________________
(२४२४) दंडविज्जा अभिधानराजेन्डः।
दंतवाणिज्ज दंमविजा-दएडविद्या-स्त्री.वंशदएडाऽऽदिपर्वसंख्याफलक- | प्रा . म०। इन्द्रियजयसम्पन्ने, व्य०१०। समय, स्था० थने, उत्त० १५ मा
७ ठा। वश्यन्छिये, धर्मध्यायिनि च । सूत्र०१ भु०११ अ.। दमवीरिय-दएडवीर्य-पुं० । भरतचक्रवर्तिवंशोद्भवे भरता.
पर्वतैकदेशे, दे० ना०५ वर्ग ३३ गाथा। सप्तमे स्वनामख्याते नृपे, स्था० ८ ठा0। आवाआ. चू०।।
| दंतकम्म-दन्तकर्म-न । दन्तपुत्तालिकाऽऽदिषु, प्राचा० २ श्रु
। १० ४ अ०। दंमसत्थपरिजम-दाडशस्वपरिजीर्ण-पुं० । दएका वेत्रदण्डा. ऽऽदयः, शस्त्राणि खनाऽऽदीनि, ताभ्यां परिजीणे समन्ततो
दंतकलह-दन्तकलह-पुं० । वाग्युके, " अदन्तकलदो यत्र, तत्र दुर्बलभावमापादिते, दश० ६ ० २ ० ।
शक्र ! वसाम्यहम् ।" सूत्र०१ श्रु० ३ ०२०। दंडममायाण-दएमसमादान-न० । समादीयते कर्म पभिरिति
दंतकुंमी-दन्तकुण्डी-स्त्री०। हडनाजने, नकारोऽनाकणिकः। समादानानि कर्मोपादानहतेवा, दण्डा एच मनोदएमाऽऽदयः
तं०। प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दरामसमादानानि ।
| दंगकुमी-दन्तकुटी-स्त्रीय दंष्ट्रासु, तं ।। कोपादानहेतुषु प्राणव्यपरोपणाध्यवसायरूपेषु मनोदएकाss. | दंतणिवाय-दन्तनिपात-पुं० । दशनच्छेचरूपेऽसंप्राप्तकामे, द. दिषु, जी३ प्रति०२ उ०।दएमयतीति दएमा पापोपादानसं श०६०। कल्पः, तस्य समादाने ग्रहणे, सूत्र २ भु० २० । प्रति। दंतधावण-दन्तधावन-न० । दन्तकाष्ठे, नि० चू० ३ उ० । भाचा०। प्रा० चू०।
( दन्तधावनविधिः ' एहाण ' शमेऽस्मिन्नेव भागे २१६३ दंमायश्य-दएडाऽऽयतिक-jo।दएडस्येषाऽऽयतिर्दीर्घत्वं पाद| पृष्टे गतः) प्रसारणेन यस्यास्ति सदएमाऽऽयतिकः । स्था. म. दंतप्पक्खालण-दन्तमलालन-न० । दन्ताःप्रकाल्यन्ते अपगतउ०। प्रसारितदेहे, स्था० ७ ग । मो० । सूत्रः ।
मलाः क्रियन्ते येन तद्दन्तप्रकासनम् । दन्तकाष्ठे, सूत्र.१ श्रु. दंमायत-दएमाऽऽपत-पुं०।दएमवष्टिवदायतो दीर्घो दएमा-1
४०१उ०। प्राचा० अनु०।। ऽऽयतः । भून्यस्ताऽऽयतशरीरे, पश्चा०१८ चित्र० स० दतप्पहावण-दन्तपधावन-न । अगुल्यादिना क्षालने, दप्रव०।
श० ३०। दंमारक्खिग-दएकाऽऽरतिक-पुं० । दरामधरे, नि. चू. दंतपाय-दन्तपात्र-न० । दन्तनिर्मिते पात्रे, प्राचा०२ ० १ "दंडधरो माऽऽरक्विगो दंगहियम्गहत्थो सबतो अंते- चू० ६५० १.।। बरं रक्खर, रमो वयणेज त्थिं पुरिसंवा अंतेपुरं जीणेति, दंतपुर-दन्तपुर-स्वनामख्याते दन्तवक्रस्य राझो नगरे, व्यक पवेसेति वा । एस दमाऽऽरक्खिगो।" नि० चू०४०। १ उ० । उत्त। श्राव। श्रा• कानि0 चू० । प्रा० चू० । दंमासणिय-दएमाऽऽसनिक-पुं० । दमस्येवाऽऽयतं पादप्र-दंतमणि-दन्तमाणि-०। प्रधानदन्ते, हस्निप्रभृतीनां दन्तजे सारणेन तद्दीधैं यदासनं तहण्डाऽऽसनं,तदस्यास्तीति दएडा- मणौ च । प्रश्न ५ संव.द्वार ।
