________________
(१४२७ ) जलयर अभिधानराजेन्छः ।
जलहि २०१७७ इति यमुकि 'जगभर तदभावे 'जलयरों' जसपर।
जसयामलगंधिय-जलजामसगन्धिक-पुं० । जलजानामिव प्रा.१पाद । तेस पछिपतिर्यग्यामिका जलबरपथे।
जलजकुसुमानामिव मसो न तु कुरुम्यसम्मिश्रो यो गन्धः स न्द्रियसिर्यग्योनिकाः (प्रका)
वियते येषां ते जलजामलगन्धिका तेषु, "अतोऽनेकस्बरात" से किं तं जलयरपंचिंदियतिरिक्खजोणिया। समय- ॥श६॥ इतीकप्रत्ययः । पकगम्धिनी, जी०३ प्रतिकारा रपंचिंदियतिरिक्खजोणिया पंचविहा पसत्ता, तं जहा- जनरक्खस-जलराक्षस-पुं० । पञ्चमे राकसभेदे,प्रज्ञा०१पद०। मच्छा कच्चभा (हा) गाहा मगरा सुंसुमारा । जलरमण-जलरमण- जलक्रीमायाम ज्ञा०१७०१३००। मथ के ते जमचरपन्छियतिर्यम्योनिकाः !, सरिराह
जलरुह-जला-पुं० । जले रुहम्तीति जसरहा। उदकावकपन जलपरपशेलियातिर्यग्यानिकाः पञ्चविधाः प्रताः । तदेव
कादिक बनस्पतिकायभेदे.जी. १ प्रति० । भ० । जलकहा पाविधर तपणेत्यादिनोपदर्शयति-मत्स्याः कपाः सत्रे |
उदकारकपनकशैवसकाम्बुकापाषककशेतकोत्पमपाकुमुदनपकारस्य प्रकारः प्राकृतत्वात् । प्राहा. मकरा: शिशुमाराः | मारुतत्वात सूत्रे “ सुसुमारा " इति पानः। (प्रक्षा०)।
लिनपुण्डरीकादयः । माया.१९०११०५०। जे यावने तहप्पगारा ते समासो बिहा पमत्ता । तं
से किं तं जलरुहा । जमरुहा भणेगविहा पएणता। जहा-समुच्छिमा य गम्जवतिया य, तल्थ गंजे ते सम्म
तं जहा-उदए अवए पणए सेवाले कलंयुया हरे कसेरुया चिमा ते सम्बे णपुंसगा तत्यं णं जे ते गन्नवतिया,
कत्थनाणी उप्पले पउमे कुमुदे एलिणे मुजए सुगंपिए ते विविहा पक्षाचा । तं जहा-इत्थी पुरिसा णपुंसगा।।
पोमरीए महापामरीए सयवचे सहस्सबने करहारे ते जमबरपम्ब्यितिर्यग्योनिकाः समासतः संक्षेपण विधि
कोकणदे अरविंदे तामरसे भिसे चिसमुणाले पोक्सो भाः प्रक्षसाः। समूर्तिमा गर्भव्युत्क्रान्तिकाच । 'मूळ 'मोर- पोक्खलकिलए,जे यावएणे वहप्पगारा। सेजलाहा।। समुच्छाययोः। अस्मात् संपूर्वारसम्मन संमूर्छः "भकर्तरि । कारके संज्ञायाम" ॥३॥३॥१६॥ इति (पाणि०) भावे
प्रज्ञा १ पद ॥ पम्प्रत्ययः। गोपपातम्यतिरेकेण एवमेव प्राणिनामुत्पादति
जलरूव-मलरूप-पु.। उदधिकुमारेकस्य जसकाम्तस्य स्वभावः। तेन निर्वाः समाईमाः "भवादिमःEVI नामन्याते वितीये लोकपाले भ01000301 इति इमप्रत्ययः गर्भ व्युत्क्रान्तिकत्पत्तियां, म्युकान्तिशब्दोजललिमिर-जललिमिर-101 जलोस्पों वस्तुभारे, "जलखि बोत्पत्सिवाची तथा पूर्वाचार्यप्रसिके। यदि वा-गर्भात् गों- मिचिरनिवासियं"श०१तत्व। बासात युत्कान्तिनिष्क्रमणं येषां ते गर्नम्युकान्तिकाः, "शपादचा" ॥७।३।१७५ ॥ इति कप समासान्तः । पशब्दो प्र.
