________________
दंड
(२४२२) प्रनिधानराजेन्द्रः।
दमपाणग कः-चित्रकराऽऽदिचित्रितः, सूत्रस्थाभिप्रायोविभूषाभूषिते प्रा- म० । कल्प० । श्रा० चू० । ( कस्य कुलकरस्य कीशी यश्चित्तं भवति ।
दएनीतिरिति 'कुलगर' शब्दे नृतीयभागे ५९३ पृष्ठे उक्तम्) गाहा.
दंमतयविरह-दएकत्रयविरति-स्त्री० । दण्ड्यते चारित्रैश्वर्यावितियपदं गमे, असती अछाणसंजमभए वा। पहारतोऽसारीक्रियते एभिरात्मेति दण्डा युक्तमनोवाक्कायाः, उवहीसरीरतणगे, पमिणीए आणमादीणि ॥ १०४ तेषां त्रयं तस्य विरतिरशुनप्रवृत्तिनिरोधः । दर्युक्तमनोवाकाय. अमेसि मंमगाणं अनावे चित्तविचित्ताऽऽदि गेराहति।" निचू०
त्रयाऽशुनप्रवृत्तिनिरोधे, ध०३ अधिक। ५३०ासूत्रका प्रब० (दएकपञ्चकं 'दंपणग' शब्देऽनुपदमेष बच्य
दंमदारु-दण्डदारु-न० । ब्रह्मचारिणामोदक्षिणतः स्थाप्ये ते)चतुहस्ते (स०४ सम०) धनुःपर्याये माननेदे, अनुना | सप्ताङ्गानामन्यतमेऽङ्गे, ज०११श०३ उ०। ज्यो । कुक्किइयनिष्पन्नो दण्डः । अनु० । दण्ड श्व दपमः।- | दंमपणग-दामपञ्चक-न० । यष्टवादिदण्डपञ्चक, प्रव० ।
रीरबाहल्ये जीवप्रदेशकमपुल समूहे, शा. लट्ठी तहा विलट्ठी, दमो अविदंमत्रो अनानी अ। १ श्रु०१०। प्रा०चू.("पढमे समये दंड करे।" इति । 'केवलिसमुग्घाय' शब्दे तृतीयजागे ६६३ पृष्ठे व्याख्यातम् )
भणि अं दंम्यपणगं, वक्खाणमिणं नवे तस्स ।।६७६॥
यष्टिः, तथा-बियष्टिः, तथा-दरामः, तथा-विदएमः, तथादंमकिरिया-दएमक्रिया-स्त्री०। सर्वविषनिवारियां विद्याया
नालिका, एतद्दएमपञ्चक भणितं तीर्थकरगणधरैः, तस्य च द. म्, श्राव० ४ अ०।
पडपश्चकस्येदं बक्ष्यमाणरूपं व्याख्यानं नवेत् । दंडखाय-दएमखात-न० । बाराणसीस्थे तीर्थभेदे, यत्र भव्य
एतदेवाहपुष्कराऽऽवर्तकः पूज्यते । ती० ४३ कल्प ।
लट्ठी पायपमाणा, विलट्टि चउरंगुलेण परिहीणा। दंग-दएडक-पुं० । साधूपकरणे, स्त्र. २ श्रु० २ अ०। पादप्रो
दंमो बाहुपमाणो, विदंडो कक्खमेत्ताओ॥६७७॥ कनके, जीत। ध० । वृ०। "अरिहंतचेााणं"इत्यादौ चैत्य
“लही” इत्यादि । यष्टिरात्मप्रमाणः, सार्कदस्तत्रयमानो वन्दनस्तवेध०२ अधिक वाक्यपछतौ,स्था०१1०("चउवीस
वियष्टिर्योः सकाशाचतुर्भिरङ्गुलैः परिहानो न्यूनो नवति, दंम्य" शब्दे तृतीयभागे १०५८ पृष्ठे व्याख्यातम्) वेत्रलताया
दएको बाहुप्रमाणः स्कन्धप्रदेशप्रमाणः, विदण्डः कक्षामावः म, प्रोघ. चतुर्विशतिदएमकमध्ये भवनद्वीपानां दपडकदश
कलाप्रमाणः। कोकमपरेषां व्यन्तरादिकानां दरामक पकैकः प्रोक्तस्तत्र लट्ठीए चनरंगुल-समूसिया दंमपंचगे नाली । किं कारणमिति प्रभे, उत्तरम-पत्र सत्रकृतां विवव प्रमाण- नश्पमुहजबुत्तारे, तीए थग्गिजए सन्निलं ॥ ६७० ॥ मिति । ७० प्र० । सेन०१ उल्ला० ।
यः सकाशात् चतुरङ्गुनसमुच्छ्रिता आत्मप्रमाणाच्चतुर्भिरदमगथुइजुगल-दएककस्तुतियुगल-न० । दण्मकश्च "अरहं. गुलैः अतिरिक्ता, षोमशागुलाधिकहस्तत्रयमानेत्यर्थः। दामतचेश्ाण" इत्यादि, स्तुतिश्च प्रतीता, तयोर्युगलं युग्मम, पञ्चके दरामपञ्चकमध्ये नाली नाम दएमपश्चमक इति । इदापते एव वा युगलं , दएमकस्तुतियुगलम् । स्वनामस्पाते स्तु.
