________________
(२४३५) दसणनावणा अन्निधानराजेन्फः।
दसणरश्य दंसणभावणा-दर्शनभावना-स्त्री० । सम्यक्त्वपोलोचने' होइ असंमृढपणा, दमणसुचीइ काणम्मि ॥ ३॥ प्राचा०।
शङ्काऽऽदिदोषरहित इति-शङ्कनं शङ्का । श्रादिशब्दात्काङ्क्षातित्थगराण जगवओ, पवयणपावयणिभइसइटीणं ।। दिपरिग्रहः। उक्तं च-" शङ्काकासाविचिकित्साऽभ्यष्टिप्रशंसाअहिगमणणमणदरिमण-कित्तणो पूयणा थुणणा |
परपाषरामसंस्तयाः सम्यम्हालेरतीचाराः"इति । पतेषां च स्वरूप
प्रत्याख्यानाध्ययन न्यण बक्ष्यामः। तत्र शङ्काऽऽदय पत्र सम्य. तीर्थंकता जगवतां. प्रवचनस्य च हादशाङ्गस्य गणिपिटकस्य,
क्त्वाऽख्यप्रशमगुणातिचारवाहोषाः शङ्काऽऽदिदोषाः,ते रहितः तथा प्रावचनिनामात्रायोऽदीनांयुगप्रधानानां, तथाऽतिशायिना.
स्यक्ता उक्तदोषरहितत्वादेव किम्?,प्रशमर्याऽऽदिगुणगणोपेतः, मृष्मिता केवनिमनःपर्यायावधिमरचतुदेशपूर्वविधां, तथाऽम- तत्र प्रकर्षेण श्रमः प्रश्रमः खेदः, स च स्वपरसमयताधेिगम. पौषध्यादिप्राप्तऋद्धीनां यदभिगमन, गत्वा च दर्शनम, तथा रूपः, स्थैर्य तु जिनशासने निप्रकम्पिता । प्रादिशब्दात्मजावनमतम, गुणोत्की सन, संपूजनं गन्धाऽऽदिना, स्तोत्रैः स्तवनम,
नाऽऽदिपरिग्रहः । उक्तं च-"सपरसमयकोसळ, थिरया जिणइत्यादिका दर्शन नावना । अनया हि दर्शनभावनयाऽनवरतं
सासणे पजावणया । श्राययणबभत्ती, सदावा गुणा पं. भाग्यमानया दर्शन शुर्भिवतीति ॥४॥
च" ॥१॥ प्रशमस्थैर्याऽऽदय एष गुणाः, तेषां गणः समूहः, ते.
नोपेतो युक्तो यः स तथाविधः। अथवा-प्रशमाऽऽदिना स्थैर्याजम्मानिसेयणिक्खम- चरण णाणुप्पती य णिवाणी। ऽऽदिगुणगणेनोपेतः । तत्र प्रशम ऽऽदिगुणगणः प्रशमसंधेगनिदियलोय नवमंदिर-पंदीसरभोमनगरेसं ।।५।। केंदानुकम्पाऽऽस्तिक्यालिव्यक्तिलकणः, स्थैर्याऽऽदिस्तु दर्शित तीर्थकृतां जन्माभिषेकचूमिषु, नथा निष्करण चरण झानोत्पत्ति
एव । य इत्थंभूतः असौ भवत्यसंमूढमनाः, तत्त्वान्तरेऽतान्तचित्त निर्वाणमिषु, तथा देवलोकभवनेषु, मन्दिरेषु, तथा नन्दी- इत्यर्थः। दर्शनशुवोक्तअक्षणया हेतुभूतया। व?, याने। इति श्वरद्वीपादी, भौमेषु च पातानभवनेषु, यानि शाश्वतानि। गाथाऽऽथः ॥ ३२॥ प्राव०४०। चैत्यानि, तानि वन्देऽहमिति द्वितीयगाथाऽन्ते क्रिया ॥ ५॥ दमणभेइणी-दर्शननेदिनी-स्त्री० । ज्ञानाऽऽद्यतिशयतः कुतीप्रहावयमुज्जंते, गयग्गपयए य धम्मचके य ।
र्थिकप्रशमारूपायर्या विकथायाम, तद्यथा-"सूक्ष्मयुक्तिशतोपेतं. पासरहावत्तणयं, चमरुप्पायं च वंदामि ॥ ६॥
सूक्ष्मबुद्धिकरं परम । सूक्ष्मार्थदर्शिभिदृष्ट, श्रोतव्यं बुरुशासएवमापके, तथा श्रीमजयन्तगिरौ, गजानपदे दशार्णकूट
मम ॥१॥" इत्यादि । एवं हि श्रोतृणां तदनुरागात् सम्यग्दर्शनपर्तिनि, तथा तकशिनायां धर्मचक्रे, तथा अहिच्छत्रायां पाव
