________________
(२४२७) अभिधान राजेन्द्रः ।
दंसण
दर्शनम् । कर्म० ४ कर्म० । दर्शनाऽऽवरणकर्मक्षयोपशमाऽऽदिजे सामान्यमात्रग्रहणे, अनु० । स्था० ।
सणावर णिज्जे दुबिहे पण ते । तं जहा- देस दंसणावरसव्वदंसण्यावर पिज्जे 1
पिजे,
दर्शनं सामान्यार्थबाधरूपमातृणातीति दर्शनाऽऽवरणीयम् । उक्तं च- "दसपसीले जीवे, दंसणघायं करे जं कम्मं । तं पमिहारसमाणं, दंसणवरणं नवे जीवे ॥ १ ॥ " ( देस त्ति ) देशदर्शनाssवरणीयं चक्षुरव धिदर्शनाऽऽवरणीयम् । सर्वद शनावरणीयं तु निकषापञ्चकं, केवलदर्शनावरणीयं चेत्यर्थः । स्था० २ ना० ४ उ० । सूत्र० । सामान्यविशेषाऽऽत्मके वस्तुनि, सामान्याऽऽत्मके बोधे, कर्म० ४ कर्म० । श्र० । श्राचा० । मं० । निर्विशेषविशेषाणां ग्रहणे श्र० म० २ ० | नं० । "पासह त्ति इंसणं, जं सामन्नम्ग्रहणं तं दंसणं, श्रागारमित्यथेः । " नं० । विशे० । ( "जं सामणगहणं, दंसणमेचं विसेलियं नाणे । " ( सम्म० १ गा० २ काण्ड ) इति व्यपय्यायास्तिकनययोर्मतेन 'उनओग' शब्दे द्वितीयभागे ८६० पृष्ठे चिन्तितम् ) चक्खु चक्खू श्रोही, केवनदंसण अणागारा । (१२)
देशावधिदर्शन केवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्र चक्षुषा दर्शनं वस्तुलामान्यांशाऽऽत्मकं ग्रहणं चक्षुदेशनम्, अचक्षुषा चक्षुर्वर्ज शेषेन्द्रियचतुष्ट येन मनसा च यदर्शनं सामान्यांशाSSत्मकं ग्रहणं तदचतुर्दर्शनम् अवधिना रूपिद्रव्यमर्यादेया दर्शनं सामान्यांशग्रहणमधिदर्शनम्, केवलेन संपूर्णवस्तुतस्वग्राहक बोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनमिति । किंरूपारातानि दर्शनानि ?, अत आह-अनाकाराणि सामान्याऽऽकारयुतत्वे सत्यपि न विद्यते विशिष्ट व्यक्त आकारो येषु तान्यनाकाराणि । कर्म० ४ कर्म० । अष्ट पं० चू० | प्रब० । अवलेकिने, पिं० । पञ्चा० । श्रात्मनः प्रकटने व्य०१ उ० । दंसण कप्प - दर्शन कल्प - पुं० | कल्पभेदे, पं० भा०
एत्तो वच्छामि दंसणे कप्पं । सक्खणं तू, जिणोवदिट्ठेसु जावे तु । उवगतक्ळक्कायस्सा, आयरियपरंपरागते अत्ये ।
गाढकारणे, सदसु पिवेसणं तत्थ । छक्काए सदद्दितं इ-मण पुणो त्रि सद्दयन्त्रं । आगाढमणागाढे, आयरियच्वं तु जं तत्थ | दवै खेत्ते काले, जावे पुरिसे तिमिच्छ असहाए । एतेहि कारणेहिं, सत्तविहं होइ आगाढं । एमादीया वृष्टी, एगुत्तरिया य होति दव्वाणं । औपत्यगपरिहाणी, दव्त्रागा विद्यालाहि । जंपेति पुणो वेज्जो, सच्चिनं दुल्झनं च दव्वं च । अमितो अत्यति, उद्दिसिडं जाव सो गति | जाहे उद्दिडाली, ताहे श्रमत्यहाणिए भणति । अह करेमो जोगं, अलं एक्स्स किं कुणिमो ? | एवं तु हावयंता, खेत्तं कालं च भावमासज्ज |