सनिकः । भासनविशेषाभिग्रहवति, पृ० ५ उ० । दंतमल-दन्तमझ-पुं० । दन्तकिट्टे, नि० चू०३ उ० । दांड (ण)-दण्डिन-पुं० । दरामधारिणि, जं० ३ वक्षः ।
१० दंतमममइन-दन्तमसमलिन-न । दन्तमनमत्रीमसे, तं• । औ० । दशा । सूत्रकनके, दे. ना०५ वर्ग ३३ गाथा ।।
दंतमान-दन्तमाल-पुं० । दुमजातिविशेषे, जं. २ वक्षः। दमिय-दएिमक-पुं० । राजनि, व्य०४०।३०। करणपती च । व्य०१ उ० । स्था०।।
दंतवक-दन्तव-पुं। दन्तपुरराजे, यद्भार्यायाः सत्यवत्याः
दन्तमयसोधकरणे दोहदो जातः,तनगर एव धनमित्रवणिम्भादंदिया-दएिमका-स्त्री० । लेखोपरि राजमुद्रायाम, बृ.१००।
यायाः धनश्रियास्तथैव दोहदं पूरयितुकामस्य दृढमित्रस्य दमुका-दण्डोत्कट-jo 1 दएम आझा,अपराधिदएमनं वा, से
बन्धमाप्तस्य मुमोचयिषुर्धनमित्रो यथातथं वदन मुक्तो राजन्यं वा उत्कटः प्रकृष्टो यस्य, तेन वोत्कटो यः स दण्डोत्कटः।। कुवात् । व्य०१० । नि०चू० । भाव० । उत्त०। प्रा. ०। उत्कटभेदे, स्था० ५ ठा०३ उ० ।
(इति आलोचनायो' पच्चिस' शब्दे व्याख्यास्यते) दामोत्का-पुं० । दरामेन उत्कलति वृद्धिं याति यः स द-दंत (पा)वण-दन्तपावन-न० । दन्ताः पूयन्ते पवित्रीक्रियन्ते रामोत्कलः । उत्कटभेदे, स्था० ५ ठा० ३ ००।
येन काष्ठखएमेन तद् दन्तपावनम् प्रव०४ द्वार। दन्तमलापकर्षक दंत-दन्त-पुं० । दशने, "दशनानि च कुन्दकविकाः स्युः।"दे०।णकाष्ठे, उपा०१ अ० दश० । दशननिर्वेपनकाष्ठे यष्टिमध्वादी, श्राचा । (साधोदन्तघर्षणाचारनिषेधः 'अणायार' शब्दे
पञ्चा. ५ विव० । स्था० । दर्श० । प्रथमभागे ३१२ पृष्ठे उक्तः)
दंत(पा)वणविधि-दन्तपावनविधि-पुंगदम्बमलापकर्षणविधी, दान्त-०। दाम्यतीन्द्रियाऽऽदिदमं करोतीति दान्तः । दश ०१ अग('प्राणद' शब्दे द्वितीयजागे १०६ पृष्ठे विस्तर.) १०अ० पापेभ्य उपरते, व्य०१० उ. इन्डियनोइन्डियदमने, दंतवाणिज्ज-दन्तवाणिज्य-ना दन्ताऽऽश्रितं दन्तविषय वाणिनज्ञा० १ श्रु०१४ ० । सूत्र। जितेन्द्रिये, शा.१ धु०१४ | ज्यम। दन्तऋयविक्रययो, ध०२ अधिक। यत्र प्रथमत एव पुलिअ०। सूत्र० । दश०। प्रश्न० । उत्त। व्य। प्राचा०। ग०। म्दानां दन्ताऽऽनयननिमित्तं मृल्यं ददाति, आकरे वा गरवा स्वयं क्रोधाऽऽदिरहिते, उच०२ अ०भाजपशान्ते, सूत्र०१ श्रु.६ क्रीणाति,ततस्ते वनाऽऽदी गत्वा तदर्थ जन्ति तद्विक्रयपूर्व यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org