________________
( २४३८ ) अभिधानराजेन्द्रः ।
दंसणावरण
( नवैत्यादि) सामान्यविशेषाऽऽत्मके वस्तुनि सामान्यग्रहणाकरणमा कर्म दर्शनावरणं त वविधम्। तत्र निद्रापञ्चकं तावत्- 'काकू' कुत्सायां गतौ, नियतं जाति कुल्लितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिका मात्रेणाऽपि यत्र प्रबोधो जयति तद्विपाकया प्रकृति नितिकार्येण व्यपद इने तथा निद्रा मनशायिनी निद्रा निष्ठानि शाकपार्थिवा दित्वान्मध्यपदलोपी भमासः । सा पुनर्दुःखप्रबोधा स्वापावस्थानां हि श्रत्यर्थमस्फुरतरीत चैतन्यत्वाद् दुःखेन बहुभि घनादिजः प्रबोधां नवत्यतः सुप्रबोधनिद्राऽपेक्षया अस्था प्रतिज्ञाविनीयमद्विपाका कर्मप्रकृति कार्यद्वारेण निश्रनित्युच्यते । उपविष्ट ऊर्द्धस्थितो वा प्रचलात्यस्यां स्वापावस्थायामिति प्रचता । सा ह्युपविष्टस्योद्वेस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति । तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचतेत्युच्य ते । तथैव प्रचलाऽतिशायिनी प्रचला प्रचलाप्रचला । सा हि च स्थानस्थितस्वप्नयां पत्रनामपेक्ष्यातिशायिनी । तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रच ला । स्याना बहुत्वेन संघातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाऽभ्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा दिपा सितमर्थमुत्याय शक्तिरूपा ययामितिस्त्यानरित्यप्युच्यते, तद्भावे हि स्वप्तुः केशवाई बलसरशी शक्तिर्भवति । अथवा स्याना जीजूता चैतन्यरिस्यामिति स्थानरिति तथा कर्मकृतिरपि सवाना, त्यानगृद्धिरिति था । तदेवं पिके दर्शनाऽऽवरणचायोपरामा बम्बात्मलानानां दर्शनलब्धीनामावारकमुक्तम् । मधुना यद्दर्शनीनां मूलत एव बाजमावृयोति तदिदं दर्शनाssaरण चतुमुच्यते । चषा दर्शन सामान्यवादीनं तस्याऽऽवरणं चकुर्दर्शनावरणम् । अवकृपा चकुर्वर्जेन्द्रियच. तुष्टयेन मनसा वा दर्शनं यत्र तदचकुर्दर्शनं, तस्याऽऽवरणमचक्षुर्दर्शनाऽऽवरणम् । अवधिमा रूपिमर्यादयाऽवधिरेव वा करणनिरपेको बोधरूप दर्शनं सामान्यार्थग्रहणमवधिदर्शनम्, रास्यावरणमनाऽऽवरण तथा केवल तश्च तदर्शनं च तस्वाऽऽवरणं केवलदर्शनाऽऽवरमित्युक्तं नवविचं दर्शनाssवरणम् । स्था० ए ग० ।
इदानीं नवविधं दर्शनाऽऽवरणं कर्म व्याख्यानयनाहदंसणच पण निदा, वेत्तिसमं दंसणाssवरणं ॥ (ए) 'भीमो भीमसेनः' इति न्यायात् पदेकदेशे पद समुदायो [पचारासवड इतिशब्देन दर्शनावरणकं दर्शनं ते परिने सामान्यरूपं वस्व नेनेति दर्शनं तस्य परणाम्याच्छादनादिनि तेषां चतुष्कं दर्शनाऽऽवरण चतुष्कम् । तथा "पण निद्दति" • झांकू' कुत्सितगतौ ( धातुपाठः ) जाति कुत्सितत्वमवि स्पष्टत्वं गच्छति चैतन्यं यासु ता निशाः । " भिदादयः ५।३ | १०८ ॥ इति ( सूत्रेण ) अप्रत्ययः । पञ्श्चेति पञ्चसंख्या:निद्राविद्वानिद्राय चलाप्रचाप्रचलापानारूपाः निद्राः पञ्च गार्थ तती दर्शनावरणक मिति दर्शनावरणं भवति विशिमियाद (वेसिमेति त्रिणा प्रतदारे समं तु समम् । यथा >
