________________
(२४३०) दसणणय प्राभिधानराजेन्छः ।
दसण परीसह पार्क तीर्थकराऽऽख्यफलप्रसाधकम(वरंखुदंसणं ति)'खु'शब्द- दुव त्ति) अथवा किंबहुना?,वञ्चितोऽस्मि,नागानामिति गम्य स्थावधारणार्थत्वात् वरं दर्शन मेव, अङ्गीकृतमिति वाक्यशेषः। ते। (इति) इत्यमुना शिरस्तुएकमुण्डनोपवालाऽऽदिना यातना. अयं वृत्तार्थः। किं च शक्य एवोपाये प्रेक्षावतः प्रवृत्तियुज्यते, ऽऽत्मकेन धर्मानुष्ठानेन । उक्तं च-" तपांसि यातनाश्चित्रा, न पुनरशको शिरम्शूनशमनाय तक्षकफणाऽलङ्कारग्रहणकल्पे संयमो भोगवश्चना । " इत्यादि । ( इति) इत्यनन्तरमुपदचारित्रे,चारित्रं च तवतःमोकोपायत्वे सत्यप्यशक्याऽऽसेवनं, शिंतं जिक्षुने चिन्तयेत न ध्यायेत, परिफल्गुरूपत्वादस्य । तथासूचमापराधैरपि अनुपयुक्तगमनाऽऽदिभिर्विराध्यमानत्वादाया- हि यत्तावदुक्तम्-"नूतचतुष्टयाऽऽश्मकत्वाच्छरीरस्य जन्मान्तसरूपत्वाश्च नियमेन ग्नस्थस्य तदंश उपजायते सर्वस्यैवा१२। राउन्नाव इति।" तदसत् । न हि शरीरस्य जन्मान्तरानुयायि
स्वमस्माभिरुच्यते, किं त्वात्मनः, न च नूतधर्म एव चैतन्य अतः
आत्मव्यपदेशः, तस्य तद्धमत्वेनोत्तरत्र निषेत्स्यमानत्वात् । भडेण चरित्ताओ, सुअरं दंसणं गहेअव्वं ।
यदपि ऋद्धिर्वा तपस्विनो नास्ति, तदपि बचनमात्रमेव । अथा. सिकंति चरणरहिआ, दंसणराहिआ न सिति ।। ऽऽत्मन ऋद्धीनां चाऽभावे अनुपयम्भो हेतुरुक्त,सोऽपि स्वसंब. अष्टेन च्युतेन, कुतः १, चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, न्धी, सर्वसम्बन्धी वा। तत्र न तावदात्मनोऽभावे स्वसम्बन्ध्यपुनबोधिलाभानुबन्धि,स्वर्गाऽऽदेर्या ग्रहीतव्येऽशक्यमोक्षोपाय- नुपलम्भो हेतुः, स्वयं तस्य घटाऽऽदिवदुपलभ्यमानत्वात,यथे. स्वात् । तथा च सिरुपन्ति चरणरहिताः प्राणिनः दीकाप्र- व हि घटाऽऽदिगता रूपाऽऽदय उपलच्यन्ते, तथा प्रात्मगता वृश्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अपि ज्ञानसुखाऽऽदय इति नात्र मददन्तरमुत्पश्यामः। उक्तं चाऽ. अतो दर्शनमेव प्रघानं सिफिकारणं, तदभावनावित्वादित्य- श्वसेनवाचकेन-"मात्मप्रत्यक प्रात्माऽयम्" इत्यादि । अथाऽयं न यं गाथाऽर्थः ॥ १३ ॥ श्राव. ३ ०।
दृग्गोचर इति नास्तीत्युच्यते,नाऽयमप्येकान्तः। यतस्तेनेवोक्तमदसणतह-दर्शनतथ्य-शङ्काऽऽधतिचाररहिते जीवाऽऽदितवश्र- "न च नास्तीह तत्सर्व, चकुवा यन्न गृह्यते।" अन्यथा-चैतन्य. द्धाने, सूत्र. १७०१३ अ०।
मपि न दृग्गोचर इति तस्याऽप्यसवं स्यात, भय तत वसं. दंसापमिमा-दर्शनपतिमा-खी० । उपासकानां प्रथमप्रतिमा
विदितमिति सदुच्यते, अयमपि तथालत पवेति सनस्तु। अक्तं
हि-"अस्येव चाऽऽस्मा प्रत्यक्को, जीवो ह्यात्मानमात्मना । अहमयाम, ध०१ अधिः । प्रव० । पञ्चा०। ('उवासगपमिमा' शब्दे
स्मीति संवेत्ति, रूपाऽऽदीनि यथेन्द्रियः॥१॥" इति । किं बहु. द्वितीयजागे १०६४ पृष्ठे व्याख्यातेयम)
ना?, यथा चैतन्यमस्तीत्यभ्युपगम्यते, तथाऽऽत्माऽप्यन्युपगदसणपनावग-दर्शनपनावक-पुं० । सर्वशासनप्रकाशके,
स्तव्यः,तथा चाऽऽह-"कानं स्वस्थं परस्थं वा,यथा कानेन गृहाते। जीवा १३ अधि।
झाता स्वस्थः परस्थोषा, तथा ज्ञानेन गृह्यताम्" ॥१॥ इति। दंसपपरिणाम-दर्शनपरिणाम-पुं० । सम्पग्दर्शनपरिणामे,प्र.
