________________
दतवाणिज्ज
जीवनं तस्मिन् प्रव० ६ द्वार ध० र० । श्राव० आ० चू० श्रा० । पञ्चा० । दंतवेषणा दग्वेदना-खी० दस्तायाम् जी ३ प्रति०
1
। भ० ।
(२४२५) अभिधानराजेन्द्रः ।
४ उ० ।
दंतसेढी - दन्तश्रेणी - स्त्री० । दशनपङ्कौ, जं० १ बक्ष० औ० दंतसेणी-दन्तश्रेणी खी० 'दंतसेड़ी 'शब्दार्थे जं०२ पक्क इन्तानां मलनिःसारणसाध
,
सोग- दन्तशोधनक-न० ने उपकरणभेदे, पं० भा० पविरलदंतो थेरो, सेच्छाऽऽदीणं तु दंतलग्गाएं । सेवादारतिसारिय- रक्खडारोड सोडणयं ॥
मादिसुं चिय, पिप्पलतो विकरणड कंदाणं । माणाहिगवत्यादी पगासमुदजाणकरवाडा | पं० भा० "तसोमास [सि।" (२७) मकारोऽलाक्षणिकः अपिशब्द गम्यमानत्वादन्तशोचना उद्देश्यतिष्यस्य भास्ताम
० ।
न्यस्य । ( 29 ) ३० १६ म० । दंतामय - दन्ताssमय-पुं० । दन्तरोगे, नि० ० ३ दंतार-दन्तकार - पुं० । दन्ताशल्पिनि प्रज्ञा०] १ पद । दंति ( ) दन्तिन्पुं० हस्तिनि
वनस्पतिभेदे, प्रज्ञा० १ पद दंति पुं० देशी शासके, ३० ना०५ वर्ग ३४ गाया। दंनिंदिय दान्तेजिता
१७ मोकाशीकादिकं वि
दैनिक दन्तिक-म०
।
धं दन्तखाद्यकं तस्मिन् ०१०१ ०नि०० ०" मंसनिवित्तिकाचं, सेवर दंतिकथं ति । " पं० ६० १ द्वार । इंतिक चुप-दन्तिकचूर्ण पुं० सम्म दिखान्छे, "तिक यदन्तिकं
पूर्णमा
था" तिकचूर्णस्तललोहः । तु मोदकादिवाद्यक चूर्णम् ।
बृ० १ उ० ।
दंतियां - दन्तिका स्त्री० । गुल्मभेदे, प्रशा० १ पद । दतिलिया- दन्तवती स्त्री०/ पत्रकाऽऽलय प्रामवास्तव्यस्य स्कन्दकनाम्नो प्रामकूरपुत्रस्य दास्याम् आ० चू. १ अ० । मा० म० । दंतुक्खनिषदन्तोत्खनिक ५० फलनोजिए, नि० १०३
वर्ग ३ म० । औ० । भ० । दंतुङ- दन्तोष्ठ - पुं० । दन्तानामोष्टयोका समाहारे
10126
Jain Education International
० १ ० नव
स्वा०
दंतुर - दन्तुर त्रि । उन्नता दन्ताः सन्त्यस्य, दन्त-उरच् । उन तदन्तयुके, उन्नताssनते विषमस्थाने च । चाच●। आ० म० । दंद-न्- पुं० । शीतोष्णाऽऽदिषु द्वा०२२ द्वा० । समुच्चयप्रधा ने समासभेदे, अनु० ।
से किं वंदे ? दंदे-दन्ताथ ओष्ठौ च दन्तोष्ठम्, स्वनौ च उदरं च स्वनोदरम्, न च पात्रं च वस्त्रपात्रम्, अमहिषध अश्वमहिषम् हि नकुलथ अहिनकुलम् । सेचं दंदे |
६०७
दंसण
