________________
(२३७७) थंमिल अनिधानराजेन्छः।
थंडिल र्थः-शौचचादिनां नपुंसकानामालोकासंभवे तिर्यक्पुरुषाणाम | तदपि चानापातासंलोकाऽऽदिनेदतश्चतुःप्रकारम, तस्यापि च दुष्टानामापाते व्रजेत् । तत्रेयं यतना-दण्डहस्ता वारंवारेण व्यु- त्रयः पन्धानः । तद्यथा-अचित्तः, मिश्रः, सचित्तश्च । त्यजन्ति । उक्तं च
तानेवाऽऽह" तेण परं पुरिसाणं, असोयवादीण बच्चे आवायं ।
अच्चित्तेणं मीसं, मीसं मीसेण छक्कमीसेणं । अथिस्थिनपुंसाणं, पालोयपरम्मुहा कुरुया ॥१॥
सच्चित्तबकरणं, मीसे चननंगियपदेसे ॥ ४७३ ॥ पच्चा तिरिपुरिसाणं, अदुन्दुट्ठाण बच्चें पाबायं ।।
मिश्रस्थाण्डिलमाचित्तेन पथा गम्यं, तदभावे मिश्रेणेत्यन दुट्टेसु दंमहत्था, वारं वारेण बोसिरणं ॥२॥"
श्राह-षटू मिश्रेण षमजीवनिकायमिश्रेण, तदनाचे मिश्रे स्थरिमो तस्याप्यभावे तिर्यस्त्रीणामजुगुप्सितानामापातं व्रजेत, तदसं.
षटकायसचित्तेन पथा गन्तव्यम् । उक्तं च-" पढममचित्तपहेणं, भवे जुगुप्सितानामप्यापातं, तदनावे तिर्यछनपुंसकानामजुगुप
मीसं मीसेणं छक्कमीसेणं । सञ्चित्तछकपणं, मीसं तू धीमसितानामापातं, तदनावे जुगुप्सितानामप्यापातम्, केवलं तत्र
लं गच्छे ॥१॥" तच्च मिश्रं स्थरिमझमध्वनि ग्रामात् ग्राम प्रति तथोपविशन्ति, यथा परस्परं सर्व प्रेकन्ते ।
बजतो इष्टव्यम्। तत्र मात्रकैर्यतना कर्तव्या । अथ मात्रकामि
न विद्यन्ते व्युत्सृजतां परिष्ठापयतां च सागारिकसंपात:, तदा तत्तो इत्थिनपुंसा, तिविहा तत्थ वि असोयवाईणं ।
धर्मास्तिकायाऽऽदिप्रदेशान् निधाकृत्य व्युत्स्रष्टव्यम्। नक्तं च-"ज. तहियं च सद्दकरणं, आनलगमणं कुरुकुया य ॥१॥ हियं पुण सागारिय-धम्मादिपएस तहिएँ निस्साए । बोसिर ततः स्त्रीनपुंसकानामापाते गन्तव्यं, ते च स्त्रीनपुंसकास्त्रिवि
एय मीस, नणिय समासेण थीमन्वं ॥१॥" उक्तं मिथ स्थपिड. भाःतधधा-प्राकृताः, कौटुम्बिकाः, दाण्डिकाश्च । ते च प्रत्ये.
लम् । तदभावेऽपवादतः सचित्तमपि गन्तव्यं, तदप्यनापाता. कं द्विधा-शौचवादिनः, अशौचवादिनश्च । तत्र प्रथमतोऽशौच.
संखोकादिभेदतश्चतुःप्रकार, तस्याऽपिच त्रयः पन्धानः। तद्य. चादिनामापाते व्रजनीयम्, तत्र च शब्दकरणम,प्राकुअगमनं,कुरु
था-प्रचित्तः, मिश्रः, सचित्तश्च । कुचा च कार्या। श्यमत्र जावना-जुगुप्सितानामपि नपुंसकाना
तत्र येन क्रमेण गन्तव्यं, तं क्रममाहमापातवतोऽसंभवे मनुष्यस्त्रीणामशौचवादिनीनामापाते गन्त- अचित्तेण सच्चित्तं, मीसेण सचित्त छकपीसेण । व्यम्, केवलं स्थविरसहितः प्रविशद्भिश्च परस्परं महान्तःशब्दा सच्चित्त बकपण, सचित्त चननंगियपदेमे || १७४॥ उच्चारणीयाः, येन तास्तान् श्रुत्वा निर्गच्छन्ति, आकुलीनूता. सचित्तमपि स्थपिमल चतुर्भङ्गिकम्, तत्र प्रथमतोऽनापाश्व तत्र प्रविशन्ति, येन 'व्याकुला अमी' इति ता दृष्टिविक्षेपा.
