________________
(२३४) थविरकप्पट्टि प्राभिघानराजेन्यः ।
थविरायली न्यादिदर्शनात् कर्तयनट्प्रत्ययः । उद्घोतका:-तपसा प्रवच. नीयसेन्जाएँ निदेस-वत्तित्तं पूयए सुयं ॥ नस्योज्ज्वालकाः। ततः संयमकरवाश्च ते उदयोनकाश्चेति वि.
उड्डाणं बंदणं चेव, गहणं दंगस्स य । शेषणसमासः । यहा-पूर्वपौरुषीकरणेन संयमकरणमुद्द्योतय. न्तीति संयमकरणोद्योतकाः । तथा-शानदर्शनचारित्रेषु शि.
परियायथेरगस्स, करेंति अगुरोरवि ॥
जातिस्थविरस्य कालस्वभावानुमत आहारो दातव्या, उपव्याणां निष्पादकाः, तेषां चाहानाऽऽदीनामव्यवस्थितिकारका भवन्तीति शेषः, यदा च ते दीर्घाऽऽयुषो जलायलपरिक्कीणाश्च
पियांपता संस्तरति तावत्प्रमाणः, शय्या वसतिः, सा ऋतु. जयन्ति, तदा वृद्धाऽऽवासमभ्यासते, तत्रैव क्षेत्रे वसन्तोऽपि व
कमा बातम्या, संस्तारको मृदुकः। केसंक्रमे केत्रान्तरं संक्रामसतिदोषैः कामातिक्रान्ताऽऽदिभिः, चशब्दादाहारोपधिदोषैश्च
वितव्ये तस्योपधिमन्ये वहन्ति, पानी येन वाऽनुकम्पना । उक्ता वियुक्ता बर्जिता भवन्ति, न तैर्लिप्यन्त इत्यर्थः ॥ ४०७ ॥
जातिस्थविरस्याऽनुकम्पा । भुतस्थचिरस्य पूजामाह-(कितिह
स्पादि)कृतिच्छन्दोऽनुवृत्तियां स्थविरं श्रुतस्थविरमनुवर्तयन्ति । मोत्तुं जिणकप्पठिई, जा मेरा एस वन्निया हेटा।
फिमुक्तं भवति?-श्रुतस्थविरस्य कृतिकर्म वन्दनकं दातव्यम, एसा उ उपदजुत्ता, होति विती येरकप्पस्स ॥४०॥ न्दतच तस्याऽनुवर्तनीयम् । तथा-(उद्यापत्ति) आगतस्या:जिनकल्पस्थितिग्रहणेन, उपलक्षणत्वात् सर्वेषामपि गच्चनि. न्युत्थानं कर्तव्यम्, आसनप्रदानमा आदिशब्दात् पादप्रमार्जनागतानां स्थितिः परिगृह्यते । ततस्तां मुक्त्या,या अधस्तादस्मिने- अविपरिग्रहः । तथा योग्याऽऽहारोपनयनम्, समक्वपरोक्षत्वा. बाध्ययने मर्यादा स्थितिरेषा अनन्तरमेव वर्णिता। यद्वा-सामा- ज्यां प्रशंसना गुणकीर्तनम् । तथा-तत्समर्छ नीचशय्यायामवयिकाध्ययनमादौ कृत्वा यावदस्मिन्नेवाध्ययने इदं षड्विधकल्प- स्थातव्यं, निर्देशपतित्वम,एवं भुतं श्रुतस्थविर पूजयेत् । तथास्थितिसूत्रमत्रान्तरे गच्चनिर्मतसामाचारी मुक्त्वा या शेषा पर्यायस्थविरस्थाऽगुरोरप्यप्रव्राजकस्याप्यवाचनाऽऽचार्यस्यासामाचारी वर्णिता सा द्विपदयुक्ता उत्सर्गापवादपदध्ययुक्ता उप्यागच्छत सस्थानं कुर्वन्ति, बन्दनक,बत्यमाणतो दण्मकस्य स्थविरकल्पसंस्थितिर्भवति ॥ ४०७॥ वृ०६०।
चप्रहणमिति सूत्रम् । स. १० उ.। थविरकणिय-स्यविरकल्पिक-पुं०। स्थविरकल्पमाधिते,प्रव. [थविरजभिपत्त-स्यविरजमिप्राप्त-त्रिका प्राचार्यपदप्राप्ते, व्य० ७० द्वार । बृ.।
१ उ० । स्त्रार्थतदुभयोपेते, वृ० १००। थबिरजूमि-स्थविरभूमि-स्त्री० । स्थविरो वृहस्तस्य नूमयः- | यविरय-स्थविरक-पुं०। जीणे, प्राचा• १५० १०२ न०। घिरतूमयः। वृद्धपदवीषु, स्था० ३ वा०२०।
