________________
(२४१४)
अभिधानराजेन्द्रः । "ता नस्सगं किच्चा, वितीयविसिलोगिया य इह थुति । उ०(वंदण' शब्दे विशेषो वक्ष्य)"तं काउं आवस्सगं अम्मे तिमि जा अहवा घस-माणाश्सवजिर्णिदाण ॥ २६ ॥
थुतीभो कति । अहवा-एगा एकसिलोगा,बितिया विसितोगा, पुव्वुत्तकयं विहिणा, कति सुत्तत्थवं च संविम्गा ।
ततिया तिसिलोगा।" प्रा० ० ४ ० । पाव०। सम्पूर्णचैत्यसुअस्स जगचं नाणं, उस्सग्गठिो थुगइ संथुति ॥२७॥ बन्दना स्तुतित्रयेण संपूणी भवति । पञ्चा०३ विवा(चतुर्थस्तुतत्तिया अहवा चट्ट माणा तिसिलोगिया य सुहवमा । तिस्तु किलाऽवाचनिोत 'चेश्यवंदण' शब्दे १३१२ पृष्ठे कष्ट कम्मरस निजरटुं, महया सहेण घासंति ॥ २० ॥
व्यम्) ( स्तुतिविषये विशेषः . चेयबंदण' शन्दे १३२० हिचा तु पुत्रविहिणा, सकभयं कहर जाच पणिहाणं।" (२६) पृष्ठे तृतीयभागे द्रष्टव्यः) “ सुयस्स जगवो करोमि काबन्द०प०।
उस्सगं चंदणबत्तियाए।" इत्यादि प्राग्वत यावदु"बोसिरामि, " तिन्नि वा कई जाव, थुईश्रोतिसिलोइया।
एयं सुत्तं पठित्ता पम्पवीसुस्सासमेव का उस्सग्गं करैति।"पाह ताब तत्थ अम्पाय, कारणेण परेण चि॥१॥"
च-"सुयनाणस्स चवथोत्ति ततो नमोक्कारेण पारिता विसुतिम्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्त ता यावत्कर्षति, द्धचरणदसणसुयातियारा मंगलनिमित्तं चरणदसणसुयदेसभणतीत्यर्थः । किविशिष्ठाः १. तत्राऽऽह-विश्लोकिकाः त्रयः गाणं सिकाण पुतिं कळंति, भणियं च सिकाणं थुईए।" इति । श्लोकाः उन्दोविशेषरूपा आधिक्येन यासु तास्तथा ।" सि- सा चेयं स्ततिः-"सिसाणं बद्धाणं" इत्यादि । आव०५ अ० । द्धाणं बुद्धाणं." इत्येकः श्लोकः । “जो देवाण वि ०" इति द्वितीयः । “पक्को वि नमोकारो०" इति तृतीय इति । ध०२ -
थुजुयक्ष-स्तुतियुगल-न० । समयपरिजापया स्तुतिचतुष्टये, धि००। ओघ०। प्रति०।
पश्चा० ३ विव०। पौर्याघातकारणैः समुपस्थितः देशतः सर्वतो वाऽऽवश्यक- युइमंगल-स्तुतिमङ्गन-न०प्रतिक्रमणस्यान्ते स्तुतित्रयभणमकृत्वा गच्छन्ति । तत्र देशतः कथमकृत्वेत्यत पाह
ने, भोघ०। युतिमंगलकितिकम्मे, काउस्सग्गे य तिचिहकिइकम्मे। । युइवति-स्तुतिवृषि-स्त्री० । प्रबर्कमानस्तुतिपरिपाने, पञ्चा० ८ तत्तो य पमिकमणे, आयोयणयाएँ कितिकम्मे ।। विव। स्तुतिमङ्गलमकृत्या,स्तुतिमङ्गलाकरणे चाऽयं विधिः-प्रावश्य- थुक्कार-यूत्कार-पुं० । महता शब्देन पुगितिकरणे, रा०। के समाते हे स्तुती उच्चार्य तृतीयां स्तुतिमकृत्वा अभिशय्यां गच्छन्ति । तत्र न गत्वा ऐयापथिकी प्रतिक्रम्य तृतीयां
