________________
जलपरीसद्
जलपरीसह पं(ज) परीप ० प इति मलः स पप
हो यल्ल परीपहः । अष्टादशे मनपरीषहे, उत्त० ६ श्र० । ० । जो मस्तत्परिषदेत सर्वतोवा स्नानो नादिवर्जनम् । ००४० प्र० अथ त्यादिवशत् शरीरे प्रस्वेद रजःस्पर्शालोपया स्यात् तदा मलपरीषहोऽपि सोढव्यः । अतस्तमाहकिलिन गाय मेहावी, प्रकेण य रण वा । घिसु वा परितावेणं, सायं नो परिदेवए ॥ ३५ ॥ मेघा श्रीकाले दादा पानापन प्रस्वेदाभा रामले परियकाम्यं प्राप्नया वा सिगात्रः सन् बाधितशरीरः सन् (सात) सुखं न परिदेवेत मला पारात सुवासाला न कुर्यादित्यर्थः॥३५॥ तदा किं कुर्यादिति ? । आह
अ
( १४२५) अभिधानराजेन्द्रः ।
-
बेल नितरापेड़ी, मारियंधम्मतरं ।
जाब सरीरजेट चि, कारण चारए ।। ३६ ।। निर्जरापेकी कर्मीः साधुस्ताया कायेन धारयेद देहेन मलं धारयेत् । पुनः मलपरीपदं (वेज) वेदयेत् सहेत तावत्कथं यावत् शरीरस्य पातः स्यात् । साधुः कीदृशः सन् ? आयं तचारित्ररूपं धर्मे प्रपन्नः सन् इत्यध्याहारः । कीदृशं धर्मम् ?, अनुत्तरं सर्वोत्कृष्टम् ॥ ३६ ॥ उस० २ श्र० । जल्लपेड़ा-जस्लपेक्षा श्री० जना पराकाराः स्तोत्र
पाठका इत्यपरे तेषां प्रेक्षा अनुप्रेक्षा । जनप्रेक्षखे, जी० प्रति० । नल्लमल - यामल- पुं० । याति च लगति चेति जनः। पृषोदरादित्वान्निष्पतिः । स वासौ मलश्च यस्तमसः। यलरूपे म से, "अमलकसे परम दास पछि यसरीनिवा सं० । मौ० ।
I
मलमल किय-पलमापति त्रि । बम जलमलपंकिचाणवि लावन्नसिरीओ जदा सि देहे गं"। जल्लमहितानामपि बहुधानामपीति भावः पं० ० ३ द्वार । " जल्सो कमदीनृतो मसो उबट्टितो फिइति पंकिता णाम जलमल्लेन प्रस्ता इति । निo चू० १ उ० । जलिय नल्लक २० शरीरमसे (जशियंत त्या अल्लो मलः । उत्त० २४ प्र० ।
95
-
पल्लित त्रिधानमनधर्मोपेतमयुके, ००३० नल्लेस- यस्लेश्य - त्रि० । यस्याः लेश्यायाः संवन्धिनि द्रव्यादो या परिवारता का करे
46
'उवत्रज " । या लेश्या येषां द्रव्याणां तानि यस्लेश्यानि यस्या .सेश्यायाः संबन्धिनीत्यर्थः । न० ३ श० ४ उ० । जन्झोसहि- जल्लोषधि-स्त्री० । जस्लां मल्लः कर्णवदनना सिका नयनजिह्वासमुद्भवः शरीरसमुद्भवश्च । स एवौषधियस्यासौ यत्प्रभावती जल्लः सर्वरोगापहारकः सुरभिश्च भवति स जल्लोषधिः । लब्धिभेद्रे, प्रव० २६० द्वार निब्धि३५८
Jain Education International