भेद इति । स्था०७० । ध० । ग० । नाथस्य धरणेन्द्रमामास्थाने,एवं रथाऽऽवते पर्वते वैरस्वामिना दंसणमत्त-दर्शनमात्र-न । रष्टिमात्रे, पञ्चा. १२ विवः। यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्द्धमानमाश्रित्य चमरे णो- दसणमूह-दर्शनमूह-पुं० मिथ्यास्विषु, दर्शनमूढा मिथ्याख्या. स्पतनं कृतम्, पतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपू. दयः। स्था०३ ग०१०। जनगुणोत्कीर्तनाऽऽदिकाः क्रियाः कुर्वतो दर्शनशुजिवती
दसण मोह-दर्शनमोह-पुं० । रष्टिदर्शनं यथावस्थितवस्तुपति ॥ ६ ॥
रिच्छेदः, तन्मोत्यतीति "कर्मणोऽण्" ॥५॥१। ७२ ॥ श्त्या
प्रत्ययः ! मोहनीयकम्र्म मेदे, कर्म। गणियं णिमित्त जत्ती, संदिट्ठी अवितहं इमंणाणं।
दसण मोहं तिविहं, सम्भं मीसं तहेव पिच्चत्तं । श्य एगंतमुवगया, गुण पच्चइया इमे अत्या ।। ७॥
मुकं अचविमुछ, अविसुदं तं हवइ कममो ॥१४।। प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति । तद्यथा--गणि
दर्शनमोई पूर्वोक्तशब्दार्थ, त्रिविधं त्रिकारं भवति । (सम्म ति) तविषये बीजगणिताऽऽदौ परं पारमुपगतोऽयम् । तथा अष्टा.
सम्यक्त्वं, मित्रं सम्यगमिथ्यात्वं,तथैव मिथ्यात्वम्। पतदेय स्वअस्य निमित्तस्य पारगोश्यम् । तथा-दृष्टिपातोक्ता नानाविधा
रूपत माह-शुद्धम: विशुद्धमविशुर तद्भवति क्रमशः क्रमेणेयुक्तिव्यसंयोगादू, हेतुत्वाद्वति । तथा सम्यगविपरीता दृष्टि
ति । अयमत्रार्थ:-मिथ्यात्वयुदगल कदम्बकं मदनकोषवम्यायेन दर्शनमस्य त्रिदशरपि चालयितभशक्या । तथा अवितथम- शोधितं सद् विकागजनकत्वेन शुरूं सम्यक्वं भवति, तदेव स्येदंशानं यथैवायमाह तत्तथैव प्रावचनिकस्याऽऽचार्याऽऽदेः किञ्चिद्विकारजनकत्वेनाविशुद्धं मिश्रम्, तदेव सर्वथाऽप्यप्रशंसां कुर्वतो दर्शनविशुद्धिर्भवति।
विशुद्धं मिथ्यात्वमिति । उक्तं हिएवमन्यदपि--
" तद्यथेद प्रदीपस्य, स्वच्छाभ्रपटलैगृहम् । गुणमाहप्पं ऽमिणा-मकित्तणं मुरण रिंदपूया य ।
न करोत्यावृति कावि-देवमेतद्रुचेरपि ॥१॥ पोराणचेडयाणि य, एसा दंसणे होश ।। 6॥ एकपुजी द्विपुजी च, त्रियुजी वाऽननुक्रमात् । गुणमाहात्म्यमाचार्याऽऽदेव यतः, तथा पूर्वमहीणां च ना- दर्शन्युनयवाश्चैव, मिथ्यादृष्टिः प्रकीर्तितः॥ २॥" मोरकीर्तनं कुर्वतः, तेषामेव च सुरनोपजाऽऽदिकं कथयतः, प्रबाह सम्यक्त्वं कथं दर्शनमोहनीयं स्यात, न हि तदर्शनं तथा चिरन्तनचल्यानि पूजयत इत्येवमादिकां क्रियां कुर्वत- मोहयति, तम्यैव दर्शनत्वात् ? । उच्यते--मिथ्यात्वप्रकृतित्वेनास्तद्वासनावासितस्य दर्शनविशुद्धिजयतीत्येषा प्रशस्ता दर्शन. तिवारसंभवादोपशमिकाऽऽदिमोहत्याच्च दर्शनमोहनीयमिविषया भावनेति । आचा०२श्रु०३चू०१५ अ०।
नि । कर्म १ कर्म । स्था० । साम्प्रतं दर्शनजावनास्वरूपगुणदर्शनार्थमिदमाह- दंसबरडय-दर्शनरचित-त्रि । दर्शने दृष्टिमार्ग रचितो विदिसंकाऽऽइदोसरहियो, पसमाथि जाऽऽइगुणगणोवेश्रो। | तो दर्शनरचितः । दृष्टिमार्गविहिते वस्तुनि, और।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org