________________
(१४२८) जलहि अनिधानराजेन्द्रः।
जल्ल •तोयधिप्रभृतयोऽप्यत्र । चक्षुःसंख्यायाम, संन्याभेदे, पाच ।। रे च । वाच । ज्वालाकुले, सूत्र० १०५ म०१ उ०॥
पचं शकुर्जिलधिरनय मध्यं पराईच । कल्प० ८क्षण । प्रम। "पक्वंदे जलियं जोयं" ज्वलितं ज्वालामालाकुलं जनावण-ज्वालन-नामदीपने,"जमणजलावणविदसणेहिं" मुर्मुरादिरूपम । वश०२० । सत्त० । “जमियाभासणो (जलावणं ति) स्वतः परतो बानेलहीपनमिति । प्रश्न.१
विष तेजसा जलंत" प्रम सम्ब० हार । आश्रद्वार।
जलियचुमिली-ज्वलितचुडिली-सी०। प्रदीप्ततृणपूलिकायाम्, जलानिसेयकठिणगाय-जलाजिषेककविनगात्र-jo । वानप्र- "जलियबुडिलीषिव अमुश्चमाणमहणसीलाओ" (जलियस्थ तापसनेदे, ये अस्नास्था न जुम्जते स्नानाद्वा पाएकुरीभू
बुडिलीषिष ति) प्रदीप्ततृणपलिकेव दहनशीमा ज्वलनस्थतगात्राः 'इति वृक्षाः'।न०११ २०१०नि०।
जावा इति । तं०। जन्नाभिसेयकढिणगायनुय-जलाभिषेककविनगात्रत-jo। जलूया-जलौकस्-स्त्री० । जलमोको वसतिरस्याः। जलजेडीवानप्रस्थतापसभेद। "जलाभिसेयकढिणगता" कचित
छियजीवविशेषे, मणु०३ वर्ग । जलौका जलजो द्वीन्द्रियजी"जलाजिसेयकढिणगायभूय" ति । श्यते तत्र जलाभिषेक |
अधिशेषः। भ० १३ श0 उ01 जलौकसो दुष्टरक्ताऽऽकर्षिएयः। कग्निं गात्रं भूताः प्राप्ता येते तथा । भ०११ श०१०नि०।
उत्त०३६ भ० भाक०। प्रज्ञा। जी01oभाष० । मा
चा।दश। प्रा० म०नि० चू० । खचरपन्छियतिर्यम्योजज्ञासय-जलाशय-पुं०। सरप्रभृतो जलस्थाने, (प्रहा०)
निकचर्मपक्किनेदे, जी०१ प्रतिः । प्रका। बादराएकायिकानां स्थानमधिकृत्य
जलका-सी० । जलूकेति भनेषणाप्रवृत्तदायकस्य मृजभाव. भगमेसु तलाएसु सरेमु नदीसु दहेसु बाबीसु पुक्खरि
निवारणार्यसूचकत्वात् । हुमपुष्पिकाध्ययने, दश०१।। णीसु दीहियामु गुंजालियासु सेरेस सरपतियासु सरसर- जलोयर-जलोदर--म० । जसप्रधानमुदरं यस्मात ५०। पंतियामु विसपंतियासु उज्झरेसु जिमरेमु चिस्सलेमु ारामयरोगभेदे, पाच । “पृथक समस्तैरपि चानिलाया, पल्सलेसु वेप्पिणेमु दीवेस समुद्देसु सम्बेसु चेव जसासएम साहोदरं बडगुई तथैव । भागन्तुकं सप्तममष्टमं तु, जलोदरं जमष्ठाणेसु जममिश्रामु ।
वेति भवन्ति तानि ॥१॥" भाचा.१९०६म.१००। किम्बहुना सर्वेष्वेव जलाशयेषु एतदेव म्याबटेजलस्थानेषु। जसोयरि (न्)जलोदरिन-पुं० । उदररोगविशेषषति, . प्रशा०२ पद । जी।
पाच । वातपित्तादिसमुत्थमधोदरं तवस्थास्युदरी तत्रजराक्षा म्येन वा ईश्वरेण कृपतडागसत्रदानाद्यतेन पुण्य- लोदर्यसाध्यः शेषाः स्थविरात्थिताः साध्या इति । माचा०१
सद्भाव पृष्टैर्मुर्मुजियविधेयं तदर्शयितुमाह- भु.६.१००। . दुहुओ वि ते ण जासंति, अस्थि वा नस्थि वा पुणो । जलोयरिणी-जलोदरिणी-सी० । कपिलमुतस्य कल्पस्थ
प्राय रयस्स हेच्चाणं, निव्वाणं पाउणंति ते॥१॥ स्वनामझ्यातायां जार्यायाम् , मा० का। यदि अस्ति पुष्यमित्येवमूचुस्ततोऽनन्तानां सस्वानां समवा-जलोया-जलौकस-पुं० । 'जलूया' शम्दाथे, अणु० ३ वर्ग। 'राणां सर्वदा प्राणत्याग एवं स्यात् । प्रीणनमात्रं तु पुनः स्वस्पानां स्वल्पकासीयमतोऽस्तीति न वक्तव्यम् ।नास्ति पु
जम्म-यल-jo। याति च लगति चेति यल्लः। रजोमात्रे,संथा। एयमित्येवंप्रतिषेधेऽपि तदपिनामन्तरायः स्यात, इत्यतो द्वि.