सत्र। शतातीते वृद्ध, "पिया ते थेरो तात! ससा ते खुड़िस्थविरभूमय:
पा मा।" (३) सूत्र० १ श्रु• ३ ०२ उ० । तो थेरनुपीओ पन्नत्तायो । तं जहा-जातिथेरे, सुय
थविरवेयावच्च-स्यविरवैयाहत्य-न० । स्थविराणां भक्तपानाथेरे, परियाययेरे य । सटिवरिसजाए जातिथेरे, गणसम
ऽऽदिनिरुपएम्मे, नौ । (स्थबिरवैयावृत्यं 'थविरभूमि' शब्दे
उनुपदमेव संकेषतः प्रोक्तम् ) वायधरे सुयथेरे, वीसवासपरियाए परियाययेरे ॥
थपिरावनी-स्थविराऽऽवली-स्त्री०। पदयुगीनसाधूनामुपकाअस्य सूत्रस्य संबन्धमाह
रार्थ प्रवचननेतृणामावलिकायाम, नं०। थेरापमंतिए वासो, सो य घेरो इमो तिहा।
सा च सुधर्मस्वामिनःप्रवृत्ताजमि त्ति य गणं ति य, एगट्ठा होंति कालो य॥
मुहम्मं अग्गिवेसाणं, जंबनामं च कासवं । अनन्तरम् अन्तयासिन सक्ता अन्तिके निवास स्थविरा. पनवं कच्चायथं वंदे, वच्छ सिजनवं तहा ॥२५॥ बाम, स च स्थविरोऽयं वक्ष्यमाणखिधेत्यमेन क्रमेण सूत्रमिदं
बसभदं तुगियं वंदे, जूयं चेत्र य माढरं । समापतितमित्येष सूत्रसंबन्धः । संप्रत्यस्य व्याख्या-तिस्रः स्थविराणां समयः प्रज्ञप्ताः-तमिरिति स्थानमिति भवस्था.
भद्दबाहुं च पाइनं, यूवजदं च गोयम् ।। २६ ॥ कपःकाल ति त्रयोऽपि शब्दा एकार्धाः। "थेरमितिबा, एलावचसगोतं, बंदायि महागिरि मुहत्यि च । धेरठाणं ति बा, थेरकालोत्ति या एगट्ठमिति ।"
तत्तो कोसियगुत्तं, बहलस्स सरिब्बयं बंदे॥ २७ ।। तिविम्मि य पेरम्मी, परूवणा जा जहिं सए ठाणे । हारियगुत् साई, बंदामो हारियं च सामन्जं । प्राकंप मुए पूआ, परियाए बंदणाऽऽदीणि ॥
बंदे कोसियगुत्तं, संदिनं अजजीयधरं ।। २७॥ विविधस्थविर त्रिविधस्थविरविषये या पत्र स्थके स्थाने प्र. तिसमुहखायकित्ति, दीवसमुद्देसु गहियपेयासं । कपणा सा सूत्रतः कर्तव्या। तद्यथा-पष्टिवर्षजातो जातिस्थ.
वंदे अजसमुदं, अक्खुभियस मुद्दगंभीरं ॥ २५॥ बिरः, स्थानसमचायधरः श्रुतस्थविरः, विशतिवर्षपर्यायः
नागं करगं करगं, पभावगं पाणदंसणगुणाणं । पर्यापस्थविरः । तथा जातिस्थविरस्यानुकम्पा कर्तव्या, भुते अतस्थविरस्य पूजा, पर्याये पर्याय स्थविरस्य बन्दनाऽऽदीनि ।
वंदामि अज्जम, सुयसागरपारगं धीरं ॥ ३०॥ संप्रत्येतान्येव त्रीणि कर्तव्यानि विस्तरेणाऽऽह
वंदामि अजधम्मं, तत्तो वंदे य जद्दगुत्तं च ।। प्राहारोवहिसेजा-संथारे खेत्तसंकमे ।
तत्तो य अज्जवइरं, तवनियमगुच्छेहि वरसमं ॥३१॥ कितिबंदाणुवत्तीहिं, अणुवतंति थेरगं ।
बंदामि अज्नरक्खिय-खम रक्खियचरित्तसव्वस्सो। नाणाऽऽसणदाणाऽऽदी, जोग्गाऽऽधरप्पसंसणा। | *"सरिष्वयं" सस्वयसम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org