________________
दंडपाग
तथा वर्षाकाले विदएकको गृह्यते, यद् यस्मात् लघुको भवति, ततः कल्पान्तरितः कल्पस्याभ्यन्तरे कृतः सुखेनैतन्नीयते जनभयेन यथाकायेन न स्पृश्यत इति ॥ ६८० ॥
( २४२३ )
अभिधान राजेन्द्रः ।
इदानीमेतेषां दण्मानां शुभाशुनस्वरूपप्रतिपादनायाऽऽहविसमा वकमाई, दस य पव्वाइ एगवन्नाइ |
दंडे पोलाई, सुहाइँ सेसाइँ अमुहाई || ६८१ ॥ पूर्वोपदके पर्याणि धिमयानि पानि नियतीतिसम्बन्धमाणिक पाच तथा दश दशसंख्याति तथा वर्तमानानि उप परि प्रवमानानि । तथा एकवर्णानि न पुनचित्रलकानि । तथा(अपोलाइ ति) अशुचिराणि निविदामीत्यर्थः एवंविधविशेषण शिव मसृणा वा दण्डका यतिजनस्य प्रशस्ता इति भावः । ( सेसाई असुदाई ति ) पाणि पूर्वीकविपरीतस्वरूपाणि पर्याणि अशुभान्यप्रशस्ता मोतिकादिपर्वणां च शुभाशुभफलमित्यमोघनिर्युताषुकम् । यथा
एगफ पसंति, दुवा कलहकारिका । तिपव्वा लाजसंपन्ना, चउपचा मारणंतिया ॥ १ ॥ पंचफवा उ जा लड्डी, पंथे कलहनिवारिणी ।
पाप श्रायको, सन्तपव्वा निरोगिया ॥ २ ॥ अपवा असंपत्ती, नवव्या जसकारिया | दसपब्वा उ जा लट्ठी, तहियं सव्वसंपई ॥ ३ ॥ " इति । प्रब० ०१ द्वार | पं० ना० ।
|
जे जिक्खू दंमगं वा लडिया अवहेलणयं वा वेणुसइयं वा सयमेव परिघट्टवा, संठवे वा, अम्माइवेएइ वा, परिघट्टतं या संयं वा जम्माश्वेतं वा साइज्जइ ॥ २५ ॥ इदमपि प्रथमोदेशक
।
गाड़ा
दंग विभए वा हि विलट्ठी यतिविधतिविधातु । वेणुमय बेत दारुय, बहु अप्प अहाकमे चैव ॥ १७० ॥ नि० चू० २ उ० |
दंडपरिहार -- दण्डपरिहार पुं० । महत्यां जर्णिकम्बलिकायाम् बृ० १ ० ।
दंरूपह-दण्मपथ-- पुं० । गोदराममार्गे, सूत्र० ।
धे व से दरुपदं गहाय,
अविओसिए पासति पावकम्मी ( ५ )
यथा धन्यधकिलो दण्डपथं गोदकमार्गे प्रभुखोज्ज्वलं गृहीत्वाऽऽश्रित्य व्रजन् सम्यगकोविदतया घृयसे कटकश्यापदाऽऽदिभिः पीयते, एवं केवललिगघानुपशान्तकोषः माध्यधिकरणेोद्दीपकस्तथा । (अविसिय अनुपात पापमनायें कमछानं यस्यासी पापकर्मा, पृभ्यते चतुर्गति संसारे यात नास्थानगतः पौनःपुन्येन पीरुद्यत इति ॥ ५ ॥ सूत्र०१ ०१३ २०
Jain Education International
देवइ
दंरुपासि (ए) दरमपाश्र्श्विन्- पुं०दिएकस्य पार्श्वे दमपार्श्वे तद्विद्यते यस्याऽसौ दण्डपार्श्वी स्वल्पतया स्तोकापराधेऽपि कुप्यतिदण्डं च पातयति यः तस्मिन् दशा० ६ अ० । सूत्र० ।
दंरुपुंण्य दण्डञ्जनक- न० | दरमयुक्तायां संमार्जन्याम्, जं० ॥ वक्क० | सणक हस्त केशरपर्णाऽऽदिशलाका समुदाये च, आ० म०१ अ० १ खराम ।
दंमपुरकम - दण्डपुरस्कृत - पं० । सदा पुरस्कृतद एमे, दशा० ६
--
अ० । सूत्र० ।
कप्पयार-दमप्रकार पुं० [आाविशेषे स०
दमप्रचार पु० सैन्यवियर, स० ।
दंमजी इएमभी स्त्री० [दपरं जीवकर्मसमार भूपावादादिकं, दण्डादिभेतीति दरक भीः। दएकभीते, आचा० १०८
अ० १४० ।
दंमपाइ दयमाऽऽदि पुं० मञ्जानां धरणिपाताऽसुनवायुप्र कृतिषु पिं० ।
० ।
1
दंडय - दण्डक - पुं० | दंरुग' शब्दार्थे, सूत्र० २ ० २ दंगरयण-दमरल-२० खविशेषे भा० ० १ ० ..... ........डर परासणं भये दंडणं चयं वइरसारमध्यं त्रिणासणं सन्बसत्तू सेन्नाणं खंधावारेण खइयरस गुद्दादविसमारगिरिवतर्ण समीकरणं संतिकरणं सु मकर रो हिदमोहर दिव्यमपरि यं गहाय सतट्ठपदे पश्चोक्कर ।" आ० चू० १ ० ।
स्था० । प्रज्ञा० ।
दंडरुइ-दए मरुाचे-पुं०
एतदंरुरुयो । " हिंसन,
प्रश्नः ३ श्राश्र० द्वार ।
दंगलक्खण-दएफलक्षण - न० | दयमस्वरूपनिरूपणे, जं० ।
द एमलकणम्
61
यद्यातपचावितानकुन्तध्वजचामराणाम् । व्यापासीमधुकवर्थ
66
कलाक्रमेणेव दितायदाः (१) ॥ १ ॥ मन्त्रनावदा रोग मृत्यु६ जननाच पर्वभिः 1 व्यादिनिधिकविः कमाद्वारशान्तविरतैः समैः फलम् ॥ २ ॥ यात्रानाश २,
नानाः प्रभूताः ३ वसुधाऽऽगमय । वृद्धिः पशूनामभिचार्थः ६,
यादिष्वयुम्मेषु तदीश्वराणाम् ॥ ३ ॥ जं० २ चक्क० । ० । सुत्र० । औ० स० । ( अत्र विशेषो ' लठि ' शब्दे वीक्ष्यः ) दंतिय-दएझातिक- पुं०। दएको गृहीतो येन स द एमलातः, सुखादिना मिठान्तस्य परनिपातः दात प दातिकत्वात्) स्वार्थिकया। यथा पृथि वीकायिक इत्यत्र । गृहीतदपमे राशि, व्य० १ उ० ।
दंग दण्डपति-पुं० पुनस्तं मयति तस्मिन्
बृ० २३० ।
For Private & Personal Use Only
www.jainelibrary.org