जामौ० शरीरादिमले,स०२२ समाधा प्रश्न.. धाध्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्तवः साधषः पुन
विशे० । स्था। आवायल्लो मसीषशष इति । प्रश्न०५ ने भाषन्ते । किं तु-पृष्टस्सद्भिर्मीनं समाश्रयणीयमानिन्धे त्व
सम्बद्वार । यल्लः शरीरवस्त्रादिकमलम। स०२२ समः। स्माकं द्विचत्वारिंशदोषवर्जित माहारः कल्पते । एवंविध
यज्ञो मलःकर्णवदननासिकानयनजिहासमुत्थः शरीरसंभवश्च । विषये मुमुकूणामधिकार एव नास्तीति । उक्तं च-"सत्यं प्रब०७द्वार। बप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्चित्रा
जन-पुं० । देहप्रनवपके, दर्श० ३ तत्व । जस्मोऽस्थिरो शेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीननावं .
मालिन्यहेतुरिति । शा० १७० १३ म० । जल्नः शुष्कः अति मुनिगणः कूपवप्रादिकार्ये ॥१॥ " तदेवमुभयथाऽपि
प्रस्वेद इति । सूत्र० १ ० ३ ० १उ०। याति च भाषिते रजसः कर्मण आयो साभो नवतीत्यतस्तं चायं रजसो
सगति चेति जल्लः । पृषोदरादित्वानिष्पत्तिः । स्वल्पमौननानवद्यनाषणेन वा हित्वा त्यक्त्वा तेऽनवद्यभाषिणो नि
प्रयत्नापनेयः । जी०३ प्रति०। तं० । औ० । जल्लं कचिन वाणं मोकं प्राप्नुवन्ति इति । सूत्र० १६० ११ १०।
तापन्नं मसमिति । सत्त०३१०। जबो नाम मलः कग्निीनूत
कति । दशा०७०।"जल्यो उ होइ कमठं" नि००३०. जनासयसोस-जलाशयशोष-पुं० । जलाशयानां सरप्रभृतीनां
"जल्झो कमी जूतो" नि चु० ११०। “मलधिग्गलं शोषणम् । सरप्रभृतीनां शोषणे, तश्च कर्मादानम। यदुक्तम्
जल्लो भणति" नि०३ उ० । वरत्रास्त्रेलके, राकः स्तोत्रपा"सरदहतलायसोसो, बहुजलयरजीवस्खयकारी"प्रव०६द्वार।
ठके च । जल्लाः परत्रानेसका राज्ञः। स्तोत्रपाका इत्यन्ये । जलिंत-ज्वालयत्-त्रि० । दीपयति, महा०७०।
शा०१ श्रु०१०। पी० । अनु। कल्प० । जी० । दशा०। जलिय-ज्वलित-त्रि० । ज्वल-क-दग्धे, दीप्ते, चज्ज्वले, नास्वा । TR | राम्सच्चभेदे च । प्रइन० १माध० द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org