________________
(२३०१) यविरकप्प अन्निधानराजेन्डः।
थविरकप्प गच्छे गच्चवासिनामेषोऽनन्तरोक्तो विधिर्शातव्य प्रानुपूर्त्या
अयनामेव नियुक्तिगाथां व्याख्यानयतिपरिपाब्या, यदत्र नानात्वं विशेषस्तदहं बढ्ये समासेन । गहिए भिक्खं जोर्नु, सोहिय आवस्स प्रालयमुवे । एतदेव सविशेषमाह.
महि.णिग्गतो तहिं चिय, एमेव य खित्तसंकमणे ॥३॥ सामायारी पुणरवि, तेसि श्मा होइ गच्छवासीणं ।
निरपेक्को भगवान् तृतीयपौरुष्यामुपाश्रयान्निगत्य भिकामटिपमिसेहो व जिहाणं, जं जुज्जइ वा तगं वोच्छ । स्वा गृहीते सति भैदये अनापाते असंझोके च स्थाने जुक्त्वा सामाचारी पुनरपि तेषां गच्यवासिनां मासकल्पेन विहरता- आवश्यकं च संज्ञाकायिकीलकण्यं शोधयित्वा, यस्यामेव मेषा वक्ष्यमाणा भवति, जिनानां जिनकल्पिनामस्या एवं पौरुष्यां निर्गतस्तस्यामेव भूय आलयमुपाश्रयमुपैति, तृतीयसामाचार्याः प्रतिषेधो वा वक्तव्यः । बद्धा-प्रत्युपेक्षणादिकं ते. स्यामित्यर्थः । एवमेव च केत्रसंक्रयेऽपिअष्टव्यम्, क्षेत्रात् केत्रा. पामपि युज्यते तत् किमपि वक्ष्ये ।
न्तरगमनमपि तृतीयस्यां करोतीति जावः । स्थविरकल्पिका प्रतिज्ञातमेव निर्वाहयति
अपि निष्कारणे तृतीयस्यामेव भिकामटित्वा प्रतिश्रयमनुद्दिश्य पमिलेहण निक्खपणे, पाइमिया भिक्ख कप्पकरणे य ।।
संज्ञामि गत्वा तस्यामेव प्रत्यागच्छन्ति, केत्रसंक्रमणमप्येव
मेव, कारणतस्तु न कोऽपि प्रतिनियमः। गच्छ सतिए अकप्पे, अंबिल भरिए अ ऊसित्ते ।
तथा चाहपरिहरणा अणुजाणे, पर कम्मे खलु तहेव गेलने।
अतरंतबालवुक्के, तबस्सिाएसमाइकज्जेसु । गच्छपमिबंधऽहासं-दि उपरिदोसाय अववाद।।॥
बहुस्रो बिहोज विसणं, कुझाश्कज्जेसु य विभासा।०३५॥ प्रथमतःप्रत्युपक्कणा वक्तव्या, ततो निष्क्रमणम्-कतिबारा उपा. श्रयाद् निर्गन्तव्यमिति। प्राभृतिका सूक्ष्मवादरभेदाद् द्विविधा,
उच्चारविहारादी, संभमजयचेश्वंदणाऽऽईया । भिका गोचरचर्या, कल्पकरणं च भाजनस्य धावनविधि
प्रायपरोजयडे, विणिग्गमा वप्पिया गच्चे ॥ ३६॥ लकणमित्येतानि वक्तव्यानि । (गच्छ सइए ति) शतिकाः भतरन्तो ग्लानस्तस्य, तथा बालवृद्धयोः, तपस्विनः कपकस्य, शतसंख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पालकेन प्रयो। प्रादेशस्य प्राघूर्णकस्य, भादिशब्दादाचार्योपाध्याय शैककलजनं जवेत् । ता (कप्पे अंबिल त्ति)कल्यं कल्पनीयम्, अम्ल ब्धिमत्प्रनृतीनां यानि कार्याणि तत्प्रायोम्यभक्तपानौषधाऽऽदिग्रहच सौवीरं ग्रहीतव्यम, अनेन संबन्धेन सौचारिणीसप्तकमनि. णकपाणि, तेषु बहुशोऽपि बदूनपि वारान् गृहपतिगृहेषु प्रवेशनं धानीयम् । (भरिए ति) तस्याः सौबीरिण्या:सप्तविधं भरणं गच्छसाधूनां भवति। तथा कुलं नागेन्चान्द्रादि,मादिशब्दाद् पाच्यम । (कसित्त सि ) उत्सेचनमुत्सितं, सौवीरस्यास्ति- गणः कुन्नसमुदायो, गणसमुदायः सङ्घः, चतुर्वमरूपोवा, त. श्वनमित्यर्थः, तत्स्वरूपं च निरूपणीयम् । (परिहरप सि) स्कायेंषु च विभाषा कर्सव्या । सा चैषां कुशे गणे सो वा मा. नोदका प्रश्नयिष्यति-यदि साम्प्रतं