________________
दसण
सम्यग्दर्शनमेरमाह
सम्मर्दसणे सुविहे पत्ते । तं जहा- सिग्गसम्मदंसणे चेद, अजिगसम्म व
(२४२६)
अभिधानराजेन्द्रः |
-
सिग्गसम्पदंस दुविटे पन्नते । तं जहा परिवाई चैत्र, अपमिचाई के | अभिगम्यले दुनि पद्मने । तं जहा पडिवाई व अपटिवाई चेत्र ।
1
सम्मादि) निसर्गः स्वनायोऽनुपदेश इत्यनथतरम् अभिगम गुरूपदेश दिरिति तथा कमेण मध्देय भरतदिति (यादि) प्रतिपतनशी प्रतिपाति सम्यग्दर्शनोपशमिकं वा प्रतिपाति ज्ञातियां क्रमेण लक्षण-पशमणिमनुषिस्वानुदर्शनमनीयस्य चोपशमादीपशमिकं भवति, यो वाऽनादिमिध्यादृष्टिरकृत सम्यक्त्वमिध्यात्व मिश्रामिचानशुद्धाशुद्धमयरूपमिच्या स्वपुत्र विपुजीक एवा मिथ्यादर्शनो कृषक सम्प्रतिपद्यते तखोपरा मिकं जयतीति । कथम् ह यहस्य मिथ्यादर्शनमनीयमु तदनुभवेनैवोपणम् अन्यश्च मन्दपरिणामता नोदितम् ब तस्तदन्तमुदुमात्रमुपशान्तमास्ते विटम्भितोयमित्यर्थः । तावन्तं कालमस्या पशमिक सम्यक्त्वलाभ इति ।
,
श्राह च
"नवसामग सैढिगय-स्स दोति नवसामियं तु सम्मतं । जो वा अकपतिपुंजे अवियमि सदर सम्म ॥ १ ॥
मी अदज्य सेसमच्छ । अंतोमुत्तकालं, उवसमसम्मं लहर जीवो ॥ २ ॥ " इति । अन्तर्मुद मात्र कालत्या देवाय प्रतिपातित्वम्। यचानन्तानुष न्युये भीपशमिकसम्यत्वात्प्रतिपततः सस्यादमुच्यते तदपशमिकमेव, तदपि च प्रतिपात्यैव जघन्यतः समयमात्रस्वात्, उत्कृष्टतस्तु षडावलिकमानत्वादस्येति । तथा इह यदस्य मुद्दतीर्ण चानुदतदुपशान्तम उपशास्त्रं नाम विभितोयमुपनीत मिथ्यामा ि योपशमस्वभावमनुभूयमानं कायोपशमिक नप शर्मिकेऽपि यया कोपरामश्चत चेहापीति को नयोविंशेष है। उच्यते-अयमेव हि विशेषो यदि वेद्यते दलिकं, न तत्र, इह हि क्षायोपशमिक पूर्वमुदेति बेचते कांयते ब औपशमिके तूदयविष्टम्भन मात्रमेव । श्राह - मिच्कुले ज मुदिष्यं तं वीं अणुदियं च तवसंतं । मीसीनावपरिणय, बेइज्जतं खओवसमं ॥ १॥" इति । एतदपि जघन्यतोऽन्तर्मुहूर्त स्थिनित्वात् उत्कर्षतः सागरोपमस्थितिकत्वाच्च प्रतियासीति पकस्य सम्यग्दर्शनलिनु नरूपं पेदकमित्युच्यते तदपि कायोपशमिकत्वात्प्रति पात्येवेति । तथा मिथ्यात्वसम्यग्मिथ्यात्व सम्यक्व मोहनीयतयात् कायिकमिति आह च खीछे इंसणमो नवनियाणमासम्म खाइये दो ॥ १ ॥ " इति । इदं तु कायिकत्वादेवाप्रतिपाति । श्रत एव सि. नुवर्त्तते ।
Jain Education International
मिच्छादंसणे दुविहे पाते । तं जहा - अभिगहियमिच्छादंसणे चैव, अभिग्ग हियमिच्छादंसणे चैत्र ।
अ
स