Jain Education International
दंसणकप्प
ता जूढ़ती जाव तु, संभे जेसिं तु दव्वाणं । ग्रह पुए भज्ज एवं प्रवस्तमेतेहि कजदव्वेहिं । एतं दव्त्रागाढं, तहिं जए परणगहाणीए । खेत्तागाढं इणमो, असती खेत्ताण मासजोग्गाणं । असिना अन्नत्था, एदीत्रया होज्ज रुषा तु । आयरियादिश्रहारग, अहवा अन्नत्थ सावया होज्ज । अंतर जहिं च गम्मति, वाल्ला तर तेा खुत्तियं वा वि । एते हि कारणेहिं, खेतागाढम्म एरिसे पत्तो । अत्यंति असदभावा, एगक्खेत्ते वि जयणाए । कालस्स वा चि असती, वासावासे वियारणा पत्थि । एतेहि कारणेहिं, कालागाढं वियाणाहि । वासाजोग्गं खेत्तं, पडिलेहित्ता तु कालो बहुए । वच्चताण य अंतर - वासं तू विडिनु पवत्तं । महरं चंडवरखेत्तं, ताहे तं चैत्र पुव्वखेत्तं तु । गंतू वसती वामं, समतीते बीतिदमरातं । अतिकमं व दुक्खं, अप्पा वा वेदणाभए प्रभु । एतेहि कारणेोदें, भावागाढं वियाणाहि । अन्नुकममूलाऽऽदी, अहिरुक्काई तु वेद अथा | तत्थऽग्गितावणाssदी, दाहच्छेदोवगाढाऽऽदी । जम्मिलिडे गच्छस्स विणासो तह य णाणचराणं । एतेहि कारणेहिं, पुरिसागाढं वियाणाहि । तस तु सुकाने, जावज्जीवं पिहोति सुद्देणं । कायन्त्रं तू शियमा पुरिसागाढं भत्रे एतं । जेण कुल आयत्तं तं पुरिसं आदरेण रक्खाहि ।
हु बम्म विट्टे, अरया साहारगा होति । संजोगदिपाठी, फासुगनवदेसासु जो कुसलो । एतारिसस्स असती, गायन्त्र तिमिच्छमागाढं ॥ मज्जणतूलिविभासा, अरणे पाउरणए य पाणे य । केमियाण पदाणे, अन्नध वत्तो गिलाको तु ॥ उज्जव सहावरहितो, अव्वत्ता वावि अहब असमत्या । एयसहायागाढं, तम्हा मुखी स विहरेज्ज ॥ जावंति पवयणम्पी, षमिसेवा मूलमुत्तरगुणेमु । ता सत्तसु सुद्देसुं, सुखमसुद्धा मुद्देसु || आगाढमागाढे, एवं जं जत्य होति करणिज्जं । तं तद सद्दहमाणे, दंसणप्पो भवति एसो || पं० ना० । इयादिंसणप्पो । तत्थ गाहा (छकाए) बक्कासु विसुनगएसु मम सहियवं, जो श्रयरियपरंपराए आगो अत्थो, आगाढे गाढे य श्रायरिज तं सद्दहियवं तत्थिमाणि सत्तागाढा । गाहा - (०वे खेत्ते ) दव्वे ताव वेजो पुच्छ्रियवो जात्र याणिदव्वाणि उब इस तात्रयाणि न पडिसेविजीत । जहाएवं श्रम्ह न कप । जाहे नवइद्वाणि तांडे व मंथरपरिहाणी| गाढ़ा (एगादीम) एगाईए बुद्दीप अम्हे करे, जो
For Private
Personal Use Only
www.jainelibrary.org