केपि गच्छेधित्थमाधा- भाग्याऽनानाव्यविषयः कोऽपि व्यवहार समुपस्थितस्य यथाकर्माऽऽदयो दोषा उद्भवन्ति, तत् पूर्व सहस्रेषु गच्चेषु साधवः पत्परिच्छेदन कर्तव्यस, प्रत्यनीको वा कोऽपि साधूनामुपस्थित. कथमाधाकर्माऽऽदीनां परिहरणं कृतवन्त इति । अत्राचार्यः स्तस्य शिकणं विधेयम्, चैत्यव्यं वा कश्चिनिःश मुख्याति स प्रतिवक्ष्यति । अनुयानं रथयात्रा, उपनक्कणत्वात् स्नात्राऽऽदेरपि शासितव्यो वर्तत इत्यादि । तथा-नचारः पुरीषं, तस्योपलकपरिग्रहः । ततो यथा संप्रति रथयात्राऽऽदी समवसरणे सह- णत्वात्प्रस्रवणाऽऽदयुत्सर्जनार्थ बहिर्गन्तव्यम, विहारो नामनसंख्याका अपि साधवो मिलिताः सन्तश्चाधाकर्मादिक बसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र ग. परिहरन्ति, तथा पूर्वमपि परिहृतवन्त इत्यनेन संबन्धेनानुया. मनम, आदिग्रहणात् पूर्वगृहीतपीठफकप्रत्यर्पणप्रतिपरिग्रहः। नविषयो बिधिवक्तव्यः । ततः परं कर्मस्वरूपं निरूपयितव्यम्, संम्रमोनाम-उदकाऽग्निहस्स्याचागमनसमुत्य आकस्मिकः संत्राखलुाक्यालङ्कारे । तथैव ग्नानविधिः प्रतिपादनीयः। गच. सः। भयं तु सामान्येन समुत्थं पुष्टस्तेनाऽऽधुपरुवप्रभवस, चै. प्रतिपकानां यथालन्दिकानां सामाचारी दर्शनीया । तत त्यानि जिनबिम्बानि, तेषां बम्दनम् । श्रादिशब्दादपूर्वबहुश्रुताऽऽ. उपरि मासकल्पाढे तिष्ठता स्थविरकल्पिकानां दोषा अ- चार्यवन्दनाऽऽदिपरिप्रहः । एवमादीनि यान्यात्मनः परेषामुभय. भिधातव्याः । ततोऽपवादो द्वितीयपदमुपदर्शनीयमिति द्वार. स्य वा देतोः कार्याणि तनिमित्तं बहुशोऽपि प्रतिमाऽऽश्रयाद्विनिर्गगाथाद्वयसमासार्थः । वृ० १ उ० । ( प्रत्युपेकणा' पमि. मा वचिंता प्रतिपादिता इति । गतं निष्क्रमणहारम् । (प्राभृतिलेहणा' शब्दे बयते)
का 'वसहि' शब्दे वक्ष्यते) (निक्षा 'गोयरचरिया.' शब्दे तृतीअथ निष्क्रमणद्वारमाह
यभागे १६७ पृष्ठे अष्टव्या)(कल्पकरणं 'लेव' शब्दे वक्ष्यते) निरवेक्खो तड्याए, गच्चे निकारणम्मि तह चेव । । (ग्लानाऽऽदिद्वाराणि-ग्लानाऽऽदिशब्देषु षष्टव्यानि) बहुविवेव दसविहे, साविक्खे निग्गमोजइप्रो॥३३॥
एत्तो उ थेरकप्पं, समासो मे निसामेहि। निरपेको जिनकल्पिकः प्रतिमाप्रतिपन्नकाऽऽदिगन्धसत्कापेक्षा- तिविहम्मि संजमम्मि उ, बोषव्वो होति येरकप्पो तु ॥ रहित, स तृतीयस्यामेव पौरुष्यामुपाश्रयाद् निर्गच्छति, गच्छे सामाश्यछेदपरिहा-रिए य तिविहम्मि एमम्मि । गच्छवासिनोऽपि साधबो निष्कारणे तथैव निर्गचन्ति, तृती. विऍ अहिए व कप्पे, सामाश्यसंजमो मुणेयन्यो ।। यस्यां पौरुष्यामित्यर्थे । परंगनवे यदाऽऽचार्योपाध्यायाऽऽदि. विषयभेदाद् दशविध वैयावृत्य, तेन यो बहुविधो व्याकेपः,
छेदपरिहारिया पुण, णियमाओ हवंति वितकप्पे । तेन सापळे गच्छवासिनि निर्गमो भजनीयः, कदाचितृतीयस्यां,
एतेसु थेरकप्पो, जह जिणकप्पीण अग्गहो दोसु ॥ कदाचित्प्रथमद्वितीयचतुर्थीपु वा पौषीविति।
गहणं चऽभिग्गहाणं, पंचहि दोहिं च ण तह इत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org