________________
(२३७६) अभिधानराजेन्द्रः ।
मिल
बक्काय - चसु बहुगा, परित्ते लहुगा य गुरुग साहारे । संघट्टेण परियावर्णे, लड्डु गुरुग निवाय मूलं ||४६६॥ पाया:- पृथिव्यतेजाचा युवनस्पतिषसरूपाः तेषां मध्ये चतुर्षु पृथिव्यप्तेजोवायुरूपेषु संघट्टनाऽऽदिषु लघुकाः प्रायश्चित्तम् । परि सकवनस्पतिकायेऽपि लघुकाः साधारणे वनस्पतिका पिके संपादक तथा न्द्रियानां संघट्टने परि तापने च यथायोगं लघुका गुरुकाश्च प्रायश्चितम् । अर्पितनिपातने विनाशे मूत्रम् । इयं तत्र जावना पृथिवीकार्य संघयति मास परितापयति, जीविताद् व्यपरोपयतीत्यर्थः, चतुर्लघु । एवमप्कातेजाकावे, प्रत्येकवनस्पतिकाये च द्रव्यम्बके चकवादियच तद् य परिचम्म होति बलका लहु गुरु मालो चडलहु, घट्टण परितावलवणे ॥ १॥ " पतत् प्रायश्वितमेकैकस्मिन् दिवसे संघट्टनादिकर यदि न दिवस पृथिव्यादिसंघट्टपाते तदा मासगुरु, परितापयति य तुर्लघु, जीविताश्च व्यपरोपयति चतुर्गुरु, श्रीन् दिवसान् निर
""
पृथिव्यादीन् संघट्टपति चतुसंषु परितापयति चतुर्गुरु पावयति लघु निरन्तरं तु निरन्तरं चतुरोदिवसन् संघट्टने चतुर्गुरु, परितापने षलघु, अपावणे पम्गुरु, पदिवसा निरन्तरं पृथिव्यादीनां संघट्टने लघु परिता ने पगु अपापले मासिकच्छेद पर दिवसान् निरन्तरं संघट्टने पगु परितापने मासिकच्छेद पावस च्छेदः परितापने मासिक अपकावणे मूलम् । उच् च "दोहिं दिवसेहिं मासगुरुप श्राढवेत्ता चउगुरुप गति० जाव अ हर्दि संपयंति। " अनन्त वनस्पतिकं यदि संघट्टयति तदा मासगुरु, परितापयति चनुले अपायति चतुर्गुरु दिवसा 55वि निरन्तरं संघट्टना3उदित रोसरे कैकस्थानवृद्धिः स मिर्दिनीयं संघट्टपतिपरितापयति तुरु जीविताद् व्यपरोपयति षम्लघु । अत्र प्रयादिदिवसं निरन्तरं संघट्टवादिषु सम्मिश्री संततुरु परितापयतः लघु जीवितापरोपयतः पम्गुण । अत्र पञ्चभिर्दिव सर्मूलं चतुरिन्द्रियं संघट्टयतः लघु, परितापयतः गुरुव्यपरोपयतो मासिकश्छेदः - दिवसेयं संयतः परितापयतश् अपायतो मूलम् अत्र योवाच्यं त्रिषु दिबसेषु पातितं वनाद्वारम् ।
अधुनाऽनुशद्वारमाद
पदयुगस असती, बाघातो वा इमे वाणेहिं । तेणें नाले, खेदय निविडची अपुर्व ||४६७| प्रथममेव 'पढमिल्लुक ' प्राकृतत्वात् स्वार्थे इल्लुकप्रत्ययः प्रथममनापाता लोकल कृणं स्थण्डिलं तद् नास्ति, ततस्तस्य प्रथमस्याभावे अथवा स्वतोऽप्येभिः स्थानैर्व्याघातो भवेत् । तान्येच स्थानान्याह - " पमिणी " इत्यादि । प्रत्यनीकस्तत्र तिष्ठति, स्तेना वा पथि विविधाः । तद् यथा-उपकरणस्तनाः, शरी• रस्तेना वा । व्याला वा तत्र सर्पाऽऽदयो विद्यन्ते, क्षेत्र वा तत्र ज्ञातम, उदकेन वा तत् स्थपित्रमास्तृतम् । ग्रामो व्रजिका स्कन्धामारो वा तत्र निविशी नको या तत्र मैना संय तानागच्छतः प्रतीक्षते ।
पदमासति वाघा, पुरिसाऽऽलोम्मि ढोति जयकार |
Jain Education International
थंमिल
