________________
(२३३) अभिधान राजेन्द्रः |
विरकल्प
--
"
बाले वृड्डे सेहे - गीतत्ये पाणदंसणपेढी ॥ दुब्बन संपवणम्य गच्छे य इहेसहा नणिता । जइसंभवं तु सेसा, स्वताऽऽदि विज्ञासियन्न दारा तु ॥ उवरिं तु मासकप्पे, वित्थरियों विज्ञासते तेसिं। पं०मा० "श्याणि थेरकप्पो तत्थ, गाहा (तिबिम्मि संजमम्मि ) थेरकप्पो । सो तिविदो सामाश्रो, छेओवडावाणि मो, परिहारबिसुद्ध सामाइनो जिपकापे, अट्टियकण्ये या देशोद्वावणिमो.परिहारब सुकिप्पे चैव तथ्य सामाइयसंजमो-वियकप्पे वा, प्र ठिकण्ये वा विरुो नाम प्रेावणिमो लोक नि या तो परिहारविसुद्ध सोनिया विकल्पे परिहार बिसुश्रिो तप्पढमयाप जिवापायमूले पडिबजति, जहा मास. कप्पे, नवरि उदीरणमेस, गणप्पमाणेणं जमेणं तिमि गणा, कोमल पुरिसप्पमा दशेण सत्तावीस कोसेण सपुहुतं । छठे उद्देसे तेसि सुतं बिभासिज्जइ । ते दुबिहा जिण कप्पिया, थेरकधिया य। जिणकप्पिया अधकहिया, थेरकलिया अठारसमासे अस्थिकण कयाइ जिएकप्पं पमित्रजंति, कया तमेत्र कप्पं सब संपजिता गं विहरति, अहवा पुखवि तमेव गच्छं पंति। सेसं जहा मासकप्पे, पुपडिन्नए पडुच्च जइ अस्थि जत्रेण सयपुत्तं, उक्कोसेप सदस्सग्गासो । हादिया वि एमेव, नवरि दुविहा गच्छपमिवाय, गरनिदा प. जहा मास जे पदा से दुविधा जिसक प्रिया य, थेरकप्पिया य। जिणकपिया किंचि पक्किम न करेति । धेरकपिया गच्छ्रमाणं ति नियमा पडिग्राहधारी । तत्थ वि गिलाणस्स पमिक्कमं थेरकप्पिया फासूपण पडायारे अहालंदियस्स करेति । सेसं जहा मालकप्पे । नवरं गणमाशेण जहषेण तओ गणा, उक्कोसेण सयग्गलो। एवं पडि वज्जमानयं पुरिसपमाणे जहोणं पारस, चक्कोलेण सवगसो पुण्यपवित्रप पहुन्च जहस्रेण सम्सो उद्यो सेण सदस्यहरु सेसा जदा जिणकपिाण वि एत्थ थेरकपिया ते नैयन्वा जड़ा कप्पे, अज्जाण मासकप्पो नेयो, जहा कप्पो सिभ । जिनकल्पाया पत्रकालाभिगृहपणाया श्रादारादिगृति स्थविरकल्पिकः किमर्थ प्राय आद्वारादि गृह्णन्ति प्रकीया इत्यर्थः । भावार्थ आद "बालपुराणं वाला बुद्धाय कारणे पाविया से जद श्रभिग्गहिया एसणाए गएहति । अभिग्गदिए एसणार य च दयावेखा सरियो लामो व प्रभावियाणं दुम्बलसंघयणानं नाचरिया परिषदार्थ दिवसेदिताणं वनिता संपवणेण अभावितक्षेण य संजमं कूड़ेति, पासत्यादि परतित्थपछि वा गमिस्संति, पारियो भविस्य गच्छ य महिोस वा लवुवाओ लोयरायणायरभूआ, जिणकप्पियत्रोणं च गच्छाम्रो चेत्र प्रसूतिः, प्रवृत्तिरित्यर्थः । जम्दा गच्छेपि किं रहाए बिसु द्वा दिवमाणा उम्ममा दारात भुता जहोण अटु प्रवयणमायाश्रो, उक्कोसेण चोइस पुण्याणि अहिज्जति, अवच्छित्तिकरा य हुंति, ओहि मणपज्नक्कैब लाएं यति सम्मको जायसव पति पत्र कारण मिसा जहा संग