थकिम-१० । देशी-उन्नते, दे. ना०५ वर्ग २८ गाथा। स्तुर्ति ददति । अथवा-याचश्यके समाप्ते एका स्तुतिं कृत्वा युड-स्थुम-न । बनस्पतीमा स्कन्धभागे, स्था. १.ग. के स्तुती अभिशय्यां गत्वा पूर्वविधिनोच्चरन्ति । अथवा-समा. गुड़हीर-न० । देशी-चामरे, दे. ना.५ वर्ग २८ गाथा । से आवश्यक निशरयां गत्वा तत्र तिम्रः स्तुतीदर्दति । अथवास्तुतिभ्यो यद् बक्ति तत कृतिकर्म, तस्मिन्नकृते तेऽनिशय्यां ग
शुण-स्तवन-न० । स्तोत्रगुणकीर्तने, आचा०२ श्रु० ३ चू० त्वा तत्रापथिकी प्रतिक्रम्य मुखवत्रिकां च प्रत्युपेक्ष्य कृति- १५० दशा०। कर्म कृत्वा स्तुतीददति । व्य. ३० । (इत्यादि प्र० भागे युप-पु.। देशी-दृप्ते, दे० ना० ५ वर्ग २७ गाया। ७२४ पृष्ठे विस्तरः)
थुरुणझणय-न। देशी-शय्यायाम्, देना० ५ वर्ग २८ गाथा। श्रावस्सय काऊणं, जियोवष्टुं गुरूवएसेणं ।
गुनम-पुं०। देशी-पटकुवाम, देना.५ वर्ग २५ गाथा । तिमि युती पमिलेहा, कालस्स विही इमो तत्य ॥ पावश्यकं जिनोपदिष्ट गुरूपदेशेन कृत्वा पर्यन्ते तिस्रः स्तु
यन-थोर-त्रि० । रस्य लः। “सेवाऽऽदो वा"।८।२१९६॥ तयः प्रवर्तमाना वक्तव्याः। तद्यथा-प्रथमा एकश्लोकिका, द्वि
इति लद्वित्वम् । प्रा०२पाद । परिवर्तने, दे. ना.५ वर्ग २७ तीया द्विश्लोकिका, तृतीया त्रिश्लोकिका। श्यादि । व्य. ७
गाथा। उ०। पं०व० । पञ्चा०।
| स्पन्न-त्रि.। मोहे, प्राचा. २७.१.४ भ०१००। मुकयं प्राणतिं पिब, लोए काऊण सुकयकिइकिम्मा। युवा-स्तावक-त्रि०।" उः सास्नास्तावके" ॥८१७५॥ कृतीनो थुइओ, गुरुपुइगहणे कए तिमि ॥६॥
इति प्रादेरात उत्वम् । स्तोतरि, प्रा० १ पाद । सुकतामाकामिव बोके कृत्वा कचिाहिनीतः माथुब्बत-स्तूयमान-त्रि• I“न वा कर्मभावे ब्वः क्यस्य च लु. सनिवेदयत्येवमेतदपि इष्टव्यम् । तदनु कायप्रमाज्जनोत्तरकासं
क"011 २४५ ॥ इति भावे कर्मणि वा वर्तमानस्य - वर्षमानाः स्तुतयो रूपतः शब्दतश्व गुरुस्तुतिग्रहणे कृते सति
धातोरन्ते द्विरुक्तो वकाराऽऽगमो बा । प्रा.४पाद । मानतिमस्तिस्त्रो भवन्ति । इति गाथाऽर्थः ॥ पं० ब०२ द्वार । नन्धमाने, ज०१५ श०। निस्सकममनिस्सकमे, वि चेइए सबहिं थुई तिमि । -यू-भव्य.। "थू कुत्साबाम्"।।२।२.०॥''ति बेवं च चेइयाणि य, नावं एकिकिया वा नि॥
कुत्सायां प्रयोक्तव्यम । कुत्सायाम," निलज्जो सोभो।" प्रा. निभाते गच्छप्रतिबके, अनिश्रावते च तद्विपरीते, त्यै स. " क्षेत्र तिनः स्तुतयो दीयन्ते, मथ प्रतिचत्यं स्तुतित्रये दीयमाने | यूवा-स्तन-पु०॥"कः स्तन वा” ॥ रारमा बेलाया अतिक्रमो भवति, भूयासि वा तत्र चैत्यानि,ततो वेलां, नशनस्येतो वा ऊरयम । 'थणो।' पक्षे-'येणो।' चौरे, प्रा० १ चैत्यानि वा ज्ञात्वा, प्रतिचैत्यमेकैकाऽपि स्तुतिदातव्यति। वृ०१ पाद । स्तेने, दे० मा०५ वर्ग १ए गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org