नीमेतेषां पश्चानामापदपमानां प्रयोजन प्रतिपिपादयिषुरनातियुगले, पञ्चा० २ विवः।
नुपूर्त्या अपि व्याख्याऽङ्गत्वात्प्रथमं नासिकायाः प्रयोजनदंगमई-दएमकमयी-स्त्री० । दण्मको वंशवत्राऽऽदिमयी यष्टि- माद-नदीप्रमुखजलोत्तारे नदीहदाऽऽदिकमुत्तरीतुमनोनिर्मुनिस्तैर्निवृत्तायां चिलिमिलिकायाम, वृ०१०। नि००।
जिस्तया नालिकया स्ताच्यते सलिनमिदं गाधमगाधं वा
इति परिमीयते । दंडगराय-दएडकराज-पुं० । जनस्थानराजे, यो हि शुक्राय
अथ यश्चादीनां प्रयोजनमाहदुहितुर्देवजान्याः शीवं भजयन् शप्तः सन् सराज्य: कारतां
बकर बहीए जब-णिया विलट्ठीऍ कत्था दुवारं । प्राप्तः। ती० २७ कल्प।
घट्टिन्जए जबस्सय-तयणं तेणाइरक्खा दंडगुरुय-दएमगुरुक-पुं०। दण्डेन गुरुको वएमगुरुकः । यस्थ
॥६७६ ॥
"ब " इत्यादि । बटया यष्टिदण्डकेन उपाभये भोजनाऽऽदिमहान् दको प्रवति श्री दएमेन गुरु भवति । तस्मिन्,
बेसायां सागारिकाऽऽदिरकणार्थ यवनिका तिरस्करिणी अभ्यते, सूत्र०२ २०५०।
तथा-बियष्टया वियष्टिदएमकेन कुत्राऽपि प्रत्यन्तप्रामाउदी तदंगणायग-दएमनायक-पुं०। ठन्त्रपालके, राष्ट्ररकके, का.१
स्कराऽऽदिरकणार्थमुपाश्रयसत्कं द्वारं घटघते आहन्यते, येन श्रु.१ अारा। औ०।भ.। नृपाले, स्वदेशचिन्ताकर्तरि
खाद्वारश्रवणात तस्करशुनकाऽऽदयो नश्यन्तीति। च । कम्प. ३ कण।
उउबम्मि न दंमो, विदंडयो धिप्पए वरिसकाले । दंगणिक्खेव-दएडनिक्केप-पुं० दएमा प्राणिपीमानक्षणः, तस्य
जं सो बहुमो निजइ, कप्पंतरित्रो जन्मजएणं ॥६॥ निक्षेपः परित्यागः। संयमे, भाचा०२ . १चू० १ ०१ तथा ऋतुधरे काले जिवाभ्रमणाऽऽदिवेवायां वएको गृ
घते, तेन हि प्रद्विष्टानां द्विपदानां मनुष्याऽऽदीनां चतुदंगणीइ-दएकनीति--स्त्री.दएमनं दएकः परिधीनामनुशा-- पदानां गवाश्वाऽऽदीनां, बहुपदानां शरजाऽऽदीनां निसनं, तत्र तस्य बा स एव नीतिर्नयो दएकनीतिः । स्था० ७ पारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौराऽऽदिनये प्रहरणं म० दण्डेनोपलक्षितायां नीती, स्था०९गति . मा० भवति, वृद्धस्य च अवष्टम्भन हेतुर्भवतीत्यादिप्रयोजनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org