समुपधानो इन्द्रः दस्ताोष्ठी च दन्तोष्ठम, स्तन उदरं च स्तनोदरमिति प्राण्यङ्गत्वात् समाहारः । वस्त्रपात्रमियादतिवाद पुनः शाश्वत याम्यप्युदाहरणानि भावनीयानि अनु
दंभ-दम्न- पुं० । मायया परवञ्चने, सूत्र० २ ० २ श्र० । सन स्त्रीला भेदे, कल्प० ७ ॠण ।
दंभग-दम्नक-१०
तलशलाकाभिः परशरी
अङ्का उत्पाद्यन्ते तेषु विश० १ ० ६ श्र० । घञ्चने च । प्रय० २ द्वार ।
1
दंभवहुल-दम्ब०ि दस्तो मायया परपञ्चनं दुकटे, सूत्र० २ ० २ भ० ।
दंनुब्जव-दम्भो छिननाश । ध० १ अधि० । दंनोलि-दम्मोक्षि-पुं० [दति यति-निः।
वाच । वज्रे, अत्रे, प्रति० अ० । दंसन्धा प्रवर्तने, दशेद-सदक्खनाः ॥ ८ | ४ | ३२ ॥ इति दृशेपर्यन्तस्य एते त्रय आदेशाः स्युः । “दावर । दंसइ । दक्खव । दरिसइ । " दर्शयति । प्रा० ४ पाद ।
"
दंश-पुं० । दन् श अच् । " शपोः सः " ॥ | १ | २६० ॥ इति शकारस्य सकारः । दंशः । प्रा० १ पाद । वनमक्किकायाम्, आचा० १ ० ६ श्र० ३ उ० । भव० । उत्तः ।
दन्श करणाऽऽदौ घञ् । कर्मणि, मर्मणि, दोषे, खएमने, सपऽऽघाते, दन्ते च । वाच० ।
-
दर्श-पुं० | दर्शनं दर्शः । सम्यक्त्वे, आ० म० १५० १ ख । दंसण दर्शन न दृश्यन्ते श्रयन्ते काय या जीवाद पदार्थां अनेनास्मादस्मिन्वेति दर्शनम् । श्- स्युद्। "शे-र्ष तप्तबज्रे वा " ॥ ८ । २ । १०५ ॥ इति र्शस्य संयुक्तास्यान्त्यव्यज्जनात् पूर्वमिकारी था। "दरिस स" प्रा० २ पाद दृष्टि दर्शनम् । सम्यक्त्वाऽपरपये दर्शनमोहनीययाऽऽयाविनेनात्मपरिणामे, "इसणे । स्वा० १ठा० | सोपाधिभेदादनेकविधमपि श्रद्धानास्यादेकम एकजीवस्य बैकदा एकस्यैव माचादिति । नन्ववबोधसामान्याद् ज्ञान सम्यक्त्वयोः कः प्रतिविशेषः १, उच् रुचिः सम्यक्त्वं, रुचिकारणं तु ज्ञानम् । यथोक्तम्- "नाणमवायसिमि जो देहाओ (१) तह तच सम्म रोज जेण तं नाणं ॥ १ ॥ " ० १ ० । दर्श० । श्रचा० । सूत्र० । उत० । झा० । चौ० । ध० र० । अव० । ६० । ० । संचा० द्वा० प्र० । प्रथ० प्रा० म० । स० । श्रातु० । श्रोघ० । नं० ।
सम्यक मिथ्याभेदाद् विविधं दर्शन
दुवि दंसणे पते । तं जहा सम्मदंसणे चैत्र, मिच्छादंमणे चैव ।
56
-
० खनामध्याते राजनि यो हि महा
दुबिदेस" इत्यादि सप्तसूत्राणि सुगमाम्येच न दृष्टिर्दर्शनं तयेषु रुचिः, तच्च सम्यगविपरीतं जिनोकानुसा रि, तथा मिथ्या विपरीतमिति ।
For Private & Personal Use Only
55
66
www.jainelibrary.org