Jain Education International
11
पंखावरण
राजानं षटुकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य दर्शनं नोपजायते तथा ददर्शनस्वमावस्या - गायुतस्य कुम्भालोद 55दिन मुपजायते, तद्वेत्रिसमं दर्शनाऽऽवरणम् । उक्तं च"सीजी देखणा करे जं कम्मे । तं पडिहारसमाणं, दंसणवरणं जये कम्मं ॥ १ ॥ जड़ रनो पडिहारो, श्रणभिप्पेयस्स सो उ लोगस्स । तह दरिसावं न दे दपि कामस्तं ॥ २ ॥ जह राया तह जीवो, परिहारसमं तु देसणाssवरणं । तेण हि विबंधगेणं, न पेच्चई सो घडाईयं ॥ ३ ॥ " इति || अथ दर्शनावरणचतुष्कं याचिकासुराह चक्खुद्दिधिक्क्यू सेसिंदिप ओसिंहिं च ।। दंसणमिह सामन्नं, तस्पाssवरणं तयं चहा | १० || चक्षुशन अपशब्देन सद ति" चतुर्वर्ज शेषेन्द्रियाणि गृह्यन्ते । ततश्च चर्तुवाचकुश्वा[[चिव च चतु
:
रधिपः । चाकुःशेषेन्द्रिय मनसः सं प्रकः दर्शनमिह प्रवचन सामान्यं सामान्योपयोग उच्यते । यडुकम् - " जं सामन्नाहणं, भावाणं नेव कट्टु आगारं । अविसेसिण अत्थे, दंसणमिय वुश्च समए ॥ १ ॥ 59 तस्या33वरणं माऽऽचरणं भवति कुम जुनावरमयधिदर्शनावरणं केवलदर्शनावरणमिति मायाऽक्करार्थः । भाषार्थस्त्वयम्-इह चतुर्ददर्शनं नाम यच्चकुषा रूपसामान्यग्रहणं तस्याऽध्वरनं चक्षुदर्शनावरणं चक्षुः सामान्यमतियावत् पाच येन मनसा च यद्दर्शनं स्वस्पविषय सामान्यपरिच्छेदोर्दी नं, तस्याssवरणमचक्षुर्दर्शनाऽऽवरणम् । अवधिमा रूपिद्रव्यमयादर्शनं सामान्यार्थग्रहणमवधिदर्शनं. तस्याऽऽवरणमवधि. दर्शन केवलेन सम्पूर्ण वस्तुताविशेषरूपे यद्दर्शनं वस्तुसामान्यांसग्रहणं तद केलायरणं रणम् 5रकम ननस्यापि दर्शनावरण कर्म किमिति । उच्यते ज्ञानं तथाविध समपादवात् सदा विशेषानेष दुत्पद्यते न सामान्यम अतस्तद्दर्शनाभावा सावरणं कर्माऽपि न प्रयति । अत्र च चखुर्दर्शनाssवरणोदय एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भव, चतुःपञ्चेन्द्रियाणां तु भूतमपि चतुस्तथाविधे तदुदये विनश्यनि, तिमिराऽऽदिना घाऽस्पष्टं भवांत । चक्षुर्वशेषेन्द्रियमनसां पुनर्यथासम्भवमजवनमस्पष्टभवनं वाऽचदादित्यमिति दर्शनावरणचतुष्कम् ॥१॥ कर्म का दर्शनं च तस्याऽवरणं च गावरणम् मनोजदर्शनमच कुर्दर्शनं, तस्याऽऽवरणन च कुर्दर्शनाऽऽवरणम् | 9 | अवधिरेव दर्शनं रूपद्रव्यसामान्यग्रहसम् अवधिदर्शनं, त स्याssवरणमवधिदर्शनाऽऽवरणम् । । केवलमेव सकलजगविवस्तुस्वसामान्यपदक दर्शन केवलदर्शनं 35
१
चरणं केवलदर्शनावरण म । १ । अत्र निद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत्, चकुर्दर्शनावरणादिचतुष्टयं तु मून्नत एव दर्शनलब्धिमुपहन्ति । श्राह च गन्धहस्ती - निषाऽऽदयः समः
For Private & Personal Use Only
-
www.jainelibrary.org