________________
धूणा-स्थूणा - स्त्री० | बादनाऽऽदिस्तम्भनार्थबनी काष्ठे, नि० चू० १३ उ० । “ चूणा णं नंते ! उ ऊसिया समाणी जावइयं खैत्तं भोगाहित्ता णं चिठेति, तिरियं पि य णं श्रायता समाणो तावश्यं चैव खेत्तं श्रोगाहित्ता गं चिटुइ ? | दंता गोमा! णाणं उडुं ऊलिया तं चेव चिट्ठर । " प्रज्ञा • ०१५पद पूर्व जनपद मेवे, पूर्वस्थां दिशि स्गुणाविषयं यावद विहरेत् । वृ० १ ० । अभ्बे, दे० ना० ५ वर्ग २० गाथा | नामख्याते सनिवेदयत्र एक सा स्थविहरतो वीरजिनस्य लक्षणानि विस्मि
घृणागस्यूरक-पुं० मुषिकः
दृष्ट्रा
तः शक्रेण प्रत्युक्तः । श्र० म० १ अ० १ खण्ड । घृणा मंडव-स्थूणामण्डप पुं० । स्थूणाप्रधान वस्त्राऽऽच्छादिते मराम, झा० १ ० ३ श्र० ।
धून स्तूप पुं० संघातावयविनि सुत्र १० १० १ ०पी०२० चननगयदे 35 विदग्ध । ऋषजजगवद्देहा स्थानेषु भरतेन स्तूपाः प्रावर्तन्त । श्राचा० (१) । रा० । आ० क० । व्य० । (आयारपकप्प शब्द द्वितीयभागे ३५५ पृष्ठे देवता विकुर्वितस्तु वैरनुपदैर्विवादो दशित) समूदे, विशे" मा पुर्ण विश्वमा दोति" "गा दिबियाचा जो नयति ।" नि० ० ३४० ॥ शुभकरंद स्तुपकरएम न० ऋषभपुराने धन्ययाबासे उद्याने, विपा• २ ० २ ० ।
यूज मढ़ स्तूपमहपुं० स्तूपस्य चिशि का पूजायाम्, आ
चा० २ ० १ ० १ ० २३० ।
थूनिया - स्तूपिका- स्त्री० । लघु शिखरे, जं० १ वक्ष• । जी०
रा० । झा० ।
थूरी - स्त्री० | देशी - तन्तुवायोपकरणे, दे० ना०५ वर्ग २० गाथा । धूल-स्थूल-त्रि० । प्रमाणतः मौल्यतश्च (घाचा० १ ० ५ श्र० २० । प्र०) महति, प्रश्न० ५ संब० द्वार । बृहति सूत्र० १ ० १ ० १ ४० बृहत्कावे उपचितमांसशोभिते श्रु० ६ प्र० । उत्त• । अनिपुणे, उ० १ ० ।
(२४१५) अभिधान राजेन्द्रः ।
>
लगअ दिपादाण-स्थूलादताऽऽदान - न० स्थूल परिस्थूल - पयत्वेन प्रसिद्धमिदं चौर्याऽऽरोपण हेतुत्वेन प्रसिद्धमदत्ताऽऽदानम्। ०६० तृतीयेते । परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमिति दुष्टाभ्यवसायपूर्वकं स्थूलं विपरीतमितरमेव स्यू च तद सादानं चेिति समासः । प्राव० ६ ० ।
Jain Education International
धूम्रगभदिशा दायरमा स्थूलकाद साऽऽदानविरमण -१० भावकस्य तृतीयेऽवते, आव० ६ ० । ( ' प्रदिष्यादाणबेरमण शब्दे प्रथमभागे ५४० पृष्ठे व्याख्यातमिदम) लघोण-पुं० [देशी करे दे० ० २५ गाथा । धूम्रत्यंतर खासता स्मार्थान्तरनाशताखीमार्थान्त राम, विशेषस्य सामान्यरूपानि मा० ११ अध्या• ।
धूल गपाण-स्थूलक प्राण- पुं० । द्वीन्द्रियाऽऽदिजीवे, आ००६०।
-
