________________
सापरीसह
दापि पावणार्यप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्कतारतस्यात्परमाऽऽनन्दतारतम्यस्यानुभूयमानत्वेन तत्प्रकर्षे त स्यापि प्रकर्षानुमानात् प्रयोग तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत्प्रकर्षः यथाऽस्मितापप्रकर्षे तपनीयविशुद्धि प्रकर्षः, अनुभूयते च प्रशमतारतम्येन परमाऽऽनन्द तारतम्यम्, लोकप्रतीतत्वाश्चेति सूत्रार्थः ॥ ४४ ॥
तथा
श्रनू जिला प्रत्थि जिणा, अनुवाऽवि जविस | मुर्स से एवमासु इति क्वूिन चितए ||४५ ||
सन् जनाः रामादिजेतारः मस्तीति दिनप्रति को विद्यन्ते जिवा अस्य कर्मवादपूर्वस सरसप्राभृतोद्धृततया वस्तुतः सुपस्वामिनैय जम्बूस्वामिनं प्रति प्रीतत्वात् तत्काले जिनवादित्यम् विदे हाऽऽदिया पेति भावनीयम् (अनुदेति) अथवा अपिर्मिश्रक्रमः । भविस्सर ति) पचनव्यत्ययाद्भविष्यन्ति, जिनाः, इत्यपि मृषा अलीकम्, ते जिनास्तित्ववादिनः, ( एवं ) अनन्तरोक्तन्यायेन (आसु ति) आहुः ब्रुवते इति भिक्षुर्न चि तत् जिनस्य सर्वाधिक्षेपप्रतिकृपाऽऽदिषु प्रमाणोपपत या प्रतिपादनादुपदेशनायाच सकतेदि कामिकम्पव हाराणामिति सूत्रार्थ ॥५॥
(२४३१) अभिधानराजे |
दानी शिष्यागमनद्वारम् "त्थि परे लो (४४)" इति सूत्रावयवसूत्रितमुदाहरणं निर्मुक्तिकृदाहहाकिमोsa य, अज्जासादो न पणियभूमीप । काळण रायस्वं पच्छा सीसेण प्रसिद्धो ॥ १२३ ॥ अवधावितुकामोऽपि निष्क्रमितुकामोऽपि चः पूरणे, आयोस्तु पतिभूमी व्यवहारभूमी मध्यर्थः कृत्वा राज पचानुशिष्टः इति बाधारार्थः ॥ १२३ ॥ भावार्थस्तु वृद्धसंप्रदायादवलेयः स चायम्-"मी असा नामाऽऽयरिया बहुस्सुया, बहुसी सपरिवारा य । तत्थ म गच्छे जो कालं करोति तं णिज्जार्वेति भत्त पच्चक्त्राणssइणा । तो बहवे णिज्जामिया । श्रष्णया एगो अध्यतो सीसो भारतरेण भणितदेवखोगाओ भागंतून मम दरिणं दे जासु । ण य सो मागतो वक्त्रित्तचित्तत्तणो । पच्छा सोचतेइकाफिलोऽहं सक्षिण व प्रोायति पच्छाते सीमेण देवलोगगरण प्रोतो, पेच्छा
तस्स पट्टे गामो विउचितो, णमपेच्छा य। सो तत्थ बम्माले पेतो स्थितो न बुदं न तराईका वा दि
1
ति, पच्छातं संहरिडं गामस्स बर्डि विजणे उज्जाणे बहारए सव्वालंकारचिसिए विकवति संजमपरिक्वत्थं दिठा तेण से, गिद्दामि पसिमाहरणगाव, परं जीवंत सो पगं पुढविदारयं जगति - श्राहि आमरणगाणि । सो भणतिजगवं ! एवं ताव मे अक्खाणयं सुमेहि, ततो पच्छा गेहिजासि भवति सुमि सोनी कुंमकारो, सो महि खंतो तडीप अक्कंतो। सो भणति
1
जेण जिव बलिं देवि ने पोसेमिणाय । सा मे मही अकमर, जायं सरओ जयं ॥ १२४ ॥
Jain Education International
-
दसपपरीसह
(जेल)
यया भिक्षा बलिदा कर्म भिक्षु इति गम्यते पापायत्ति ) ज्ञातीन् सा (मेत्ति) मां मडी श्राक्रामति श्रवनातिः जातम् उत्पन्नम, शरणतो भयमिति श्लोकार्थः ॥ १२४ ॥
66
अयमिद्दोपनः बौरभयाददं भवन्तं शरणमागतः स्वं विलुम्पसि, ततो ममाऽपि जातं शरणतो भयम्, एवमुत रत्राप्युपनया जावनीयाः । तेज भाइ प्रतिपंमियवादतो ग्राभरणमाणि पठिउदा गो पुढधिकाइयो इयाणि आकाओ बोधो सो विधाय कहेति जड़ा एगो तालायरो कहाकहश्रो पामलओ णाम, सो अन्नया गंग उत्तरंतो उपरि बुद्धोदपण हारति तं पासिऊण जणो भणति "
बहुस्यं चितक गंगा बद्दति पाडलं ।
!
