________________
थं मिल
( १३७० ) अभिधान राजेन्द्रः ।
स्थपिमलगमनविधिः
से निक्खु वा भिक्खुशी वा उच्चारपासवण किरियाए उाहिज्ञमाणे सयस पायपुंकूणस्स असतीए तो पच्छा साहम्मियं जाएज्जा ।।
"से" इत्यादि । स जितुः कदाचिदुच्चार प्रस्रवण कर्त्तव्यत पो त्याबल्येन बाध्यमानः स्वकीयपाद पुज्छनसमाध्यादावुच्चाराऽऽदिकं कुर्यात्, स्वकीयस्याजावे ज्यसाधम्मिकं साधुं याचेत, पूर्वप्रत्युपेकितं पादपुकून कं समाध्या दिकमिति । तदनेनैतत् प्रतिपादितं भवति-वेगधारणं न कर्तव्यमिति ।
अपि च
सेभिक्खू वा जिक्खुणी वा मेज्जं पुण थंमिल्लं जाणेज्जासमं सपाएं० नाव मक्कडासंताणयंसि तदप्पगारंसि थं मिसि णो उच्चारपासवणं वोसिरेज्जा ।
" से " इत्यादि । स भिरुच्चारप्रस्रवणाऽऽशङ्कायां पूर्वमेच स्थरिमलं गच्छेत्तस्मिंश्च साएमाऽऽदि के अप्रासुकत्वाडकचाराऽऽदि न कुर्यात् ।
किञ्च -
से निक्खु वा भिक्खुली वा सेज्जं पुण थंडिलं जाणेज्जा - अप्पपाणं अपवीयं० जाव मक्कमासंताणयंसि तहप्पगारसि यंमिलसि उच्चारपासवरणं वोसिरेज्जा ।
" से " इत्यादि । अल्पारमकाऽऽदिके प्रासुके कार्यमिति । औद्देशिकं स्थापिमलम्
से जिक्खू वा निक्खुली वा सेज्जं पुण मित्रं जाणेज्जा - असि पडियाए एवं साहम्मियं समुद्दिस्स, सि पडियाए बहवे साहम्भिया समुद्दिस्स, असि पमियाए एवं साहम्पिा समुदस्स, असि पनियाए बडवे साइम्मिणी
समुद्दिस सि पडियार बहने समयमाहवशी वगे पगणिय २ समुद्दिस्स पाणाई ४ जाव उद्देसियं चेतेति, तहृवगारं मिले पुरिसंतरकरुं वा ०जाव बहिया बीहड वा यरंसि वा तप्पगारंसि थंडिलंसि पो उच्चारपासवर्ण वोसिरेज्जा ।
" से " इत्यादि । स भिक्षुर्यत पुनरेवंभूतं स्थरिमलं जानीयात् । तद्यथा-एकं बहुन् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित् कश्चित् स्थण्डिलं कुर्यात् । तथा श्रमणाऽऽदीन् प्रग णय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्त्रीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थएिमलमाश्रित्योच्चाराऽऽदि न कुर्यादिति । fisa - भपुरुषान्तरकृते स्थएिमले उच्चाराऽऽदि न कुर्यात्सेनिक्खु वा निक्खुणी वा सेज्जं पुण थंमिलं जाणेज्जा - बहवे सममाहण किवणवणीवगप्रतिही समुद्दिस्स पाणाई ४ ०जाव उद्देसियं चैतेति, तद्गारं यंमिले अपुरिसंतरकर्म • जाव बहिया अणीहमं वा श्रायरंसि वा तहपगारास या उच्चारपासवणं वोसिरेजा, ग्रह पुरा एवं
Jain Education International
थंडिल
यरं
जाऐज्जा - पुरिसंतर कडं जाव बहिया पीहरु वा सिवा तहष्पगारंसि किलंसि उच्चारपासवर्ण वोसिरेज्जा । "से" इत्यादि । स भिक्षुर्यावदन्तिके स्थणिमले पुरुषान्तरस्वीकृते उच्चाराssदि न कुर्यात्, पुरुषान्तरस्वीकृते कुर्यादिति । अपित्र क्रीतकृताऽऽदिस्थण्डिलमसेभिक्खू वा भिक्खुणी वा सेज्जं पुरा थं मिलं जाणेज्जासि पमिया कथं वा कारियं वा पामिचियं वाणं वा वामहं वा लिवा समङ्कं वा संपवितं वा श्रायरं सि तहगारंसि यंमिनंसि णो उच्चारपासवर्ण वोसिरेज्जा । " से " इत्यादि । स निक्षुः साधुमुद्दिश्य क्रीताऽऽदान्तरगुशुद्धे स्थपिकले उच्चाराऽऽदि न कुर्यादिति ।
किञ्च यत्र गृहपतिपुत्राऽऽदय आगच्छन्तिसेभिक्खू वा निक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा - इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा मूलाणि वा० जाव हरियाणि वा अंतातो वा बाहिं णीहरिति, वाहवा तो साहरंति, श्रयरंसि वा तहपगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा । "से" इत्यादि । स भिक्षुर्गृहपत्यादिना कन्दाऽऽदिके स्थरिमलान्निष्कास्यमाने तत्र वा निक्षिप्यमाणे नोवाराऽऽदि कुर्यादिति ।
तथा
सेभिक्खू वा भिक्खु वा सेज्जं पुण थं मिलं जाणे- खंसि वा पीढांस वा मंचंसि वा मालंसि वा हंसि वा पासायंसि वा अएण यरंसि वा यंमिलंसि पो उच्चारपासवणं वोसिरेज्जा ।
"से" इत्यादि । समिक्षुः स्कन्धाऽऽदौ स्थरिकले नोच्चाराssदि कुर्यादिति ।
किञ्चसेभिक्खु वा भिक्खुणी वा सेज्जं पुण मिल जायेज्जानंतरहिया पुढत्रीए ससशिकार पुढवीए ससरक्खा - पुढबीए मट्टियाए मक्कमाए चित्तमंताए सिलाए चित्तमंतार लेलुए चित्तताए कोलावासंसि वा दारुयंसि वा जीवपडियंसि वाण्जाव मकमासंतापयंसि प्रणयरंसि वा तहप्पगारंसि मिसंसि णो उच्चारपासवणं बोसिरेज्जा ।
"से" इत्यादि । स निकुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् । तद्यथा - अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चाराऽऽदि न कुर्यात् शेषं सुगमम् । नवरं ( कोलावासंसि ति) घुणत्रासम् ।
श्रपिच यत्र गृहकन्दाऽऽदीनि परिशादयन्तिसेभिक्खू वा भिक्खुणी वा सेज्जं पुरा थंडिलं जाणे- इह खलु गाहाबई वा गाहापुत्ता वा कंदाणि वा० जाब बीयाणि वा परिसास वा, परिसार्डेति वा, परिसामिसंति वा अष्यरंसि वा तहप्पगारंसि मिसि पो उच्चार पासवणं बोसिरेज्जा ।
For Private & Personal Use Only
www.jainelibrary.org