________________
थी कि
( २४१३) अभिधानराजेन्द्रः ।
मोदक दृष्टान्तमाह
मोयगजमल मंतु कवामे घरस्स निसि खाति । नाणं च भरेऊणं, आगतों आवस्सए विगढे ॥ १४२॥ एकः साधुण्डिमानो मोदकमकं पश्यति सु चिरमवलोकितमत्र भाषितं च परं न लब्धं ततस्तरलब्ध्वा तद्व्यवसाय परिणत एव प्रसुप्तः । रात्रौ तत्र गत्वा गृहस्य कपा भक्त्वा मोदकान् भक्षयति शेपैकेजनं नृत्या समागतः । प्राभातिके श्रावश्यके त्रिकटयति- ईदृशः स्वप्नो मया दृष्ट इति । ततः प्रभाते मोदकनृतजाजनं दृष्ट्रा ज्ञातम् - यथा त्यानकिरिति, तस्यापि लिङ्गपाराचिकं दशम् । शेषं पुनलाSSख्यानकवाद्वक्तव्यम् ।
अथ फरुसकदृष्टान्तमाह
"
अवरो फल्समो महियमे व छिंदि सीसे । एगते अवयऊ पासूचा णं विगटणा य ।। १४३ ।।
अथ दन्तदृष्टान्तमाह
अवरो विपादियो म चढविणा पुरकवायें तू । स्क्वणित दंते, वसही बाहिं विगडणा य ॥ १४४ ॥ अपरः कोऽपि साधुर्गृहस्थनावे मत्तस्तिना शुण्डामुत्किय घावता घाटितः पलायमानो महता कष्टेन उज्झितः, एष चूहर्यभिप्रायः । निशीथचूर्णिता तु " एगो साहू गोयरनिगतो हरियणा पनि तो ।” इति लिखितम. । एवमुभयथाऽपि हस्तिकृतं पराभवं स्मृत्वा स साधुस्तस्योपरि प्रद्वेषमापन्नः प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय पुरकपाटौ जक्त्वा हस्तिशात्र गत्वा तस्य हस्तिमो व्यापादनं कृत्वा दन्तानुत्यन्य वसतेदिः स्थापयिस्वा नूयोऽपि सुप्तः । प्रजाते व विकटना-स्वप्नमालोचयति । सामि दिन कुक्षितः मितिः कृतः ।
चटशाखाभञ्जनदृष्टान्तमाह
उन्भाग वडसाले - ण घट्टितो के पुत्रवणहत्थी । वालचं जणाss गण, उस्सगाऽऽलोयणा गोसे | १४९ । एकः साधुनामकः भिक्काचर्यो गतः,
"
अपरः कश्चित् फरसकः कुम्नकारः कापि गच्छे मुण्डो जातः प्रव्रजित इत्यर्थः । तस्य रात्रौ प्रसुप्तस्य स्त्यानकिंरुदीर्णा । स च पूर्व मृत्तिकाच्छेदाभ्यासी, ततो मृत्तिकापिण्डानीव समीपप्रसुतानां साधूनां शिरांसि बेतुमारब्धः । तानि च शिरांसि कमेराणि चैकान्ते पति शेषः साधवोऽयथुः ताः । स च भूयोऽपि प्रसुप्तः । ततः प्रभाते ईदृशः स्वप्नो मया दृष्ट इति विकटना कृता । प्रभाते न साधूनां शिरांसि क. मैवराणि च पृथक् भूतानि दृष्ट्वा ज्ञातम यथा स्त्यानकिरिति लिङ्गपाराञ्चिकं दतम् ।
तत्र ग्राम
यस्यापान्तराले वटवृको महान् विद्यते स च साधुर्गाइतरमुष्णादितो भरिताजनस्तृषितबुद्धचित ईयोपयुको वेगेनाऽऽगच्छत् । ( वडलालेण सि ) लिङ्गव्यत्ययाद् वटपादपस्य शाखया शिरास घट्टितः सुष्ठुतरं परितापितः, ततो वटस्योपरि प्रद्वेषमुपगता तद्यवसायपरित प्रसुप्तः । उद्दी स्त्यानाश्चोत्थाय तत्र गत्वा वटपादपं कस्वा तम्मूत टीयां शाखमानी पोपापस्थापितवान्