माणगई ते झवता किंचि मुनासिवं ।। १२५ ।। बहुविधं चित्रकथं नानाकथाकथक, गङ्गा यति पा टलं पाटलनामकम, उह्यमानक ! भद्रं ते लप ब्रूहि ( ता इति ) तावाद्यापि दूरं न नीयख इति भावः किञ्चिदस्य सु भाषितं सूक्तमिति श्लोकार्थः ॥ १२५ ॥
सोऽवादीत्
जेण रोहंति बीयाणि, जेण जीवंति कासया । तस मलाम, जावं सरणतो भये ।। १२६ ।।
येन जलेन रोहन्ति प्रति बीजानि येन जीवन्ति प्राणधारणं कुर्वन्ति कर्मकार कृषीवलाः, तस्य मध्ये (विषामि ति) विपद्ये प्रिये, जातं शरणतो जयमिति श्लोकार्थः ॥ १२६॥
तस्स वि तव एहति । एस श्राउक्कानो गतो । इयाणि ते उक्काओ ततिश्री, तदेव अक्खाणयं कट्टेति एगस्स तावसस्स अग्गिणा उमओ दडो, पच्छा सो भणति "
जयहं दिया प राम्रो य, तप्येमि महसध्विसा ।
तेण मे उमओ दढो, जायं सराम्रो भयं ॥ १२७ ॥ यमदं दिवा रात्रीच तर्पयामि प्रीणयामि मधु नार्थाद्-अग्निना मे चटजस्तापसाऽऽथमां दग्धो, जातं शरणतो जयमिति लेोकार्थः ॥ १२७ ॥
अथवा
बम्पस मए भीएणं, पावगो सरणं कओ ।
तो दऊं ममं अंगं, जायं सर ओ भयं ॥ १२८ ॥
( दग्धस्स सि ) सुळ्यत्ययाद् व्याघ्रात् पुण्डरीकाढू मया भीतेन पावकः अग्निः शरणीकृतः तेनाङ्गं शरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः ॥ १२८ ॥
9
"तस्स वि तदेव गितिकाओ चढत्यो तब कति अदा एगो जुवाणो घणनिचिपसरी सोहन भण्यति"
पुण्यं होऊण संपयं कीस १ ।
महिय गहत्थो, वयंस ! किं नामओ वाही १ ॥ १२७ ॥ (संघणेत्यादि) लङ्घनम्--लुत्य गमनं, वगं धावनं तत्समर्थः पूर्व भूत्वा साम्प्रतम् (कीस सि) कस्मादू (दंरुगहियग्गप्राकृतस्याद एस्तो गति गम्यते । तयं ते वयस्य ! किंनामको व्याधिरिति गाथाऽर्थः ॥ १२९ ॥
For Private & Personal Use Only
www.jainelibrary.org