________________
(२३ ) थविरकप्प अभिधानराजेन्छः।
थविरकप्प य उस्सप्पे त्ति) उत्सर्पिण्यां जन्मतस्त्रिषु द्वितीयतृतीयचतुर्थेषु
अथ गणनाद्वारमाहआरकेषु, सद्भावतस्तु द्वयोस्तृतीयचतुर्थारकयोवन्ति,नोअवस.
पडिवज्जमाणभश्या, एको व सहस्ससो व नकोसो। पिव्युत्सर्पिणीकाले जन्मतः, सद्भावतश्च पुषमसुषमाप्रति
कोमिसहस्सपुहत्तं, जहन्न उक्कोसपडिवमा ।। ८१० ॥ भागे भवन्ति । संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः । तद्यथा-सुषमसुषमाप्रतिभागः, जुम्षम
स्थबिरकल्पस्य प्रतिपद्यमानका भाज्या विवक्कितकाले भवेयुः,
तत एको द्वौ वा त्रयो वा उत्कर्षतो यावत् सहस्रपृथक्त्व, पू. दुःषमाप्रतिनागः, सुषमःषमाप्रतिभागः, पुषमसुषमाप्रति
प्रतिपन्नाः जघन्यतोऽपि कोटिसहस्रपृथक्त्वं, नवरं जघन्यपभागश्चेति ।
दादुत्कृष्टपदे विशेषाधिकत्वम् । गतं गणनाद्वारम् । वृ०१ज । पढमविइएमु पमिव-ज्जमाण इयरे उ सव्वचरणेसु।। ('अभिग्गह' शब्दे प्रथमभागे ७१३ पृष्ठे उनिग्रहा उक्ता ) पते नियमा तित्थे जम्म-5g जहन्ने कोमि उक्कोसे ॥८०१॥ च द्रव्याऽऽदयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोग. पव्वज्जाएँ मुहतो, जहन्नमुक्कोसिया उ देसूणा ।
माचीपत्वाद्, मोहमदापनयनप्रत्यबस्वाश्च गच्छवासिनां तथाआगमकरणे भइया, ठियकप्पे अट्ठिए वा वि ।।००२॥
विधसहिष्णुपुरुषविशेषापेक्कया महान्तः कर्मनिबन्धने प्रतिप
त्तव्या इति । प्रतिपयमानका श्रमी प्रथमेवा सामायिकाऽऽख्ये, द्वितीये वा
अथ प्रवाजनामुएमापनाद्वारे भावयतिछेदोपस्थापनीयाऽऽख्ये चारित्रे भवेयुः। इतरे नाम-पूर्वप्रतिपन्नाः, ते सर्वेष्वपि चरणेष जवन्ति,सामायिकाऽऽदिषु यथाख्यातपर्यन्ते.
सच्चित्तदवियकप्पं, विहमवि प्रायरंति थे। उ । विति भावः । तथा नियमादानी तीर्थे भवन्ति, नातीर्थे । पर्या- कारणो असहू वा, नवएसं दिति अन्नत्थ ।। ७१७॥ यो द्विधा-गृह पीयः, प्रवज्यापर्यायश्च । तत्र गृहपर्यायो जघ
प्रवाजनामुण्डापनाभ्याम,उपलकणत्वात् पमिधोऽपि सचित्तन्यतो जन्मन प्रारज्याऽष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी। प्रव्रज्या. अव्यकल्पो गृहीतः। तद्यथा-प्रजाजना, मुण्मापना, शिक्कापना, पर्यायो जघन्यतोऽन्तर्मुहूर्तः,तदनन्तरं मरणात्प्रतिपाताद्वा । उत्क- उपस्थापना, संन्नुञ्जना, संचायना चेति । तमेवंविधं पमिधमपि पंतस्तु देशोना पूर्वकोटी । श्रागमोऽपूर्वश्रुताध्ययन, तस्य करणे सचित्तद्रव्य कल्पमाचरन्ति स्थविरा गच्छवासिनः।(कारण ओ जाज्या-अमी कुर्वन्ति वा. न वा तमिति जावः । कल्पद्वारे-स्थि: त्ति) तथाविधैरनान्नाव्यताऽऽदिभिः कारणैः, असहिष्णवो वा तिकल्पे वा अस्थितकल्पे वा नवेयुः । वेदद्वारं सुझानत्वाद्भाष्यकृता स्वयं वस्त्रपात्राऽऽदिन्निानाऽऽदिभिश्च शिष्याणां संग्रहोपग्रहो न भावितम् । इत्थं तु द्रष्टव्यम्-वेदः स्त्रीपुनपुंसक भेदात् त्रिवि
कर्तुमसमर्था उपदेशमन्यत्र गच्चान्तरे, ददति प्रयच्चन्ति-अ. धोऽप्यमीषां प्रतिपत्तिकाले भवेत् । किमुकं भवति?-पूर्वप्रतिप
सुकत्र गच्छे संविग्नगीतार्था आचार्याः सन्ति तेषां समीपे नव. नानां त्ववेदकत्वमपि भवतीति ।
ता दीका प्रतिपत्तव्यति । अथ मनसाऽऽपन्ने नास्ति प्रायश्चित्तम् । नइया उ दवलिंगे, पमिवत्ती सुचलेसधम्मेहिं ।
दं व्याख्यानयतिपुचपमिवन्नगा पुण, लेसामाणे य अन्नयरे ॥ ७०३ ॥ जीवो पमायबहुलो, पमिवक्खे मुक्करं ठनेनं जे । प्रतिपद्यमानकाः, पूर्वप्रतिपन्नकाश्च व्यसिङ्गे भक्ता विक- कित्तियमेत्तं वोच्छिति, पच्चित्तं दुग्गतारिणीव? ॥१॥ ल्पिता:-कश्चित्तन्न भवत्यपीति, नाबनिङ्गं तु नियमात्सर्वदैव
अयं जीवः प्रमादबहुलेोऽनादिभवाज्यस्तप्रमादभावनानाभवति । तथा प्रतिपत्तिः शुद्धोश्याधर्मध्यानयोनवेत् । किमुक्त भवति?-प्रथमतः प्रतिपद्यमानकाः शुद्धास्वेव तिसृषु लेश्यासु
वितः, तप्तः प्रतिपक्षेऽप्रमादे स्थापयितुं पुष्करं भवति, दुःखेना.
