वसहितत्व, ਭਾਰ दंसण संपन्नयाए भंते ! जीवे किं जएगई है। दंसणसंपन्नगाए णं जवमिच्छत्तच्छेयां करेई, परं न विज्जायर, [ परं कायमाणे] अणुशरो नाणदंसणं अप्पा सं जोएमा सम्म जानेमाणे विहरइ ।। ६० । दर्शनसम्पन्नतया कायोपशमिकसम्यक्त्वसमन्वितया भ हेतुभूतं मिथ्यात्वं तस्य प्रेदनं रुपयं करोति ।
को
-कान्ति परमित्युत्तरकालग्नस्तव भये मध्यमजयन्यापेचामु बा जम्मन्युरोन न मानारूपं विपाप्रोति करे क्षाधिकत्वात् प्रधान, ज्ञानं च दर्शनं च ज्ञानदर्शनं, तेनात्मा
स० १० सम० ।
। दंसणमुक दर्शनशु की सम्यग्दर्शन निर्मलतायाम् ०४० प्रति नितिपाद श्री प्रभसूरिविरचित स्वनामस्याले अन्धे च दर्श०१ संप्रति स्वयं सौम्य वस्तुगृहीतनामधेयो भगवान् प्रन्थ-कारः स्वनाम व्युत्पश्या प्रकटयन् प्रन्थ स्वरूपं प्रयोजनं च दर्शयभिदं गाथाद्वयमाद-चंदपरहरिसूर रिद्धिपयनिप्पडयन मेि जेसिं नामं तेहिं, परोवयारम्मि निरएहिं ।। ५७ ॥ पार्थब्बाऽऽपरि रइयगाहाय संगहो एसो । विडिओ अणुहत्यं, कुमग्गग्गाख जीवाणं ॥ ५० ॥ दानां प्रथमःमारेषां नामाभितैः सूरिभिरित्यर्थः कथं भूतेः परोपकारनिरते। इति निगदितप्रकारेण प्रायः निरेष मो विहितो मिध्यादनुग्रहाच कुमार्गांकुचनकुदेशना चाखितान्तर णिनामिति गाथाद्वयार्थः ॥ ५७ ॥ ५८ ॥
35
अस्य हि सकलशास्त्रगर्नार्थप्रतिपादकस्य सकल-सुपति सुश्रावकसमाचार प्रकाशकस्य सफल संवेदावानलसुधाधाराप्रपातसदृशस्य शास्त्रस्य को नामापि ग्रहीष्यतीत्याह-
जे मज्जत्था धम्म- स्थिणो य जेसिं च श्रागमे दिट्ठी । तेर्सि उवयारकरो, एसो न न संकिलिडाणं || ए || ये केचनामिर्दिवमायाः प्राणिनः किंभूताः १-मध्यस्था अत्यु कटरागद्वेलितया समवेतसः पर्थिन शिवसुनाभिपिपासपरिहारेण पूर्वीपरपयांचा बा ssगमे दिलोचनं तेषामुपकारकर एषोऽनन्तरोदितः, न चैव सक्लिष्टानां मिथ्यात्वानिनिवेशवशवर्त्तिबुद्धिविभवानां ते
For Private & Personal Use Only
-
www.jainelibrary.org