________________
(२४२०) दसणकप्प अभिधानराजेन्द्रः।
दसण्ठ गं मग्गसु, तं चेव जाव कलमसाली (खेतं कालंगाहा) तहेव य पशमाऽऽदिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च-"सज्जं जहि सानो तहिं गायति । अहवा जणेजा-श्रावस्सियाणि सामनग्गहण,भावाणं नेव कट्टुमागारं । अविसेसऊण अत्थे, दब्वाणि जाणियवाणि, दुबहाणि परिजाणह, स तेम्बमाईणि दसणमिड वुचए समए ।।" तदेवाऽऽत्मनो गुणः, स एव प्रमाणं षषश्स, ताहे तं दव्यागाढं पणगपरिहाणीए जयंति, जाव दर्शनगुणप्रमाणम् । इदं च चकुर्दर्शनाऽऽदिभेदाच्चतुर्विधम् । तत्र चनगुरुपण वि गेएहति । (खेसागाढं गाहा)ोत्सस्स वा भावचकुरिन्जियाऽऽवरणकयोपशमाद्, व्यन्छियानुपघाताच, अखंभे असइ मासपातम्गाणं खेत्ताणं पगत्थ अच्छति, असि- चक्दशनिनश्वकर्दर्शनलब्धिमतो जीवस्य घटाऽऽदिषु द्रव्येषु चं वा, अमत्थ नईतीरं ति गंतूण अकारगं वा पायरिया. चकषी दर्शनं चकुर्नर्शनं, जयतीति क्रियाऽध्याहारः । सामान्यणं अम्मत्थ सावया वा, तत्य मंतरा वा दिग्घजाईया वा अम- विषयत्वेऽपि चास्य यद् घटाऽऽदिविशेषानिधानं तत्सामान्यवि. म्मि देसे अंतरा वा ताहे पगत्थ अत्यति । अहवा खेत्तागाद शेषयोः कश्चिदभेदादेकान्तेन विशेषेज्यो व्यतिरित्तस्य साप्रमाणे अद्धाणकप्पनिक्खवसहिसम्माभूमिपालगपलवासु मान्यस्याऽग्रहणण्यापनार्थम् । उक्तं च-" निर्विशेषं विशेषाणां, जयाणा,सा सहहियन्या । एवं खेसागाई। कालो कालेण बहुतो ग्रहो दर्शनसुच्यते ।" इत्यादि । चकुर्वर्जशेषन्ज्यिचतुष्टयं, मनवासावासपाचग्गं खेत्तं वच्चंताणं अंतरा वासं पमिय, तं च भाचकुरुच्यते, तस्य दर्शने न चकुदर्शनं, तदपि जावचक्कुरिन्छिअंतरा खेत्तं सन्निसद्धगं, ताहे तं चेव पुवपमिलहियं खेत्तं याऽऽवरणकयोपशमाद् द्रव्येन्द्रियानुपघाताच, अचकुर्दर्शनिनोजंति, नखंता वि अजिए वा वासावासे जर वास मम्ग- अचवर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि श्रासिरेदस राया तिरिण होति, उक्कोसेण प्रोमोयरियाए वा, जा स्मनि जीवे भावः संश्लिष्टतया संबन्धो, विषयस्य घटादेरिति जयणा आहाराऽऽश्सु। पयं कालागाढं। श्याणि भावागाढं। (गा- गम्यते, तस्मिन् सति इदं प्रार्भवति रूपम् । इदमुक्तं भवति-चहा अइनक्कडं च) अर उक्क ति विसूइयाइ, अदिदविसअप्पा कुरप्राप्यकारि, ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यावा वेयणादि य पसूलाइ, तत्थ अम्गी कंदा वा परित्ताण- यस्य ख्यापनार्थ घटाऽऽदिषुचकुर्दशनं भवतीति पूर्व विषयस्य ताइ दायब्धं । एयं नावागाढं । पुरिसागाढे जम्मि विण? ग. भेदनानिधानम्।श्रोत्राऽऽदीनि तु प्राप्यकारीणि, ततो द्रव्यन्छिकछस्स विणासो नापदरिसणचरित्ताऽऽईणं विणासो। (न ह यसंलेषद्वारेण जीवेम सह संबरूमेव विषयं परिच्छिन्दन्तीत्येतुंबम्मि विण गाहा) ताहे तस्स असुद्धेणाविकीर, जाव जी. तदर्शनार्थमात्मभावि भवतीत्येवमिद विषयस्यानेदेन प्रतिपादनव। एयं पुरिसाऽऽगाढं । (गाहा-संजोगदिद्रपाठी) वेजस्समा मकारीप्ति । उक्तं च-"पुठं सुणे सइं, स्वं पुण पासई अपुळं संजोगदिद्वपाठिस्स असर गोयत्यसंविग्यस्स, तादे गीयत्यवे- तु।" इत्यादि । अवधेर्दशनमवधिदर्शनम् । अवधिदर्शनिनोऽ. ज्जस्स