________________
दंसाठ्या माभिधानराजन्छः।
दसणणय दंसहया-दर्शनार्थता-स्त्री० । दर्शनप्रजावकशास्त्रार्थिकत्वे,
इत्थं चोदकेनोक्त सत्याहाऽऽचायःस्था• ५ ग. २००।
नाणस्स जइ वि हेऊ, सविसयनिअयं तहा वि संमत्तं । दसणणय-दर्शननय-पुं० । दर्शनिन एव सम्यक्त्वमित्येवंचू- तम्हा फलसंपत्ती, न जुज्जई नाणपक्खे च ॥ 50 ।। ते नये, भाव० । 'णाणण्य' शब्दे १६८९ पृष्ठे ज्ञानप्राधान्यं चारि. जह तिक्खरुई वि नरो, गंतुं देसंतरं नयविहूणो। त्रप्राधान्यं च वर्णयित्वाऽह तत्र दर्शननयमतावलम्बी अ.
पावेइ न तं देस, नयजुत्तो चेव पानणइ ॥ नए॥ धिगतज्ञाननये श्दमाह
इय नाणचरणरहिओ, सम्मादडी वि मुक्खदेसं तु । जह नाणेणं न विणा, चरणं नादसाणस्स अनाथं ।
पानणइ नेव नाणाऽऽ-इसंजुओ चेव पानण | ए॥ न य दंसणं न भावो, तेन य दिलुि पणिवयामोना
इदमन्यकर्तृक गाथात्रयं सोपयोगमितिकृत्या व्याख्यायतेयथा शानेन विना न चरणं, किं तु सहैव, नादर्शनिन एवं ज्ञानं,
झानस्य यद्यपि हेतुः कारणं, सम्यक्त्वमिति योगः। अपिशकिं तु दर्शनिन एव । “सम्यग्दृष्टान, मिथ्यादृष्टेविपर्यासः।"
ब्दोऽज्युएगमवादसंसूचकः । अन्युपगम्याऽपि ब्रूमः । तस्वतस्तु इति वचनात् । तथा न च दर्शन न भावः, किंतु भाव एव:
कारणमेव न भवति, उन्नयोरपि विशिष्टयोपशमकार्यत्वात्स्व. मावनिङ्गान्तर्गतमित्यर्थः । तेन कारणेन ज्ञानस्य सद्भावमा
विषयनियतमिति कृत्वा । स्वविषयश्चास्य तस्वेषु रुचिरेच । तथावित्वाइशनस्य ज्ञानोपकारकत्वात् प्राग्वद (दिट्ठिति) प्राकृ
ऽपि तस्मात् सम्यक्त्वात् (फत्रसंपत्ती न जुज्जई) फलसंप्राप्तिसशैल्या दर्शनमस्यास्तीति दर्शनी, तं दर्शनिनं प्रणमामः पूज
न युज्यते, मोकसुखप्राप्तिनं घटत इत्यर्थः। स्वविषयनियतत्वा. यामः । इति गायाऽर्थः॥४॥
देव, असहायत्वादित्यर्थः । ज्ञानपक इव । अनेन तत्प्रतिपादि. स्यादेतत् सम्यक्त्वज्ञानयोयुगपद्भावादुपकार्योपका.
तसकदृष्टान्तसंग्रहमाह-यथा ज्ञानपक्को मार्गकाऽऽदिभिदृष्टान्तैरकभावानुपपत्तिरित्येतच्चासत; यतः
रसहायस्य ज्ञानस्यैहिकाऽऽमुष्मिकफत्रासाधकत्वमुक्तम् एवमजुग पि समुप्पन, सम्मत् अहिगमं विसोहे।
त्रापि दर्शनाभिलापेन कष्टव्यम् । दिङ्मात्रं तु प्रदर्यते-यथा ती. जह कयगमंजणाई, जलदिट्ठीओ विसोहंति ।। ०५॥
क्षणचिरपि नरः तीवनकोऽपि पुरुषः,गन्तुं देशान्तरं, देशाम्तर
गमन इत्यर्थः। नयविहीनः,ज्ञानाऽऽगमक्रियाशकणनयशून्य इत्ययुगपदपि तुल्यकालमपि समुत्पन्नं मंजातं सम्यक्त्वं ज्ञानेनस.
यः। प्राप्नोति न तं देशं गन्तुमिष्टं तद्विषयश्रमायुक्तोऽपि, नयह अधिगम्यन्ते परिच्छिद्यन्ते पदार्थी येन सोधिगमः, ज्ञानमे
युक्त एव प्राप्नोति । (इय) एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि बोच्यते, तमधिगमं विशोधयति, ज्ञानं विगलीकरोतीत्यर्थः ।
तषश्रकानयुक्तोऽपि मोकदेशं तु प्राप्नोति नैव सम्यक्त्वप्रभाअत्रायें दृष्टान्तमाह-यथा कातकाजने जलदृष्टी विशोधयत इ.