35
3
५६६
Jain Education International
थविरकप्पsिs
थिरकप्पियाणं वित्तकाला जदा मास कप्पे, पावणाई व जदा माकप्पे । " पं० चू• ।
,
महुणा न पेरकप्पे, वोच्छामि विहिं समासेणं ॥ गये चम्ब तीए गढ़णं तु परमजते । जं पाणवीयरहियं, हवेज्ज तरमाणए सोही ॥ गहणं चचव्त्रि ती, वत्थं पातं च सेज्ज भाहारो । एतेसिं असतीए, गहणं पढमं तु बीयस्स ।। मिति पातं भाति किं कारणं तस्स गण पदमं तु । मेण विना बोहिमिया, गिरिजाणजोगी हाथी ॥ अपतु असणादी सत्य भोजगद्दणं तु । तस्य तु विति पाणं तस्स तु गइ पडताए । असतीऍ फासूयस्सा, तस्सदिए कंदवीय सहिए वा । किं कारण तेण विद्या, असुं पाणवतो दोना ॥ तरमाणे गिरहति सु-द्धं अतरो पेलेज्ज तह संथारे । संथरतो गेएरंतो, पात्रति सहाणपच्चित्तं ॥ सत्त दुए दस बा, अणेगठायेण वा भवग्गणं । एतो तिगातिरित्तं, उग्गमउपाय सासुद्धं ॥
"
इयं ति कप्पति त्ती, तस्सऽसतीए असुद्धं पि । एसो तु थेरकप्पो, ॥ पं० भा० । यारको गाड़ा-गहणे चढता पा यं श्राहारो, सेज्जा । च उपहवि अस पढमया य घेवर । किं का रणं तेण विणा पमिमारहाणी चेव । महवा-मलणार पढमं तत्थ विदयं पायग्गणं परमपय तेण नयमाणो पढमं संघरमाथो तसपाचवीपरहिया कंदमूर राहतो पुण तपास दिवादनसहिए या गेह किं कारणं तेण विणा मासु पाणक्खो होज्जा । तरमाणो सुद्धं गेपज्जा । अतरंतो
गाहा (सत हुए) विडेनपासणाओ (इनपत्ति) दस पसणादोसा (अणेगगणे त्ति) उमामाइ पश्नरस सोलस । एतो तिगादिरित्तं नाम- सग्गमउपाय सणासुद्धं । तन्विरीयं जं एतेहिं चैव उग्गमाईदि सुरूं तं गेराद्देज्जा गच्छ संरक्खपदेनं गच्छ्रवासीदि । भश्यं नाम कारणे कप्पर, इयरहा
"
न कप्प | पस थेरकप्पो । पं० चू० । ( स्थविरकल्पिनामुपधिः उदि ' शब्दे द्वितीयभागे १०६१ पृष्ठे उक्तः ) ( स्थबिरकल्पो जिनकल्पश्च द्वावप्येतौ महर्द्धिकाविति भागे ८०४ पृष्ठे चक्तम् )
6
मच्छ' शब्दे तृतीय
*********
पनिरकप्प डिइ स्थविरकल्पस्थिति-श्री
दयो गच्छप्रतिवद्वास्तेषां कल्पस्थितिः खविरकल्प स्थिति। बृ० ४ उ० । कल्पस्थितिभेदे, वृ० ५ ४० | स्था० । पं० ० । पं० प्रा० ।
संप्रति रूपविकल्पस्थितिमादसंजयकरज्जोया, णिष्फातग पाणदंसणचरितें । दीहाउ वृठवासे, वसहीदोसेहि य विमुक्का || ४०७ ॥ संयमः पञ्चाअवधि रमणादिरूपः पृथिव्यादिरकाकपचाससदशविधः तं कुर्यन्ति यथा तत्पालयन्तीति संयाकरणाः । न
"
For Private & Personal Use Only
www.jainelibrary.org