जा पाहुझिया कीर एहाणभोरणचोयणादतं सहहह। बधिदर्शनाऽऽधरणकयोपशमसमुद्न्ताऽवधिदर्शनलब्धिमतो पयं तितिगिच्चागाढं। (गाहा-होज्ज सहाय)सहाया चा से जीवस्य सर्वरूपित्रव्येषु नवति, न पुनः सर्वपर्यायेषु, यतोऽवधेनत्थि अवत्तक्या सुसेण पादोसा य हिंममाणस्स चा पगा- रुतकृष्टतोऽप्येकवस्तुगताः संस्येथा असंख्येया वा पर्याया गियरस ताहे पगत्य प्रत्या,पगत्थ अत्यंतो अपायचित्तो जाव विषयत्येनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणिती, रूपरसगसहाप न लभ पानग्गे । (प्यऽसहायागादगाहा)जावंति पच- न्धस्पर्शल कणाश्चत्वारः पर्याया इत्यर्थः । उक्तं च." दवाओ माश्याश्रो, जावंति पमिसेवणाओ मुलुत्तरगुणेसु, तापो एपसु असंखेज्जे, संज्जेश्रा वि पनवेलहा ।दो पज्जवे दुगुणिए, सत्तसु कारणेसु सुद्धसु सुद्धाओ, एएसु सत्तसु कारणेसु म लद य पगाल दवाओ ॥१॥" अत्राऽऽह-ननु पर्याया विशेषा अप्पत्तेसु करेइ असुद्धाओ । एसदसणकप्पो ।" पं० चू। उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव दसणकुसीन-दर्शनकुशील-पुं० । कुशीलशब्दप्रदर्शितस्वरूपे तद्विषयत्वात्कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, कुशीलभेदे, महा ३ ।
साधूक्तं केवलं पर्यायैरपि घटशरावोदश्चनाऽऽदिनिमृदादंसपखवग-दर्शनकपक-पुं० । पदैकदेशे पदप्रयोगात् दर्शनमो.
दिसामान्यमेव तथा तथा विशिष्यते, न पुनस्तेन एका
न्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्यं, गुणीनूतास्तु विहनीयस्य क्षपके, कर्म० ५ कर्म० । दर्शनमोहनीयकये, क्षयो
शेषा अप्यस्थ विषयी भवन्तीतिस्थापनाथोंऽत्र तदुपन्यासः, पशमे च । स्था• १ ग.।
केवलं सकलदृश्यविषयत्वेन परिपूर्णदर्शनं, केवलदर्शनिनस्तदसणगुणप्पमाण-दर्शनगुणप्रमाण-न । गुणप्रमाणनेदे,अनु।
दावरणकयाऽऽविभूततद्वन्धिमतो जीवस्य सर्वव्येषु मूर्त्ताअथ दर्शनगुणप्रमाणमाह
मूर्नेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायकानं तु तथाविसे किं तं दंसणगुणप्पमाणे?। दमणगुणप्पमाणे चनबिहे | धक्षयोपशमपाटवात् सर्वदा विशेषानेव गृहउत्पद्यते, न सामा. पस्मत्ते । तं जहा-चक्रवदंसशगुणप्पमाणे, अचक्खुदंसण- न्यम्, अतस्तदर्शनं नोक्तमिति। तदेतदर्शनगुणप्रमाणम् । अनु०॥ गुणप्पमाणे, मोहिंदसणगुणप्पमाणे, केवसदसणगुणप्प
दसणग्गह-दर्शनग्रह-पुं० । मताऽऽग्रहे, पो० ११ विव० । माणे । चकावुदसणं चक्खुदंसणस्स घपडकमरहाऽऽइएम
('णाण' शब्नेऽस्मिन्नेव भागे १९८१ पृष्ठे गतमस्य विवेचनम) दवेम, अचक्खुदंसणं अचखुदसणस्स प्रायनावे, ओ
दंसणचरितमोह-दर्शनचारित्रमोह-पुं० द्विरूपमोहनीये कर्म.
णि, प्रश्न ननु चारित्रमोहस्य देतुमैथुनमिति प्रतीतम् । तदाहहिसणं ओहिदसएस्स सनरूचिदहिं, न पुण सम्बप.
"तिब्वकसाओ बहुमो-हपरिणोरागदोस मुत्तो।" प्रश्न जवेडिं, केवलदसणं केवलदंसस्स सम्बदबोहि अ, स- आश्रद्वार। नपजवेहि अ। सत्तं दंसणगुणप्पमाणे।
दंसाह-दर्शनार्थ-त्रि दर्शनं तवानां श्रद्धानं, तदर्थे वस्तुनि, (से किं तदसणगुणप्पमाणे इत्यादि)दर्शनाऽऽवरणकर्मक्कयो । स्था०५ ना० ३३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org