प्रमादभाबनायां स्थाप्यते इत्यर्थः । "जे" इति पादपूरणे । आशाविषयाऽऽदौ च धर्मभ्याने वर्तमाना प्रतिपत्तव्याः । पूर्व
अतो पुगत ऋणिक श्व अतिप्रतृत ऋण अतिचपलचित्तसंप्रतिपन्नकाः पुनः षामा लेश्यानामन्यतरस्यां श्यायामार्त्ता.
जवापराधवशादयं प्रमादबहुलो जीव उपदेशमापद्यमानं कियऽऽदीनां च ध्यानानामन्यतरस्मिन् ध्याने भवेयुः । वृ०१०।
मात्रं प्रायश्चित्तं वक्ष्यति वोढुं शक्नोतीति मनसाऽऽपन्ने ऽप्यअथैताभिभावलेश्याभिरुपचितस्य कर्मणः कथमुदयो
पराधे नास्ति तपःप्रायश्चित्तं स्थविरकस्पिकानाम्मालोचनाप्रजबति ?, इत्याह
तिक्रमणप्रायश्चित्तं तु तत्रापि भवत इति मन्तव्यम् । अथ "काजं चिजए न कम्म, जलेसं परिणतस्स तस्सुदए। रणे पडिकम्मम्मि य ति (७६६)" पदं व्याख्यायते-कारणम. अमुनो सुभो व गीतो, अपस्थपत्यन्न उदबोध ॥८०६॥
शिवावमौदर्याऽऽदि, तत्रोत्पन्ने द्वितीयपदमप्यासेवन्ते । तथा नि( ज लेसं ति ) सप्तम्यर्थे द्वितीया । ततोऽयमर्थः-यस्यां कृ.
कारणे निष्प्रतिकर्मशरीराः, कारणे तु ग्लानमाचार्यवादिनं पणाऽऽदीनामन्यतरस्यां ले श्यायां परिणतस्य जीवस्य यदशुनं
धर्मकथिकं च प्रतीत्य पादधावनमुखमार्जनशरीरसंबाधना-- शुनं वा कर्म ज्ञानाऽऽवरणाऽऽदि चीयते। कर्मकर्तर्यय प्रयोगः,
ऽऽदिकरणात् सप्रतिकर्माण इति । "भत्तं पंथो य भयणाए त्ति चयं बन्धमुपगच्छतात्यर्थः । तस्यैवमशुजरूपतया, शुनरूपतया
(७१)" नक्तं पन्धाश्च भजनया । किमुक्तं भवति ?-उत्सर्गत. वा बहस्य कर्मण उदयाऽऽवलिकां प्राप्तस्याशुभ:, शुभो वा
स्तावत्तीयपौरुष्यां भिक्षाटनं विहारं कुर्वन्ति । अपवादतस्तु तथाऽनुरूप एवोदयो गीतः संशब्दितस्तीर्थकरैः । दृष्टान्त
तदानी भिकाया असाभे काले बा पूर्यमाण शेषास्वपि पौरुषीमाह-अपथ्यपथ्यानउदय श्व । यथा अपथ्यान्नं तुक्तवतो ज्व
विति । गतं स्थितिहारम् । राऽऽदिरोगवारेणापथ्य एवोदयो जवति, पथ्यान्नं तु नुक्तवतो
अथोपसंहरनाहमुखनासिकाऽऽविद्वारेण पथ्यः, एवं कर्मणोऽपि प्रशस्ताप्रश.
गच्छम्मि य एम विही, नायव्यो हो प्राणुपुबीए । स्तलेश्यपरिणामबरूस्य विपाकः शुभाशुनो जवतीति ।
जं एत्य णाणतं, तमहं बोच्छं समासेणं ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org