तासंलोकं गन्तव्यम्, तदभावे द्वितीय, तदभावे तृतीय, दिकं न कुर्वन्ति, अगाऽऽदिषु च स्थानेषु सझा व्युत्सृजन्ति, य
तदभावे चतुर्थमपि । तत्र यतना प्रागेवोक्ता । तत्र च प्रथ. था शेषोऽपि लोको दूरस्थः प्रेक्षते, तेऽपि च साधवस्तथा उ
मतोऽचित्तेन पथा गन्तव्यं, तदभाचे तत् सचित्तं मिश्रेण पविशति यथा परस्परं प्रेकन्ते, तत एवमात्मपरोनयदोषा न
पथा गम्यम् । केन मिश्रेणेत्यत श्राह-षटूमिश्रेण षटजीसंभवन्ति ।
वनिकायमिश्रेण, तस्याऽसन सचित्तन पथा सचित्तं गन्तउक्तं च
व्यम्, केन?, सचित्तेन षट्केन षट्जीवनिकायः । अत्रापि मात्र. "तत्थ पुण थेरसहिया, अाउनसहं करिति पविसंता।
कैयतना कर्तव्या।मात्रकाणामभावे व्यत्सगें परिष्ठापने वा सागाजह सद्देणं ताभो, निति ततो अगत्तमादीसु॥
रिकसंभवे धर्मास्तिकायाऽऽदिप्रदेशानां निश्रा कर्तव्या । नक्तं ठाणेसु चोसिरिती, पेच्वंति य जह परोप्परं सब्वे ।
च-"ज चिय मीसे जयणा, सेव सचित्ते वि दोश कायव्वा । पायपरोभयदोला, ते एवं वज्जिया हाँति" ॥२॥
मत्तादिअपरिसेसा, जा धम्मादीपपसा उ ॥१॥" श्रावमनानन्तरं च कुरुकुचा कर्तव्या, चशब्दादू मृत्तिकया तदेवमुक्तं स्थपिडलमिदानीमेतस्य यः कल्पिक, तमनिहस्तपुतप्रवालनं, बहिर्मात्रकस्य कल्प इति परिग्रहः। तदसंजवे
धित्सुराहशौचवादिनीनामपि मनुष्यस्त्रीणामापाते, तस्याभावे नपुंसका- पढियसुयगुणियमगुणिय-धारमधार उवउत्तों परिहरति । कानामशौचवादिनामप्यापाते, तदसंभवे शौचवादिनामप्यापा- बालोणाऽऽयरियाऽऽदी, आयरिउ विसोहिकारो से ४७५ ते गन्तब्यम् । सर्वत्रापि यतनाऽनन्तरोक्कैव ।
यस्मादजानतः प्रायश्चितं, तस्माद् येन सप्तसप्तकाऽऽदि सूत्रं पइत्थिनपुंसाऽऽवाते, मा उण जयणा उ मत्तगादीया।।
ठितं पावतः, श्रुतमर्थतः, तश्च गुणितमभ्यस्तं वास्पदे ऽगुणित
वाधारितं वाऽऽस्पपदेऽनवधारितं वा, तथापि य उपयुक्तः सन् पुरिसाऽऽवाए जयणा, सब्वे च न मत्तगादीया।।७।।
स्थमिलं परिहरति-उक्तप्रकारेणोपयुक्तः परिभोगयति, स विस्त्र्यापाते, नपुंसकाऽऽपाते च या पुनर्यतना मात्रकाऽऽदिका मन
चारकल्पिकः। तथा तेन स्थरिमलसूत्रेण पवितेन वाऽपवितेन स्तरमुक्ता, सैव पुरुषाऽऽपातेऽपि प्राक् मात्राऽऽदिका यतना द्रष्ट- चा अगुणितेन वा धारितन वा अधारितेन वा उपयुक्तो वाऽनुपव्या। एवं तावदचित्तं स्थपिमलं चतुःप्रकारमचित्तेन पथा गम्य युक्तो वा यां विराधनां करोति, तामाचार्याऽऽदेरासोचयति, तद. मुक्तम् । तदभावे मिश्रेणापि पथा तदपवादेन गच्छेत्। तदभावे जावेऽन्यस्याप्युपाध्यायाऽऽदेः, आलोचिते 'से' तस्य विशोधिकासचित्तनाऽपि । तत्राऽपियतना सैव प्रागुक्ता। उक्तं च-"पवम. रःप्रायश्चित्तप्रदानेन शुद्धिकर्ता आचार्यः किमुक्तं भवति?-यदा चित्तण पदेण, जयणा उ भणिया चउम्भंगे । मीससचित्तप- आचार्यःप्रायश्चित्तं ददाति, ततः स शुझिमापद्यते। गतं विचार. हेसु य, पस च्चिय भंगजयणा उ" ॥१॥ संप्रति मिश्रं वक्त- द्वारम्बु०१उ० प्रतिकापञ्चाश्राधoानिवृ०। ('णिग्गंधी' व्यं, यतोऽचित्तस्थाएमलासंनवेऽपवादतो मिश्रमपि गम्बते, | शब्दे २०४८ पृष्ठे ऽत्रैव जागे तासां स्थएिमवं प्रतिपादितम्)
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org