घुलभद
धूलगपाणवदविरयाइ - स्थूलकप्राणबधविरत्यादि - पुं० | असुदमसत्वहिंसाविरमण प्रनृतौ पञ्चा० ६ विव० । थूलगपाण वहवेरमण-स्थूलकप्राणवधविरमण - न० 1 प्रथमापुव्रते, पञ्चा० । स्थूला असूक्ष्माः कुदृष्टिभिरपि प्राणित्वेन प्रायः प्रतीयमानत्वाद् इन्द्रियाऽऽदयः, त एव स्थूलकाः । प्रतेनैकेन्द्रियाणां व्युदासः । सम्यग्दृष्टिभिरेव प्रायः प्रतीयमा नत्वेन तेषां सूक्ष्मत्वात् । प्राणा चच्वास्साऽऽदयः, तद्योगात्प्राणाः प्राणिनः, श्रमेनाचेतनानां व्युदासः, तद्वधस्ये हा प्रत्याख्येयत्वात् । तेषां बधो हिंसा, तस्य विरमणं विरतिः स्थूलकप्राणबधवि रमणम् । पञ्चा० १ विव० ।
थूक्षगपाणाइत्राय - स्थूलकप्रारणातिपात-पुं० | स्थूला एव स्थूलकाः प्राणा इन्द्रियादयः तेषामतिपातः प्राणातिपातः । ह्रीन्द्रियाऽऽदिजीवबधे, भाव० ६ श्र० ।
धूलगपा भाइचायमेरमण - स्थूलकमा शाविपातविरमख १० । प्रथमते ०६००० (पाणाश्वायवेरमण' शब्दे व्याक्यास्यते ) यूज़गमुसावाय-स्थूलकमृषावाद - पुं० । परिस्थूलवस्तुविषये . तिपुष्टविवकासमुद्भवः स्थूलः, स्थूल एव स्थूलकः, स्थूलकश्चासौ मृषावादश्चेति समासः । श्रब० ६ भ० । श्रा० । स्थूलानृतबादे, पञ्चा० १ वि० । चूलगमुसावापवेरमण-स्थूलपारि
१०
यावते, आव० ६ ० । ( ' मुसावाब' शब्दे व्याख्यास्यते ) यूलनद-स्थूलभ-पुं० शकटालपुत्रे विजयस् शिष्ये, कल्प०८ कृण ।
9
"अथाभूमे नये मन्त्रिराट्र कल्प (५६) शकटाल सुती तस्य स्वनसिरीयो । या च यकदिना च भूताऽथ भूतदिनका ॥ ५७ ॥ सेना बेणा तथा रेणा, तत्पुत्र्यः सप्त चाभवन् । द्विजो वररुचिस्वासी अवनन्दं स शंसति ॥५८॥ अष्टोत्तरशते । मन्त्री नदिचे तद्भार्याथ सोऽस्तवीत् ॥५॥ पृष्टस्तयोचे त्वती, मस्काव्यानि प्रशंसतु । उस्त मनमियात्वं स्वीम्यहम् ॥१०॥ मुस्योपको सतकं सुभाषितम् । दीनारास्तस्थादात ६२४ मन्युश्श ! कि बच सोऽवदत्शंसा । मयूचे बौकिकानि पायो॥५२॥ मत्पुत्रयोsपि पठन्त्यूचे, राज्ञा स्वः पाठः सुताः । दास्ताः मािऽर्दिता पृताः ॥३॥ रामसोघे द्विजोऽथाऽऽगा-तास्तत्पाठेऽपठन् क्रमात् । राज्ञा बररुवेरं वारितं स ततो निशि ॥६४॥ दीनारा, गन्तास्तीति सोहि ताम् । हत्यांsहिला तदादाय, दते गङ्गेति सोऽवदत् ॥ ६५ ॥ सा पार्थिवोऽमात्य
मन्यु वे मयि तत्रस्थे, बेदास्यति ददाति तत् ॥ ६६ ॥ उन्मादापयन्मन्त्री, तद् द्विजस्थापितं जले। प्रातो ऽगमा श्रीमन्त्रयुक्तः स्तम् ॥६७॥ स्तवान्ते ऽन्तर्जलं मग्नः, किशिम प्राप स द्विजः ।
For Private & Personal Use Only
www.jainelibrary.org