________________
थूलभद
मन्त्री पोहलिकां राज्ञः, प्रदइर्यादत्त तस्य ताम् ॥ ६० ॥ मावीत्युद्भावितोभ्यासी-माणि वीते। श्रीयकस्याथ बीबादे, माङ्गलिक्याय भूञ्चजः ॥ ६५ ॥ सामग्री क्रियमाणां बोसीदासीमुखाचतः । क्रीडन्ति पाणि, दार्थ दायं सुखाऽऽदिका ॥७५॥ पाठयद्वररुचिः सर्वेष्वपि पदम । "तं न विजाणर लोओ, जं सगकालो करेसिङ्ग । मंडरा मारेकर, सिरियर उस राजपाट्यां नृपः श्रुत्वा तचरैवक्ष्य चाकुपत् । नमतो मन्त्रिणः दमानृ-ततो जज्ञे पराङ्मुखः ॥ ७२ ॥ मन्त्री गृहं गतः पुत्र-मूचे भोः ! मम मृत्युना । कुटुम्बं जीवति ॥ ७३ ॥ ततो नृपं नमन्तं मां वत्स ! खङ्गेन घातयेः ।
॥ ७१ ॥
पापमित्यवदत्स, मलबे मां विषान्मृतम् ॥ ७४ ॥ नतः पापं न ते सोऽथ तदादिष्टं तथाऽकरोत् । हा हा अकार्यमित्यूचे, राज्ञाज्य श्रीयकोऽवदत् ॥ ७५ ॥ यो वो नेष्टः स नोऽप्येवं ततः संस्कार्य तं नृपः । श्रीकं स्माऽह मन्त्री स्याः, सोऽवग् भ्राताऽस्ति मे बृहत् ॥ ७६ ॥ कोशागृहे स्थूलभरू - स्तमथाजूह यन्नृपः । निर्ययौ द्वादशाब्दान्ते, राज्ञेोक्तः स्माऽऽह चिन्तये ॥ ७७ ॥ राजाचे शोकवन्यन्त श्चिन्तयान्यत्र मा गमः । सोऽथ तत्र गतो दध्यौ,क्व भोगा राज्य चिन्तने ? ॥ ७८ ॥ "मुझे सुपारवश्यजननी सच्छिदेदिनां नित्यं कर्कश कर्मबन्धनकरी धर्मान्तरायाऽऽवहा । राजापैकपरेव संप्रति पुनः स्वायंत्रार्थापत् तद् ब्रूमः किमतः परं मतिमतां लोकद्वयापायकृत ! ||७|| गतिश्च नरकाता स्याकृत्वा लोचं ततस्तदा । रत्न कम्बलशाली रजोहरणमप्यथ ॥८०॥ नृपमेत्यावदकर्म सामस्तेऽस्विति चिन्तितम् । राजोचे निर्वहेः सुष्ठु, , यातोऽसौ दध्यिवान्नृपः ॥८१॥ मित्रात् कोशा परिस्थितः । मृतकेम्पो जनोऽपैति मुखानि विद्धाति च ॥ ८२ ॥ निर्विकारः स भगवान्, ययौ दृष्ट्राऽथ सूनृता । श्रीयकःस्थापितो मन्त्री, स्थूलभद्रः पुनर्मुनिः ॥ ८३ ॥ संतरे शिष्योऽन्यको रजसा । मिलितुं याति कोशायाः, स्थूलभद्ररता च सा ॥८४॥ मनुष्यमीहते नान्यमुपकोशा तु तत्स्वसा । तत्संभोक्ता वररुचिस्तत्कोशां श्रीयकोऽवदत् ॥ ८५ ॥ इतो मृतः पिताऽस्माकं प्रातुश्च विरहोऽजवत् । तब प्रियवियोगोऽनू-सदेतं पाययाऽऽलवम् ॥ ८६ ॥ स्वना तदुक्तया चन्द्रप्रभां स पार्थितः सुराम् । श्रीति कोश 53 सोऽय नावितमम्बुजम् ॥ ७ ॥ नृपाssस्थाने वररुचे-रापयत्कस्यचित्करात् । देवकामदाखयम् ॥ ८ ॥ निःसारितोऽथ ही बिल्वा, प्रायश्चित्तं द्विजा ददुः । तप्तस्य त्रपुणः पानं, तेनाऽसौ पञ्चतां गतः ॥ ८६ ॥ स्थूलभस्तपः कुर्वन् विहरन् गुरुभिः सह । बागमा वर्षाकालमयद जग्राहानिग्रहं साधु-रेकः सिंहगुहास्थितौ । अन्यः सर्पविले चान्यः, कूपका ऽञ्चनदारुणि ॥ ६१ ॥