भिग्गमिच्छा दुविड़े पहने। तं जहा सजव सिए चैव, अफज्जवसिए चैव । एवमभिग्गहियमिच्छादं
स
,
(मिच्छासणे इत्यादि ) अभिग्रहः कुमतपरिग्रहः, स यत्रास्ति तदाभिग्रां सद्वीपरीतमनभिप्राकमिति । (अभिय हियेत्यादि ) आजिग्रहिक मिथ्यादर्शनं सपर्यवसितं सपर्यव सां सम्यक्त्वा यस्य सम्यक्त्वाप्राप्त तथ्यमिवाश्वमात्रमध्यतीतकालतयानुवृत्वाऽभिग्रहि कमिति
पश्यते ॥६॥ अभिनित्यस्य सपर्यवसितम् इतरस्याऽपर्यवसितमिति । स्था० २ ठा० १० आ० म० /दर्शनं त्रिविधम्। तद्यथा मिथ्यादर्शनं सम्पर मध्यादर्शनम सम्यग्दर्शनं च । आ० म० १ ० १ खरम | दर्शनं मिथ्यात्वमिसम्यक्त्वदारित्रविधम् विशेष हाथियोपशमिक पशमिकमेवादर्शनं विविध बहुचधिकेवल दर्शन मे दाद्ददर्शनं चतुर्धा । विशे० । औपशमिकसास्वादनक्कायोपशमिकायिकमंदा०ि ० ० भा०
1
दर्शनस्य सप्तविधया
सचपि सो पाते। जहा सम्मम ये, मिच्छ सम्पामिच्छादंसणे, चक्खुदंसणे, भचक्खुदंसणे, मोहिदसके।
,
"सणे" इत्यादि सुगमम्न सम्यग्दर्शनं सम्म दर्शनमात्समिध्यादर्शनं मिश्रमिति । एतच्च त्रि विधमपि दर्शन मोहनीयभेदानां कषयोपशमोदयेभ्यो जायते, तथाविधयचिस्वभावादि तु दर्शनाऽध्वरथीयभेदचतुष्पस्य यथाजनं क्षयोपशमरूपाभ्यां जायते सा मान्यग्रहणस्वभावं चेति । तदेवं श्रद्धानसामान्यग्रहणयोदेर्शनशब्दवाच्यत्वाद्दर्शनं साधकमिति । अनन्तरं केवलदर्शनमुकं, तच्च छद्मस्थावस्थाया श्रनन्तरं भवतीति । स्था० ७ ० । अष्टविधत्वम्.
विदे दंसणे पाते । तं जहा सम्मदंसणे, मिच्छदंसणे, सम्मामिच्छदंसणे, चक्खुदंसणे० जात्र केवलदंसणे, सुविणदंसणे ।
"अविहे दंसणे" इत्यादि कण्ठ्यम् । केवलं स्वप्रदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । स्था० ८ ठा० | पं० ना० । कारकरोचकदीपकभेदाद्वा दर्शन त्रिविधम् (मे'' फुटीभवन्ति, सम्यक्त्वदर्शनस्य यरमिह दर्शनादेश स्पर्शनीय
व्य बसाये, व्यवसायांशत्वात्तस्य । स्था०३ ना० ३ उ० । 'दृशिर् प्रेक्षणे, दृश्यते सम्यक् परिज्ञायते सावद्यमनेनेति दर्शनम् । चारित्रे, श्रनेकार्थत्वाद्धातूनाम् । संथा० । सम्यक्त्वनायकशात्रे, आव० ४ ० । स्था० । शास्त्रमात्रे, विशे० दर्शनविशोध के सूत्रे, व्य० १ उ० | बृ० । उत्त० । " गोविंद निज्जुत्तिमादी इंसणं ।" नि० ० ११ उ० । श्रभिप्राये, उपदेशे, आचा० १ ० ३ अ० ४ उ० । दइते सामान्यरूपेण वस्त्विति दर्शनम् उत्त० ८ म० । दृश्यते विलोक्यते वस्त्वनेनेति दर्शनम् । यद् वा-दृष्टि
For Private & Personal Use Only
www.jainelibrary.org