जत्रां मतोरजेदोपचारात् । यत्रौषधिग्धिविशेषसंपन्ने साधी च । भ० यू० १ अ० [ ग० आ० म० । स्वा० । विशे० पा० । झोसडिपीमा मस धिर्यौषधिस्तां प्राप्तो यल्लौषधिप्राप्तः यहप्तौषधि सन्धिविशेषं प्रांत श्री०" जन्मांसहिपतेहि " ० १ ० द्वार
जय जप पुं० । जपरणजस्ता करणं इत्युक्तमादिमापणे च । वाच० । करजापो नन्दावर्तशङ्खावर्तादिरपि बहुफलः । उक्तं च- "करनावले पंच, मंगला साहुपरिमसंखाए । एष वारा अवसर, छति तं नो पिसायाई ॥ " बन्धनादिकऐ तु विपरीताविपरीतनमस्कारं क्षादि जपेत् । सद्यः क्लेशनाशः स्यात् । यद्यपि मुख्यवृस्या निर्जरायै एव सम्पदां गणनमुतं तथापि क्षेत्रमा सामग्रीयरोमेहिकाद्यर्थमपि स्मरणं कदापिका
उपविष्टं
पीतं स्तम्भेऽरुणं व क्षोभणे विद्रुमप्रभम् । कृष्णं त्रिद्वेषणे ध्यायेत, कर्मघाने शशि. प्रभम् ॥ १ ॥ " इति । करजाप'द्यशक्तस्तु रत्नाक्कादिजप मालया स्वहृदयसमश्रेणिस्थया परिधानवखचरणादाव सगस्या मेनुमनादिविधिना जपेत् ।
यतः
अव्यमेण
व्यग्रत्रिप्त्तेन यज्जप्तं, तत्प्रायो ऽल्पफलं भवेत् ॥ १ संकुलाजिने भव्यः, सशब्दान् मौनवान् शुनः ।
शुभदा
नजान् मानसः श्रेष्ठो, जापः श्लाभ्यः परः परः ॥ २ ॥ श्रीपादतिरिकृतप्रतिष्ठायकमाविमा मानसो मनोमानि । स्वसंवेधः । उपस्तु परेषमाणोऽन्तः संस्परूपः वस्तु पः सभायः अयं यथाक्रममुत्तममध्यमाधमविदिषु शान्तिपुष्ट निवारादिरूपासु नियोज्यः । मानसस्य यज्ञसाध्यत्वात् । भाष्यस्याधमसिकिफलत्वात् । उपांशोः साधारणत्वादिति । ध० २ अधि० ।
यत्र पुं० युधान्यदेवतेस शस्यानां जायते पत्रशातनम् । मोदमानाइच तिष्ठन्ति यवाः कणिशशालिनः || १॥ " वाच० । जं । यवा दयप्रिया इति । जं० २ ० । ओषधिभेदे, प्रज्ञा०१ पद । श्राचा० । यवैरङ्गुष्ठम ध्यस्थैर्विद्यास्यातिविभूतयः शुक्लप तथा जन्म दक्षिण
39
ङ्गुष्ठगैश्च तैः ॥ कल्प० १ क्षण । युकाष्टकमिते परिमाणनंद
च । “परमाणू तसरेणू, रहरेणु अग्गयं च बालस्स ॥ लिक्खा ज्या य यवो, भगुणविवडिया कमसो ॥१॥ " स्था० वा०| ज्यो० नं० प्रव० ।
1
यापि या णि"यापेजवः ॥ ८ ॥४ ॥ ४० ॥ इति प्राकृतसूत्रेण यातेपर्यन्तस्य 'जब' इत्यादेशो वा भवति । 'जवर जावे' | प्रा० ४ पाढ़ ।
'जब प्रो - देशी- जाडुरे, दे० ना० ३ वर्ग ।
जवजव - यवयव - पुं० । यवविशेष, भ० ६ श०६ उ० । ० । जं०
स्था० आचा० ।
जन- देशी- इलशिखायाम, दे० ना० ३ वर्ग ।
For Private & Personal Use Only
www.jainelibrary.org