Jain Education International
( २४१६ ) अभिधान राजेन्द्रः ।
2
स्थूननश्चतुर्मासी, कर्ते कोशागृहे पुनः ।
सिंह शमं याती, तुष्टा कोशा प्रियाऽऽगमात् ॥ २ ॥ उत्थायचे किं. तुमस्यायो सैव वश्चित्रशालाऽस्ति, स्थितस्तस्यां प्रभुस्ततः ॥ ९३ ॥ रात्री शुङ्गारमाधाय प्रभुको मार्थमागता । न पारितः क्षोभयितुं प्रभुमन्दरखोदरः ॥ ए४ ॥ धर्मे श्रुत्वा ततो जज्ञे, श्राविका धर्मतत्ववित् । राजादिष्टं नरं मुक्त्वा सा ब्रह्मव्रतमग्रहीत् ॥ ९५ ॥ चतुमासागमे सिंह गुहागतान् मुनी । गुरुः श्माऽऽह स्वागतं वो, इंहो ! पुष्करकारकाः ! ॥६६॥॥ आयाते स्थूभड़े तु गुरुरुत्थाय सम्भ्रमात् । ऊचे ते स्वागत साचो कृतदुष्करकर! ॥ योऽपि तेऽथ सास्या, मिथः स्माऽऽर तपस्विनः । अमात्यपुत्र इत्येवं, बहमन्यन्त सूरयः ॥ ९८ ॥ अथ सिंहगुहासाधु-रन्यप्रावृषि मत्सरात् । कोशागृहे चतुर्मासी कृतेऽनिग्रहमग्रहीत् ॥ ६६ ॥ श्राचार्यैरुपयुज्याऽथ वारितोऽपि जगाम सः । वसतिमगिता दत्ता, तथा तां स निरीक्ष्य च ॥ १०० ॥ अनुरकोऽर्थयामास सा नेणति स्म राम्र आनय व्यकं मे, सोऽवदम्मे कुतो धनम् १ ॥ १०१ ॥ सोचे नेपाल भूपालः साधूनां रक्तकम्बलम् । ददाति लकमूल्यं स तत्रागालब्धवाँश्च तत् ॥ १०२ ॥ श्रागच्छतश्च चौराणां, लक्कं यातीत्यवकू शुकः । नसेनापतिया-पात १०३ ।। गते तत्र पुनः कीरो ऽवादीलकं गतं गतम् । ततस्तमनुगत्योबे, सोऽवन्दरामेऽस्ति कम्बलम् ॥ १०४ ॥ नये वेश्याकृते मुक्तो, ययौ तस्या ददौ च सम ।
9
तया चन्द निकायां स किप्तो वारयतो मुनेः ॥ १०५ ।। सोचे शोचस्यभुं न स्वं त्वमपीदृग् जविष्यसि । मग्नो विषयः स प्रयुकोऽथ स १०६ ॥ मिथ्यादुष्कृतमुत्या गाद गुरोरानोचयन्ततः । उपालब्धोऽथ गुरुणा, ज्ञातमात्मपरान्तरम् ॥ १०७ ॥ तां चिरं परिचितामपि ।
चूलभद
जवाँस्तु प्रार्थयामास, विगुप्तोऽथर्जनेन च ॥ १०८ ॥ गुरुमकमयन्ननः, स्थूलनरूं च सोऽथ तम् । रथिकस्याम्यदा कोशां, ददौ राजा पुरोऽस्य सा ॥ १०५ ॥ स्थूलभषगुणानाख्य-न तथोपाचरश्च तम् ।
( इतः कथाखरामं वैनयिक्यामुक्तम् )
कालेज, दुष्कालो द्वादशाब्दकः । इतस्ततोऽम्बुधरेतीरे तमतिक्रम्य साधुभिः ॥ ११० ॥ विस्मृतिं याति सिद्धान्त, गुणनाऽभावतस्तदा । पाटलीप स्थित्वा यचस्याऽऽयाति तच्छ्रुत ॥ १११ ॥ मेद्भिः समस्तं ते मिलितास्का ।
पाठ ११२ ॥ सङ्घः सङ्घाटकेनोचे, पूर्वाएयध्यापयेति तम् । गुरुरुचे महाप्राणं प्रविष्टोऽस्मि ततोऽधुना ॥ ११३ ॥ न कमोद, संघस्थापयिस पुनः संघटनांचे ते ११४ ॥ को दएमस्तस्य सोऽयोच देवघाट्यते हि सः ।
For Private & Personal Use Only
-
www.jainelibrary.org