________________
बिरीकरणा
हो प्रणति
"ममितरया खुभिया, पेांति बाहिरा जणा । दिसं भयह मायंगा !, जायं सरखतो नयं ॥ १३३॥
अहवा
" जत्थ राया सयं चोरो, डिओ य पुरोहिओ । दिसं भयह णायरिया !, जायं लरणओ जयं” ॥ १३४ ॥
श्रहवा
"अश्रुग्गयए य सुरिए, चेइयथूनगर व बायसे । मिया सखि अप्पो न बु॥१३५॥ तुम पत्र य धम्म हे! लबे, मा हु विमाणय जक्खमागयं । जलाइए हु तायर, अ िदाणि विमग्ग ताययं ॥ १३६ ॥ नवमालय कुवालिया, पालवणे पुलिले यमद्दिए । धूया मेगेदिए ढडे, सलगए असलगर व मे जायए" | १३७ | एवं सम्मानरणा घेय या अंतरा संजीव भणति
"सयमेव यक्स सोविया,
अप्पाचा विचाई गिया।
मोवाइल सि.
प
( २४१२ ) अभिधानराजेन्द्रः ।
किं बेला ! बेबेति वाससी ?" ॥ १३८ ॥
"
कडप से कुंडले य ते,
अंजिअक्खि ! तिलयते व ते । पत्रकारि !,
ठा सेहि ! कतोऽसि आगता ? ॥ १३२ ॥ " " राईस रिसमेाणि परदायि पासा । अपणो विल्लमिताखि, पातों
साथ पडिभपति
पाससि ॥ १४० ॥ ।
समयोऽसि संजतो बसि, बंगवारी समलोकं बेहारियवायश्रो य ते, जिघ्ज्ज ! किं ते पमिग्गहे ? || १४१ ।। " ( उस० नि० २ भ० ) ( पतासां गाथानामर्थः "दंसणपरीसह" शब्देऽग्रे वक्ष्यते) पुणरबि यं पयाओ रायरुवसंघावार चिव, परिबुको य । जहा तेरा देवेण तस्ल आसाढभूतिस्स थिरीकरणं कतं, एवं जहासत्तिओ धिरीकरणं कायन्त्रं ।" नि० घू० १ ० ।
चिनि विहिल-श्री० [वेगखराऽऽद्वियानिर्मिते यानविशे दशा • ६ ० सूत्र जं० रा० । लाटानां यत् 'अडपल्लाणं रूढं तदन्यविषयेषु चिच्यते जी ३ प्रति००। श्र०
० । का० न० 1
66
विवचितस्तिस्तिपत्०ायमाने सं० "चि चिथिवि वीभच्छं ।" थिविथिवायमानैरन्त्रैर्वीभत्सं, रौ मित्यर्थः । तं । शिवुग-स्तिक-पुं० [पानीयविन्दी ० ० १ ० ० म० । प्रज्ञा० | दर्श० । विशे० ।
शिवुग संकम - स्तिवुकसंक्रम- पुं० । पिमपगण जा उदयसंगया तीय श्रमुदयगयाउ संकामिऊण वेयर जं एसो थियुगकामो || ७ ||" इत्युकल संक्रमने पं० [सं०] [५] -
र । क० प्र० ।
थिहु-स्तिनु- स्त्री० | साधारण बाद वनस्पतिकायने दे, जी ०१प्रति०| थीण-स्थान- त्रि० । संघातमापन्ने, स्था० ६ ठा० ।
Jain Education International
-
थीि थीगिद्धि - स्त्यानगृद्धि स्त्री० । स्त्याना बहुत्वेन सङ्घातमापन्ना द्धिराजाग्रदयस्था उच्चपसि तार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः तस्यां हि सत्यां जाग्रदवस्वाध्यवसितमर्थमुत्थाय साधयति, स्याना वा पिरामीभूता ऋरात्मशक्तिरूपा यस्यामिति स्यानरित्युच्यते। त कावे हि खप्तुः केशवासी नियति । अथवात्याना जमता मिति स्थान विपाकवैद्या कर्मप्रकृतिरपि स्त्यानकिः स्त्यानगृद्धिरिति वा । स्था० वा० प्रव। उत्त०| "गोणाऽऽदयः ॥ ८ । २ । १७४ ॥ इति प्राकृतसूत्रे श्रीणीतिनिपातः कर्म १ कर्म० निद्राविशेषे कर्म कर्म
-
थी कि स्त्यानकि श्री नापिकीभूतात्म शक्तिरूपा बोलावावस्थायां सा स्
कर्षतः प्रथमदननस्य केशवाईची शकयत कथानक आग कोको वि. पाकप्राशस्त्यागमासहितो द्विरदेन दियाः सतः स तस्मिन् वाभिनिवेशो रजन्यां स्थान वर्तमाना समुत्थाय तद्दन्तयुगलमुत्पाट्घ स्वोपाश्रयद्वारि व प्रक्षिप्य पुनः सुप्तवान् इत्यादि । तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानकिः । ( ६ गा० ) कर्म • ६ कर्म० | ग० | पं सं० । जीत० । स्यानतिवाद
पौग्गलमोयगफरुसग - दंते बडसालगंजणे पत्ते । एतेहि पुणो तस्सा, विषिणा होति जय ॥ २४० ॥ पुलं पिशितं, मोदको लमूमुकः, फरुसकः कुम्भकारो, दन्ताः प्रतीताः वटशालाभञ्जनम्, पलानि पञ्चोदादरणानि सुते त्याना भवन्ति ते स्थान परि
परिज्ञाय तस्य स्थानमा साना त्यागः कर्त्तव्यो भवति ।
"
तत्र पुनदृष्टान्तमाह
पिसियासि पुत्र महिस, विगिंचियं दिस्स तत्थ निसि गंतुं । अहं खायति, उपस्मयं सगं खेति ॥ १४१ ॥ "गम्मि गामे एगो कुकुंबी पक्काणि य तलियाणि य निम्मणेसु अऐगलो मंसप्पगारे प्रक्खेछ । सो अ तहारूवाएं थेराणं अंतिर धम्मं सोउं पञ्चाइओ गामाइसु बिहर । तेण
एत्थ गाम महिसो विर्गियमाणो दिट्ठो । तस्स मंसे अभिलासो जातो। तेण अभिलासेण अन्योच्तेिणेव जिक्खू हिंहा विचार िगतो परिमा सुपरिसी
कया । भवस्त्रयं काउं पातोलिया पोरिसी विदिता । तलास सुत्त सुरास्सेव चीणी जाया । सो उश्रो महिअणाभोगनिन्पिणं कारणं यतो समंगलं । श्रनं महिसं हंतुं नक्खिता से आनेतुं उपस्थपरस उपरि उचितं गुरूणं भाप परिसो सुषोदिसाह दिखावा करते वकुमं जा णियं जहा एस थीणद्धी, ताहे लिंगपारंचियं पच्चित्तं से दि । " अथ गाथारार्थः पिशिताशी कचित्पूर्व गृहवासे आसीत्। स महिषं विकर्ति डा संजातजामि लापस्तत्र महिषमएमले निशि रात्रौ गत्वा अन्यं महिषं दरवर खादति शेषमुद्वरितमुपाश्रये नयति ।
For Private & Personal Use Only
www.jainelibrary.org