| जलवासि (1) अलवासिन-पुं० । परतीथिके तापसनेदे, त्येकं स्वगतानेकजेवसूचकी। तत्र येते संमूर्तिमास्ते सनपुं.
| "जलवासिणी सि"ये जमिमना एवासते । ० ११. सकाः संमूर्तिमनावस्य नपुंसकत्वाविनाभाषित्वात्,ये तु गर्भ- उ1नि० ०। व्युत्क्रान्तिकास्ते त्रिविधा प्राप्तातियथा-खियः पुरुषा:मपुं-जलविलय-जलश्चिक-पुछाचताराम्रूयजाधमक, प्रशा सकाः एतेषां चोभयेषामपि शरीरावगाहनादिषु यचिन्तनं या गर्भम्युत्क्रान्तिकानां श्रीपुंनपुंसकामां परस्परमपबहुत्वधिम्तमं तजीवानिगमटीकायां कृतमिति ततोऽवधार्यम् ।
| जलबीरिय-जसवीर्य-पुं०। चतुरिन्कियजीवन्नेदे,जी०१ प्रतिः। एतेसिणं एवमाश्याणं जलयरपंचिंदियतिरिक्खमोणि
अपनस्वामिना सप्तमे तश्य नपे, स्था०० डा0 भाव। याणं पजत्तापज्जताणं अबतेरस जाइकुमकोमिनोणि-|.
जलवुनुभ-जलबुदबुद-न०। जलस्य गोलाकारे विकार,
बाच। “विसयसुहंजमधुनुभसमा"ौ। प्पमूहसयसहस्सा भवतीति मक्खायं से जमयरपंचिंदिया तिरिक्खनोणिया।
नमसिषि-जलसिकि-स्त्री० । जलावगाहनात सिपी, "मुसं "पतेसिणं" इत्यादि। एतेषामेवमादिकानामुपदर्शितप्रकारा.
वयंते जससिद्धिमाहु" जसारगाहमात् सिरिमाहुस्ते भूषा हमांजलचरपग्लियतिर्यम्योमिकामा पर्याप्तापर्याप्तानां सर्व
बदन्तीति। सूत्र०१७०७०। संख्येयाप्रयोदशजातिकुलकोटानां योनिप्रमुखाणि योनिप्र
जलमग-जलशक-10 जलस्य शूकमग्रम । शैवाले, बाप.। बाहानि शतमालाजि प्रबम्सास्याख्यातं भगवद्भिस्तीर्थकर।।
इन्द्रस्य जल कास्तस्य स्वनामयाते द्वितीये लोकपासे, स्था. उपसंहारमाह-"से" इत्यादि । तदेवमुक्का जलबरपरेमिक
। ४ग०१3०1. यतिर्यग्योनिकाः । प्रा०१पद । साउत्साजी०। । जलसोयवाइ(न्)-जलशाचवादिन
मा०। जलसोयवाइ( )-जलशौचवादिन-पुं० । परतीर्थिकनेदे, भाचा सूत्रका स्थान जलपरा:जलजीवा। कल्प०३क्षण। .जससोय जे प्रति " ये चान्ये जा जलयरी-जलपरी-बी० । जलबरतिर्यग्योनिखियाम्, (जी.) बतादयस्ते सर्वेऽस्यमाहाकाहारमोजिरवात कशाला
से किं तंजलयरीयो । जलयरीमो पंचविधामो - सूत्र.१७०७ मा एणचानो। तं जहा-मच्छीयो० जाब संसुपारीमो । जसहर-जलघर-पु
कामा० जाव सुसुपारीभो । जसहर-जलघर-पुं०। महामेधे,कल्प०२ कण । बाचाको। से जायरीनो नी.प्रति।
। जलहि-जलधि-पुं० । जस्लानि धीयन्तेऽब । धा० कि० । समुद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org