मगपमज्जा मगल कुरुकु तिविहे विद्ध ने दो |४६८ एवं प्रथमस्य स्थरिमत्तस्याभावे, व्याघाते वा द्वितीय स्थ पापा कब मन्तव्यम् । तत्र संतान सोनिकानां संविद्यानामालोके गन्तव्यं तद्भावेोकानामपि । तत्रापरिगत पूर्वमेव प्रायितयाः यथा केपादाचार्यणां दिशमाच ततो दूधमा तान् वितधामाचारीका न र प्रतिनोद वे यदि मोतिहा स्तिष्ठथ । एवमसंखडाऽऽदयो दोषाः परिहृता भवन्ति । श्रसां भोगिकानामध्यापास्यानवे यत्र पार्थस्थानामा लोकतन गच्छन्ति, तस्याप्यजावे यत्र पार्श्वस्थाऽऽदीनामापातस्तन - जन्ति तबकादयोपरिगताः पूर्व प्रायः यथा एते निर्धर्माणो जिनाऽऽप्रकोपिनो वितथमाचरन्ति तन्मा यूयमेतेषां चेष्टितं चित्ते कुरुत, यथैतत् सुन्दरमिति । संयत्यापातवश्च सर्वप्रयत्नेन परित् । अन्यथा कृतसङ्केतका त्र समागच्छन्तीतिशङ्काऽऽदयः, आत्मपरोजयसमुत्थाश्व दोषाः संभवन्ति । एषा स्वपक्षे यतना । संप्रति परपक्षेऽभिधीयते तत्र धानापावतोऽभवे ( पुरिसालोयम्प्रि होति जपणार प्रति पुरुष पुरुषोकवति गन्तव्यं तत्र यतनया नयति क र्तव्यमाचमनाssदि । तामेव यतनामाद्- (मत्त गश्रपमज्जण मगलकुरुकुत्र त्ति) प्रत्येकं च प्रचुरं रूवं, मगलकानां चाप्रमार्जनं, न तानि मगलकानि प्रमार्जन्ते, हीनानां दोषसंभवाद्, कुरुकुचाश्चाचमनानन्तरं कर्तव्यातिथि विहखशत) त्रिविधे प्रत्येकं द्विविधो भेदो अष्टव्यः । इयमत्र नावना-त्रिविधः परपक्कः । तद्यथा पुरुषस्त्रीपुंसकैकः पुनर्द्वविधः शचवादी, अशौचवादी च । श्रथवाऽन्यथा प्रत्येकं विनेदः - श्रावको. ऽश्रावकश्च । अथवा-त्रिविधो भेदो नाम - स्थविरो, मध्यमः,
| यदि वा प्राकृतः, कौटुम्बिको दधिपतेच यो भेदा यथा पुरुषस्य, तथा स्त्रीनपुंसकयोरपि रूयाः । तेषु यतनया गन्तव्यम् ।
कथमित्यत आह
ते परं पुराणं, असोयवादी व आवायं । इस्थिनसलो, परंमुद्दो कुरुकुवा सा व ॥ ४६।। ततः पुरुषाऽऽलोकवतः स्थएिमलात्परतः, पुरुषाऽऽलोकवतः पति पुरुषाणामचयादिनामापातमा पत् स्थरिमलं व्रजेत तत्र च यतना प्रागुक्ता इष्टव्या । तस्याऽप्यसंभपेशीवादिनामध्यापानद् गन्तव्यम्। तस्यासंभवे स्थानके, नपुंसकाऽऽलोके वा गन्तव्यम् । श्यमत्र भावना - प्रथमतोऽशौच घादिनीनां स्त्रीणामालोके गन्तव्यम्, तत्र गतः सन् तासां पराइमुख उपविशेत्, यतना च सा कुरुकुचाऽऽदिका कर्तव्या । त स्वाऽप्यसंभवे शौचादिनीनामध्यासो गन्तव्यं तदभावे न पुंसकानामशी चवादिनामा लोके, तस्याऽसंभवे सोचनादिनामप्यालोके । यतना सर्वत्र सैव ।
ते परं श्रावायं, पुरिसेयरइत्थियाण तिरियाणं । तत्य विपरिहरेजा, दुबिए दिन दिने य ॥४७०|| ततः परं शौचयादिनामपि नपुंसकानामालोकस्यासंभवे पुरुपेतरस्त्रीणां तिरश्चामापाते व्रजेत् तत्रापि दशानसाँध जु गुसितान् परित् अपरिहारे पतन कुर्यात् श्रयमत्र नावा * कुरुकुचा -बहुना जवेन पादप्रकालनाऽऽदि ।
For Private & Personal Use Only
www.jainelibrary.org