६०४
Jain Education International
थुइ
श्यक कायोत्सर्गत्रिकेतेचे गुरूणामालोचयति ततो दिय लोके कृते तथैव ज्ञातम, लिङ्गपाराञ्चिकश्च कृतः । केचिदाचार्या ब्रुवते सप्तमभवे वनद्स्ती बभूव ततो मनुजजवमागतस्य प्रवजितस्योदी मस्त्यानः पूर्वजवाभ्यासाद्वरशाला भज्जनमभवत् । शेषं प्रागत् ।
कथं पुनरलौ परित्यजनीय इत्याहकेवलं पाति मुय लिंग स्थि तु चरणं । णेच्छस्स हर संधो, या वि एको मा पदोर्स तु ॥१४६॥ केशवो वासुदेवस्तस्य बलादर्द्धबलं स्त्यानमितो भवतीति दादयः प्रज्ञापयन्ति । पतच प्रथम संदनिनामी रोकम् । इत्यादि । बृ० ४ उ० ।
चिकितिग-स्यानिित्रक०
निद्राप्रचलाप्रचला कर्म
स्थानकिल
स्त्यानभि कर्म
स्तस्य थोऽसमस्तस्तम्बे" || |२| ४५ ॥ इति स्तस्य थः । प्रा०२ पाद ।
थुंडू किप्र - न० | देशी दरकुपितवदनसंकोचने, मौने च । दे० ना० ५ वर्ग ३१ गाथा |
स्तुति स्त्री० स्तवने प्रा० २ ० ० स्तुतिधा-प्रणामरूपा, असाधारण गुणो की तनरूपा च । नं० । लोकोरसद्भूततद्गुणवर्णनयां (म० १ द्वार) एक
3
प्रापविद्धय जघन्येन चतुरयस्तुतिप्रकथने, मध्य मेनाष्टस्तुतिकथने, उत्कृष्टेन १०८ स्तुतिकथने, उत्त० १४ श्र० । घ० । नि० चू० । अनुशिष्टौ व्य० १ ४० संघा० (स्तुतिस्तवोषधयशब्देस्मिन्नेव भागे २३०३ पृष्ठे उक्तः ) चैत्यवन्दनायां यत्कायोसर्गानन्तरं जायते तरस्तुतय इति रूढाः । (तास्तिस्रश्चत - स्रो वा दीयन्ते इति वेदयचंद शब्दे तृतीय मागे १३२२ पृष्ठे स्तुतिप्रस्तावे प्रत्यादि) तिखः स्तुतीराती
"
या दरिद्रता स्तुतो नियमो के चित्तु श्रन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यानक्रिया । एवमेतत्पठितापचितपुपसंभारा चितेषूपयोगफ मेतदिति ज्ञापनार्थे पठन्ति-" वेयावच्चगरां संतिगरा सम्मदिट्टि समादिगराणं करोमि कामां।" इत्यादि या "बोसि रामि व्याख्या पूर्ववत् नवरं वैयाकराचा
नभावानां यथाभ्यः कृष्या यादीनां शान्तिकराणां शुद्रोपद्रवेषु सम्यगृीनां सामान्येषां समाधिकराणां स्वपरयोस्ते षामेव स्वरूपमेतदेवैषामिति वृद्ध संप्रदायः । एतेषां संबन्धि नं, सप्तम्ब वा षष्ठी, एतद्विषयम्-एतानाश्रित्य करोमि का योत्सर्गमिति । कायोत्सर्गविस्तरः पूर्ववत् स्तुतिश्च, नवरमेषां वैयावृत्य कराणां तथा तद्भाववृमेरित्युक्तप्रायं तदपरिज्ञानेयस्मात्तमसिद्धादिमेव वचनं झापना
भिचारी व कृणात्, सौचित्यप्रवृत्या सर्वत्र प्रवर्तित यमित्यमस्य तदेव सप्रयोग बन्दनादिप्रत्ययमि स्वादि न पते अविनेत्यादि द.सामान्यमेवोपकारदर्शनात् पचनप्रामाश्यादिव्याख्यातम् "सि" इत्यादिसूत्रम् । ल० ।
ति श्राव० । ध० 1
For Private & Personal Use Only
www.jainelibrary.org