अथ सर्वसम्बन्ध्यनुपझम्भ आत्माभावे हेतु, अयमप्यसिद्धः, शा० १३ पद।
अहमस्मीतिप्रत्ययेन प्रतिप्राणि स्वात्मनः केवग्निनां च सर्वाऽऽत्मदंसणपरीसह-दर्शनपरीषह-पुं० । दर्शनं सम्यग्दर्शनं तदेष नामुपलम्भस्य प्रतिद्धमशक्यत्वात् एवमृशीनामप्यभावे सर्व. क्रियाऽऽविवादिनां विचित्रमतश्रवणेऽपि सम्यकपरिपह्यमाणं
संबन्ध्यनुपल्लम्भोऽसिकः । स्वसंबन्धी तु नियतदेशकामापेनिश्चनचित्ततया धार्यमाणं परीषदः। यद्वा-दर्शनशब्देन दर्शन
क्षोऽन्यथा वा । प्रथमपक्ष को वा किमाद ?, क्वचित्कदाचित्ताव्यामोहहेतुरेहिकाऽऽमुष्मिकफलानुपलम्भाऽऽदिरिह गृह्यते,ततः
सामनुपक्षम्भस्य (उपलम्नस्थ) चास्माकमपि सम्मतत्वात्।हिस एव परीषहः दर्शनपरोषहः । दर्शनपरीषहे, उत्त० २० ।
तीयपके पुनरनैकान्तिकता, देशाऽऽदिविप्रकृष्टानामनुपलम्भेऽपि स० । प्रव० । जिनानां जिनोक्तभावानां चाश्रज्ञानवर्जगरूपे प. सवातहश्यते च कचित्कदाचिचरणरेणुस्पर्शनाऽऽदितो रोगो. रीपदे, भ०८ श०८ उ०। "जिनास्तमुक्तजीवा वा, धर्माधम्मों
पशमाऽऽदिततश्चेहापि कालान्तरमहाविदेहाऽदिषु च सर्वकाभवान्तरम । परोकत्वान्मृषा नैव, चिन्तयेत्याप्तदर्शनः ॥१॥"
लमृष्यन्तराणामपि संभवस्थानुमीयमानत्वात् । यदपियश्चितो. ध०३ अधि०।
ऽस्मीति भोगसुखानामनेन शिरस्तुगमुण्डनोपवासाऽऽदिना या. एतदेव सूत्रकृदाह
तनाऽऽत्म केन धर्मानुष्ठानेनेति । तदप्यसमीक्षिताभिधानम् । भो.
गसुखाना दुःखानुवक्तत्वेन तत्ववेदिनामनादेयत्वात्। तथा च वा. नत्थि एणं परे लोए, इसी वा वि तवस्सिणो।
स्स्यायनोऽप्याह । तद्यथा-"विषसंपृक्तमन्त्रमनादेयम,एवं दुःखानुअदुवा वंचिओ मि त्ति, इइ भिक्खू ण चिंतए ॥an षतं सुखमनादेयमिति"प्रयोगश्च-यद्विपक्षानुविद्धं न तत्तवत. नास्ति न विद्यते (पूर्ण) निश्चितं परसोको,जन्मान्तरमित्यर्थः। स्तदेव, यथाविषव्यामिश्रमन्नम, अतृप्तिकाङ्काशोकाऽऽदिमिमि. जूतचतुष्टयाऽऽस्मकत्वाच्चरीरस्य, तस्य चेहेव पातात,बैतन्यस्य संचवैषयिकं सुखम् ।न चास्यासिद्धता,कालत्रये यथायोगमतचभूतधर्मजूतत्वात्। तदतिरिक्तस्य चाऽऽत्मनःप्रत्यक्षतोज्नुपल- पत्यादीनां प्रतिप्राणि स्वसंविदितत्वात, नाऽपि तपसो यातना. भ्यमानत्वात,ऋद्धिर्वा तपोमाहात्म्यरूपा। अपिःपूरणे । कस्य?, ऽऽत्मकत्वम्, मनइन्द्रिययोगानामहान्यैव तत्प्रतिपादनात् । उक्तं तपस्विनः, सा चाऽऽमौषध्यादिः
हि." मनम्झिययोगाना-महानिश्वोदिता जिनःवितोऽत्र तत्कथं " पादरजसा प्रशमनं, सर्परुजां साधवः कणात कुर्युः । तस्थ, युक्ता स्यात् दुःखरूपता ? ॥१॥" शिरस्तुण्डमुरामनाssत्रिनुबनविस्मयजननान् , दद्युः कामाँस्तृणाग्राद्वा ॥१॥ देश्व किञ्चित्पीमाऽऽत्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न धर्माद्रत्नोमिश्रित-काश्चनवर्षाऽऽदिसर्गसामथ्र्यम् ।
पुःखदायकता । यमुक्तम्-"दृष्टा चेष्टार्थसंसिद्धौ,कायपीमाऽप्यअद्भुतनीमोरुशिला--सहसंपातशक्तिश्च ॥ २॥"
दुःखदा । रत्नाऽऽदिवनिगादीनां तद्वदत्रापि भाव्यताम्॥१॥"प्रइत्यादिकाच, तस्या अध्यनुपसत्यमानत्वादिति भावः। (अ.] योगश्च-यदिष्टार्थप्रसाधकं, नतत् कायपीमाऽऽत्मकत्वेऽपि दुःख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org