वादेव,
किंतु ज्ञानाऽदिसंयुक्त एव प्राप्नोति। तस्मात् तत् त्रितयं ति। कतको वृकस्तस्यदं कातकं फनम्, अज्जनं सौवीराऽऽदि,
प्रधानम,एतत्रितययुक्तस्यैव कृतिकर्म कार्य,त्रितयं चाऽऽमना कातकं चाजनं च कातकाञ्जने, अनुस्वारोऽत्रानाक्षणिको, ज
सेवनीयम, "सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः" इति लमुदक, दृष्टिः स्वविषये लोचनप्रसरलकणा, जलं च विश्व जसरष्टी, ते शोधयतः । इति गाथाऽर्थः।
वचनात् । अयं गाथात्रितयार्थः।
एवमपि तस्ये समाख्याते ये खल्वधर्मभूयिष्ठाः, वानि चाससाम्प्रतमुपन्यस्तधान्तस्य दाष्ट्रान्तिकेनांशतोनावनिका प्रतिपादयन्नाह
दालम्बनानि प्रतिपायन्ति, तदेतदभिधित्सुराहजह जह मुज्झइ समिक्षं,तह तह रूवा पासई दट्ठा ।
धम्मनियत्तमईआ, परझोयपरम्मुहा विसयगिदा। श्य जह जह तत्तरुई, तह तह तत्तागमो होइ ॥ ६ ॥
चरण करणे असत्ता, सेपिअरज्जं ववइसंति ॥ १ ॥ यथा यथा शुद्ध्यति सलिलं कातकफलसंयोगात्तथा तथा रूपाणि
धर्मश्चारित्रधर्मः परिगृह्यते, तस्मानिवृत्ता मतियेषां ते धर्मतातानि पश्यति वा ।(इय) एवं यथा यथा तस्वरूचिःसम्यक्रव.
निवृसमतयः, परः प्रधानो लोकः परलोकः मोक्षः, तस्मात लक्षणा,संजायत इति क्रिया। तथा तथा तत्त्वाऽऽगमः तपरिच्छे.
पराकमुखाः, विषयगृद्धाः शब्दाऽऽदिविषयानुरक्ता ते एवंदोनवतीति । एवमुपकारकं सम्यक्त्वज्ञानस्येतिगाथाऽर्थः८६।
भूताश्चरणकरणे अशक्का असमर्थाः सन्तः श्रेणिकराज्य स्यादेतन्निश्चयता कार्यकारणभाव एवोपकार्योपकारकभावः व्यदिशन्त्यालम्बनमिति गाथाऽर्थः ।।११॥ स चासम्भवी युगपद्नाविनोरित्यत्रोच्यते
न सेणिो आसि तया बहुस्सुमो, कारण कजविजागो, दीवपगासाण जुगवजम्मे वि।
न यावि पन्नत्तिधरो न वायगो । जुगवुष्पन्नं पितहा, हेक नाए स्स संमत्तं ।। ७॥ सो आगमिस्सा जिणो नविस्सई, यह कारणकार्यविभागो दीपप्रकाशयोयुगपज्जन्मनि युगप- समिक्ख पन्नाइ, वरं खु दंसणं ।। ए॥ दुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा देतुः कारणं ज्ञानस्य (न सणिश्रो इत्यादि)न श्रेणिको नरपतिः श्रासीत्सदा तसम्यक्त्वम् । यस्मादेवं तस्मात्सकनगुणमूत्रत्वाद् दर्शनस्य द- स्मिन्काले बहुश्रुतो बागमः, महाकल्पाऽऽदिश्रुतधर श्त्यर्थः।। शनिन एव कृतिकर्म कार्यमात्मनाऽपि तत्रैव यत्नः कार्यः, स- चाऽपि प्रज्ञप्तिधरोन चापि भगवतीवेत्ता, न वाचका-न पूर्वकल गुण मूलत्वादेवेति । उक्तं च-"द्वारं मतं प्रतिस्थान-माधारो धरः, तथाऽपि सोऽसहायो दर्शनप्रभावादेव (आगमिस्सा भाजन निधिः। धर्महतोषिट्कस्य, सम्यगदर्शनामिप्यते ॥१॥"
त्ति) प्रायत्यामागामिनि काले, जिनो भविष्यति तीर्थकरो प्र. अयं गाथाऽभिप्रायः
विध्यति । यतश्चैवमतः समीक्ष्य रणा प्रक्रया बुद्ध्या दर्शनवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org